navakanipātapāḷi

1. paṭhamapaṇṇāsakaṃ

1. sambodhivaggo

1. sambodhisuttaṃ

1. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi --

“sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ — ‘sambodhipakkhikānaṃ VAR, āvuso, dhammānaṃ kā upanisā bhāvanāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā”ti? “bhagavaṃmūlakā no, bhante, dhammā ... pe ... bhagavato sutvā bhikkhū dhāressantī”ti.

“tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --

“sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ — ‘sambodhipakkhikānaṃ, āvuso, dhammānaṃ kā upanisā bhāvanāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha --

“idhāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko . sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.

“puna caparaṃ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya.

“puna caparaṃ, āvuso, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ — appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.

“puna caparaṃ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ catutthī upanisā bhāvanāya.

“puna caparaṃ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya”.

“kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu.

“kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ — appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

“kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

“kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

“tena ca pana, bhikkhave, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari uttariṃ (sī. syā. pī.)VAR bhāvetabbā — asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati ānāpānasati (sī. pī.)VAR bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. aniccasaññino, bhikkhave, anattasaññā saṇṭhāti. anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbānan”ti . paṭhamaṃ.

2. nissayasuttaṃ

2. atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ ... pe ... ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca — “‘nissayasampanno nissayasampanno’ti, bhante, vuccati. kittāvatā nu kho, bhante, bhikkhu nissayasampanno hotī”ti? “saddhaṃ ce, bhikkhu, bhikkhu nissāya akusalaṃ pajahati kusalaṃ bhāveti, pahīnamevassa taṃ akusalaṃ hoti. hiriṃ ce, bhikkhu, bhikkhu nissāya ... pe ... ottappaṃ ce, bhikkhu, bhikkhu nissāya ... pe ... vīriyaṃ ce, bhikkhu, bhikkhu nissāya ... pe ... paññaṃ ce, bhikkhu, bhikkhu nissāya akusalaṃ pajahati kusalaṃ bhāveti, pahīnamevassa taṃ akusalaṃ hoti . taṃ hissa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ”.

“tena ca pana, bhikkhu, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro upanissāya vihātabbā. katame cattāro? idha, bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. evaṃ kho, bhikkhu, bhikkhu nissayasampanno hotī”ti. dutiyaṃ.

3. meghiyasuttaṃ

3. ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālikāpabbate. tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca — “icchāmahaṃ, bhante, jantugāmaṃ jatugāmaṃ (sī. aṭṭha., syā. aṭṭha.), jattugāmaṃ (ka. aṭṭhakathāyampi pāṭhantaraṃ)VAR piṇḍāya pavisitun”ti. “yassa dāni tvaṃ, meghiya, kālaṃ maññasī”ti.

atha kho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi. jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami. addasā kho āyasmā meghiyo kimikāḷāya nadiyā tīre jaṅghāvihāraṃ jaṅghavihāraṃ (syā. ka.)VAR anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ. disvānassa etadahosi — “pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā”ti.

atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca — “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkamiṃ. addasaṃ kho ahaṃ, bhante, kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ. disvāna me etadahosi — ‘pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ. alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā’ti. sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā”ti. “āgamehi tāva, meghiya ! ekakamhi ekakamhā (sī. pī.)VAR tāva vata (ka.)VAR yāva aññopi koci bhikkhu āgacchatī”ti dissatūti (sabbattha, ṭīkāyampi pāṭhantaraṃ), āgacchatūti, dissatīti (ṭīkāyaṃ pāṭhantarāni)VAR .

dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca — “bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa paṭicayo. mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paṭicayo. sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā”ti. “āgamehi tāva, meghiya, ekakamhi tāva yāva aññopi koci bhikkhu āgacchatī”ti.

tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca — “bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa paṭicayo. mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paṭicayo. sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā”ti. “padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāma! yassa dāni tvaṃ, meghiya, kālaṃ maññasī”ti.

atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami; upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ — kāmavitakko, byāpādavitakko, vihiṃsāvitakko. atha kho āyasmato meghiyassa etadahosi — “acchariyaṃ vata bho, abbhutaṃ vata bho! saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā; atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā — kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkenā”ti.

atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca --

“idha mayhaṃ, bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ — kāmavitakko, byāpādavitakko, vihiṃsāvitakko. tassa mayhaṃ, bhante, etadahosi — ‘acchariyaṃ vata bho, abbhutaṃ vata bho! saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā; atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā — kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkenāti’”.

“aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripakkāya saṃvattanti. katame pañca? idha, meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. aparipakkāya, meghiya, cetovimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvattati.

“puna caparaṃ, meghiya, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. aparipakkāya, meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripakkāya saṃvattati.

“puna caparaṃ, meghiya, yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ — appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. aparipakkāya, meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripakkāya saṃvattati.

“puna caparaṃ, meghiya, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. aparipakkāya, meghiya, cetovimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvattati.

“puna caparaṃ, meghiya, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. aparipakkāya, meghiya, cetovimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvattati.

“kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — ‘sīlavā bhavissati...pe. ... samādāya sikkhissati sikkhāpadesu’”.

“kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — ‘yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ — appicchakathā ... pe ... vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī’”.

“kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — ‘āraddhavīriyo viharissati ... pe ... anikkhittadhuro kusalesu dhammesu’”.

“kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa — ‘paññavā bhavissati ... pe ... sammādukkhakkhayagāminiyā’”.

“tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā — asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. aniccasaññino, meghiya, anattasaññā saṇṭhāti. anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbānan”ti. tatiyaṃ.

4. nandakasuttaṃ

4. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsetvā aggaḷaṃ ākoṭesi. vivariṃsu kho te bhikkhū bhagavato dvāraṃ.

atha kho bhagavā upaṭṭhānasālaṃ pavisitvā paññattāsane nisīdi. nisajja kho bhagavā āyasmantaṃ nandakaṃ etadavoca — “dīgho kho tyāyaṃ, nandaka, dhammapariyāyo bhikkhūnaṃ paṭibhāsi. api me piṭṭhi āgilāyati bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassā”ti.

evaṃ vutte āyasmā nandako sārajjamānarūpo bhagavantaṃ etadavoca — “na kho pana mayaṃ, bhante, jānāma ‘bhagavā bahidvārakoṭṭhake ṭhito’ti. sace hi mayaṃ, bhante, jāneyyāma ‘bhagavā bahidvārakoṭṭhake ṭhito’ti, ettakampi ( ) (dhammaṃ) katthaciVAR no nappaṭibhāseyyā”ti.

atha kho bhagavā āyasmantaṃ nandakaṃ sārajjamānarūpaṃ viditvā āyasmantaṃ nandakaṃ etadavoca — “sādhu, sādhu, nandaka! etaṃ kho, nandaka, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. sannipatitānaṃ vo, nandaka, dvayaṃ karaṇīyaṃ — dhammī vā kathā ariyo vā tuṇhībhāvo. a. ni. 8.71; 9.1VAR saddho ca, nandaka, bhikkhu hoti, no ca sīlavā. evaṃ so tenaṅgena aparipūro hoti. tena taṃ aṅgaṃ paripūretabbaṃ — ‘kintāhaṃ saddho ca assaṃ sīlavā cā’ti. yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.

“saddho ca, nandaka, bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamādhissa. evaṃ so tenaṅgena aparipūro hoti. tena taṃ aṅgaṃ paripūretabbaṃ — ‘kintāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissā’ti. yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa, evaṃ so tenaṅgena paripūro hoti.

“saddho ca, nandaka, bhikkhu hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya. evaṃ so tenaṅgena aparipūro hoti. seyyathāpi, nandaka, pāṇako catuppādako assa. tassa eko pādo omako lāmako. evaṃ so tenaṅgena aparipūro assa. evamevaṃ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya. evaṃ so tenaṅgena aparipūro hoti. tena taṃ aṅgaṃ paripūretabbaṃ — ‘kintāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāyā’”ti.

“yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotī”ti. idamavoca bhagavā. idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

atha kho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi — “idāni, āvuso, bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘saddho ca, nandaka, bhikkhu hoti, no ca sīlavā. evaṃ so tenaṅgena aparipūro hoti. tena taṃ aṅgaṃ paripūretabbaṃ — kintāhaṃ saddho ca assaṃ sīlavā cā’ti. yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti. saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamādhissa ... pe ... lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. seyyathāpi nandaka pāṇako catuppādako assa, tassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa. evamevaṃ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ ‘kintāhaṃ saddho ca assaṃ sīlavā ca, lābhī ca ajjhattaṃ cetosamādhissa, lābhī ca adhipaññādhammavipassanāyā’ti. yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotī”ti.

“pañcime, āvuso, ānisaṃsā kālena dhammassavane kālena dhammasākacchāya. katame pañca? idhāvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti, tathā tathā so satthu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. ayaṃ, āvuso, paṭhamo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

“puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ ... pe ... brahmacariyaṃ pakāseti, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. ayaṃ, āvuso, dutiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

“puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ ... pe ... brahmacariyaṃ pakāseti, tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya ativijjha passati. ayaṃ, āvuso, tatiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

“puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ ... pe ... brahmacariyaṃ pakāseti. yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ ... pe ... brahmacariyaṃ pakāseti, tathā tathā naṃ sabrahmacārī uttari sambhāventi — ‘addhā ayamāyasmā patto vā pajjati vā’. ayaṃ, āvuso, catuttho ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

“puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti, tattha ye kho bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te taṃ dhammaṃ sutvā vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. ye pana tattha bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraṃyeva anuyuttā viharanti. ayaṃ, āvuso, pañcamo ānisaṃso kālena dhammassavane kālena dhammasākacchāya. ime kho, āvuso, pañca ānisaṃsā kālena dhammassavane kālena dhammasākacchāyā”ti. catutthaṃ.

5. balasuttaṃ

5. “cattārimāni, bhikkhave, balāni. katamāni cattāri? paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. katamañca, bhikkhave, paññābalaṃ? ye dhammā kusalā kusalasaṅkhātā ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā. idaṃ vuccati, bhikkhave, paññābalaṃ.

“katamañca, bhikkhave, vīriyabalaṃ? ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. ye dhammā kusalā kusalasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. idaṃ vuccati, bhikkhave, vīriyabalaṃ.

“katamañca, bhikkhave, anavajjabalaṃ? idha, bhikkhave, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. idaṃ vuccati, bhikkhave, anavajjabalaṃ.

“katamañca, bhikkhave, saṅgāhabalaṃ? cattārimāni, bhikkhave, saṅgahavatthūni — dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā. etadaggaṃ, bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. etadaggaṃ, bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. etadaggaṃ, bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīlaṃ sīlasampadāya... pe.... macchariṃ cāgasampadāya ... pe ... duppaññaṃ paññāsampadāya samādapeti niveseti patiṭṭhāpeti. etadaggaṃ, bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahā arahato samānatto. idaṃ vuccati, bhikkhave, saṅgāhabalaṃ. imāni kho, bhikkhave, cattāri balāni.

“imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako pañca bhayāni samatikkanto hoti. katamāni pañca? ājīvikabhayaṃ, asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, duggatibhayaṃ. sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘nāhaṃ ājīvikabhayassa bhāyāmi. kissāhaṃ ājīvikabhayassa bhāyissāmi? atthi me cattāri balāni — paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. duppañño kho ājīvikabhayassa bhāyeyya. kusīto ājīvikabhayassa bhāyeyya. sāvajjakāyakammantavacīkammantamanokammanto ājīvikabhayassa bhāyeyya. asaṅgāhako ājīvikabhayassa bhāyeyya. nāhaṃ asilokabhayassa bhāyāmi ... pe ... nāhaṃ parisasārajjabhayassa bhāyāmi ... pe ... nāhaṃ maraṇabhayassa bhāyāmi ... pe ... nāhaṃ duggatibhayassa bhāyāmi. kissāhaṃ duggatibhayassa bhāyissāmi? atthi me cattāri balāni — paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. duppañño kho duggatibhayassa bhāyeyya. kusīto duggatibhayassa bhāyeyya. sāvajjakāyakammantavacīkammantamanokammanto duggatibhayassa bhāyeyya. asaṅgāhako duggatibhayassa bhāyeyya. imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako imāni pañca bhayāni samatikkanto hotī”ti. pañcamaṃ.

6. sevanāsuttaṃ

6. tatra kho āyasmā sāriputto bhikkhū āmantesi ... pe ... āyasmā sāriputto etadavoca --

“puggalopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopi. cīvarampi, āvuso, duvidhena veditabbaṃ — sevitabbampi asevitabbampi. piṇḍapātopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopi. senāsanampi, āvuso, duvidhena veditabbaṃ — sevitabbampi asevitabbampi. gāmanigamopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopi. janapadapadesopi āvuso, duvidhena veditabbo — sevitabbopi asevitabbopi.

“‘puggalopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? tattha yaṃ jaññā puggalaṃ — ‘imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca kasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo rattibhāgaṃ vā divasabhāgaṃ vā saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.

“tattha yaṃ jaññā puggalaṃ — ‘imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca appakasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.

“tattha yaṃ jaññā puggalaṃ — ‘imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca kasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ.

“tattha yaṃ jaññā puggalaṃ — ‘imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca appakasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo yāvajīvaṃ anubandhitabbo na pakkamitabbaṃ api panujjamānena paṇujjamānena (?)VAR . ‘puggalopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘cīvarampi, āvuso, duvidhena veditabbaṃ — sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? tattha yaṃ jaññā cīvaraṃ — ‘idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ cīvaraṃ na sevitabbaṃ . tattha yaṃ jaññā cīvaraṃ — ‘idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ cīvaraṃ sevitabbaṃ. ‘cīvarampi, āvuso, duvidhena veditabbaṃ — sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘piṇḍapātopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? tattha yaṃ jaññā piṇḍapātaṃ — ‘imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo piṇḍapāto na sevitabbo. tattha yaṃ jaññā piṇḍapātaṃ — ‘imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo piṇḍapāto sevitabbo. ‘piṇḍapātopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘senāsanampi, āvuso, duvidhena veditabbaṃ — sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? tattha yaṃ jaññā senāsanaṃ — “idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ senāsanaṃ na sevitabbaṃ. tattha yaṃ jaññā senāsanaṃ — ‘idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ senāsanaṃ sevitabbaṃ. ‘senāsanampi, āvuso, duvidhena veditabbaṃ — sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘gāmanigamopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? tattha yaṃ jaññā gāmanigamaṃ — ‘imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo gāmanigamo na sevitabbo. tattha yaṃ jaññā gāmanigamaṃ — ‘imaṃ kho, me gāmanigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo gāmanigamo sevitabbo. ‘gāmanigamopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘janapadapadesopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? tattha yaṃ jaññā janapadapadesaṃ — ‘imaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo janapadapadeso na sevitabbo. tattha yaṃ jaññā janapadapadesaṃ — ‘imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo janapadapadeso sevitabbo. ‘janapadapadesopi, āvuso, duvidhena veditabbo — sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. chaṭṭhaṃ.

7. sutavāsuttaṃ

7. ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. atha kho sutavā paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho sutavā paribbājako bhagavantaṃ etadavoca --

“ekamidāhaṃ, bhante, samayaṃ bhagavā idheva rājagahe viharāmi giribbaje. tatra me, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ — ‘yo so, sutavā VAR, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ — abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā VAR bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto’ti. kacci metaṃ, bhante, bhagavato sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritan”ti?

“taggha te etaṃ, sutavā, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. pubbe cāhaṃ, sutavā, etarahi ca evaṃ vadāmi — ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ — abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ’. pubbe cāhaṃ, sutavā, etarahi ca evaṃ vadāmi — ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun’”ti. sattamaṃ.

8. sajjhasuttaṃ

8. ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. atha kho sajjho paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca --

“ekamidāhaṃ, bhante, samayaṃ bhagavā idheva rājagahe viharāmi giribbaje. tatra me, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ — ‘yo so, sajjha, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ — abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto’ti. kacci metaṃ, bhante, bhagavato sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritan”ti?

“taggha te etaṃ, sajjha, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi — ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ — abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ ... pe ... abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ’. pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi — ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun’”ti. aṭṭhamaṃ.

9. puggalasuttaṃ

9. “navayime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. katame nava? arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano — ime kho, bhikkhave, nava puggalā santo saṃvijjamānā lokasmin”ti. navamaṃ.

10. āhuneyyasuttaṃ

10. “navayime, bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. katame nava? arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, gotrabhū — ime kho, bhikkhave, nava puggalā āhuneyyā ... pe ... anuttaraṃ puññakkhettaṃ lokassā”ti. dasamaṃ.

sambodhivaggo paṭhamo.

tassuddānaṃ —

sambodhi nissayo ceva, meghiya nandakaṃ balaṃ.

sevanā sutavā sajjho, puggalo āhuneyyena cāti.

2. sīhanādavaggo

1. sīhanādasuttaṃ

11. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca — “vuttho me, bhante, sāvatthiyaṃ vassāvāso. icchāmahaṃ, bhante, janapadacārikaṃ pakkamitun”ti. “yassadāni tvaṃ, sāriputta, kālaṃ maññasī”ti. atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho aññataro bhikkhu acirapakkante āyasmante sāriputte bhagavantaṃ etadavoca — “āyasmā maṃ, bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto”ti. atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi — “ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehi — ‘satthā taṃ, āvuso sāriputta, āmantetī’”ti. “evaṃ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca — “satthā taṃ, āvuso sāriputta, āmantetī”ti. “evamāvuso”ti kho āyasmā sāriputto tassa bhikkhuno paccassosi.

tena kho pana samayena āyasmā ca mahāmoggallāno mahāmoggalāno (ka.)VAR āyasmā ca ānando avāpuraṇaṃ apāpuraṇaṃ (syā. ka.)VAR ādāya vihāre āhiṇḍanti vihārena vihāraṃ anvāhiṇḍanti (sī. pī.), vihāraṃ āhiṇḍanti (syā.)VAR — “abhikkamathāyasmanto, abhikkamathāyasmanto! idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatī”ti. atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca — “idha te, sāriputta, aññataro sabrahmacārī khīyanadhammaṃ āpanno — ‘āyasmā maṃ, bhante, sāriputto āsajja appaṭinissajjacārikaṃ pakkanto’”ti.

“yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, pathaviyaṃ sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, pathavīsamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, āpasmiṃ sucimpi dhovanti asucimpi dhovanti gūthagatampi... muttagatampi... kheḷagatampi... pubbagatampi... lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, āposamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, tejo sucimpi ḍahati asucimpi ḍahati gūthagatampi... muttagatampi... kheḷagatampi... pubbagatampi... lohitagatampi ḍahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, tejosamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, vāyo sucimpi upavāyati asucimpi upavāyati gūthagatampi... muttagatampi... kheḷagatampi... pubbagatampi... lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, vāyosamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, rajoharaṇaṃ sucimpi puñchati asucimpi puñchati gūthagatampi... muttagatampi... kheḷagatampi... pubbagatampi... lohitagatampi puñchati, na ca tena rajoharaṇaṃ aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, rajoharaṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, caṇḍālakumārako vā caṇḍālakumārikā vā kaḷopihattho nantakavāsī gāmaṃ vā nigamaṃ vā pavisanto nīcacittaṃyeva upaṭṭhapetvā pavisati; evamevaṃ kho ahaṃ, bhante, caṇḍālakumārakacaṇḍālakumārikāsamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, usabho chinnavisāṇo sūrato sudanto suvinīto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ anvāhiṇḍanto na kiñci hiṃsati pādena vā visāṇena vā; evamevaṃ kho ahaṃ, bhante, usabhachinnavisāṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya; evamevaṃ kho ahaṃ, bhante, iminā pūtikāyena aṭṭīyāmi harāyāmi jigucchāmi. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.

“seyyathāpi, bhante, puriso medakathālikaṃ parihareyya chiddāvachiddaṃ uggharantaṃ paggharantaṃ; evamevaṃ kho ahaṃ, bhante, imaṃ kāyaṃ pariharāmi chiddāvachiddaṃ uggharantaṃ paggharantaṃ. yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyā”ti.

atha kho so bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca — “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo ahaṃ āyasmantaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhiṃ. tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhatu āyatiṃ saṃvarāyā”ti. “taggha taṃ tvaṃ (sī. pī.)VAR, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo tvaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhi. yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. vuḍḍhihesā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī”ti.

atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi — “khama, sāriputta, imassa moghapurisassa, purā tassa tattheva sattadhā muddhā phalatī”ti phalissatīti (ka. sī. syā. pī. ka.) aṭṭhakathāsu pana “phalatīti” itveva dissatiVAR . “khamāmahaṃ, bhante, tassa āyasmato sace maṃ so āyasmā evamāha — ‘khamatu ca me so āyasmā’”ti. paṭhamaṃ.

2. saupādisesasuttaṃ

12. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. atha kho āyasmato sāriputtassa etadahosi — “atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyan”ti. atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi — “yo hi koci, āvuso, saupādiseso kālaṃ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā”ti. atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi. anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi — “bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī”ti. atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca --

“idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. tassa mayhaṃ, bhante, etadahosi — ‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ; yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyan’ti. atha kho ahaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi — ‘yo hi koci, āvuso, saupādiseso kālaṃ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā’ti. atha kho ahaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ — ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī’”ti.

“ke ca keci (syā. pī.), te ca (ka.)VAR, sāriputta, aññatitthiyā paribbājakā bālā abyattā, ke ca keci (syā. pī. ka.) a. ni. 6.44 pāḷiyā saṃsandetabbaṃVAR saupādisesaṃ vā ‘saupādiseso’ti jānissanti, anupādisesaṃ vā ‘anupādiseso’ti jānissanti”!

“navayime, sāriputta, puggalā saupādisesā kālaṃ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pettivisayā parimuttā apāyaduggativinipātā. katame nava? idha, sāriputta, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattaso kārī. so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. ayaṃ, sāriputta, paṭhamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“puna caparaṃ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattaso kārī. so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti ... pe ... asaṅkhāraparinibbāyī hoti ... pe ... sasaṅkhāraparinibbāyī hoti ... pe ... uddhaṃsoto hoti akaniṭṭhagāmī. ayaṃ, sāriputta, pañcamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“puna caparaṃ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ mattaso kārī, paññāya mattaso kārī. so tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. ayaṃ, sāriputta, chaṭṭho puggalo saupādiseso kālaṃ kurumāno parimutto nirayā ... pe ... parimutto apāyaduggativinipātā.

“puna caparaṃ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ mattaso kārī, paññāya mattaso kārī. so tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. ayaṃ, sāriputta, sattamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā ... pe ... parimutto apāyaduggativinipātā.

“puna caparaṃ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ mattaso kārī, paññāya mattaso kārī. so tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. ayaṃ, sāriputta, aṭṭhamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā ... pe ... parimutto apāyaduggativinipātā.

“puna caparaṃ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ mattaso kārī, paññāya mattaso kārī. so tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. ayaṃ, sāriputta, navamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“ke ca, sāriputta, aññatitthiyā paribbājakā bālā abyattā, ke ca saupādisesaṃ vā ‘saupādiseso’ti jānissanti, anupādisesaṃ vā ‘anupādiseso’ti jānissanti! ime kho, sāriputta, nava puggalā saupādisesā kālaṃ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pettivisayā parimuttā apāyaduggativinipātā. na tāvāyaṃ, sāriputta, dhammapariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. taṃ kissa hetu? māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti āhariṃsu (sī. pī.)VAR . api ca mayā api cāyaṃ (?)VAR, sāriputta, dhammapariyāyo pañhādhippāyena bhāsito”ti. dutiyaṃ.

3. koṭṭhikasuttaṃ

13. atha kho āyasmā mahākoṭṭhiko mahākoṭṭhito (sī. syā. pī.)VAR yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca — “kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ me kammaṃ samparāyavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ sukhavedanīyaṃ VAR, taṃ me kammaṃ dukkhavedanīyaṃ dukkhavedaniyaṃ (ka.)VAR hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ sukhavedanīyaṃ VAR, taṃ me kammaṃ dukkhavedanīyaṃ dukkhavedaniyaṃ (ka.)VAR hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ panāvuso, sāriputta, ‘yaṃ kammaṃ dukkhavedanīyaṃ, taṃ me kammaṃ sukhavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ paripakkavedanīyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ panāvuso sāriputta, ‘yaṃ kammaṃ aparipakkavedanīyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ panāvuso sāriputta, ‘yaṃ kammaṃ appavedanīyaṃ, taṃ me kammaṃ bahuvedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ vedanīyaṃ, taṃ me kammaṃ avedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“kiṃ panāvuso sāriputta, ‘yaṃ kammaṃ avedanīyaṃ, taṃ me kammaṃ vedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “no hidaṃ, āvuso”.

“‘kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ panāvuso sāriputta, yaṃ kammaṃ samparāyavedanīyaṃ taṃ me kammaṃ diṭṭhadhammavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ sukhavedanīyaṃ taṃ me kammaṃ dukkhavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ panāvuso sāriputta, yaṃ kammaṃ dukkhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ paripakkavedanīyaṃ taṃ me kammaṃ aparipakkavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ panāvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ panāvuso sāriputta, yaṃ kammaṃ appavedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.

“‘kiṃ panāvuso sāriputta, yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. atha kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī”ti?

“yaṃ khvassa yaṃ kho (ka.)VAR, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī”ti vussati (syā.)VAR . (“kiṃ panassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī”ti?) ( ) syā. ka. potthakesu natthiVAR “‘idaṃ dukkhan’ti khvassa kho yaṃ (ka.)VAR, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati. ayaṃ ‘dukkhasamudayo’ti khvassa, āvuso ... pe ... ‘ayaṃ dukkhanirodho’ti khvassa, āvuso ... pe ... ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti khvassa, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati. idaṃ khvassa iti kho yaṃ (ka.)VAR, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. tassa yassa (?)VAR ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī”ti. tatiyaṃ.

4. samiddhisuttaṃ

14. atha kho āyasmā samiddhi yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhiṃ āyasmā sāriputto etadavoca — “kimārammaṇā, samiddhi, purisassa saṅkappavitakkā uppajjantī”ti? “nāmarūpārammaṇā, bhante”ti. “te pana, samiddhi, kva nānattaṃ gacchantī”ti? “dhātūsu, bhante”ti. “te pana, samiddhi, kiṃsamudayā”ti? “phassasamudayā, bhante”ti. “te pana, samiddhi, kiṃsamosaraṇā”ti? “vedanāsamosaraṇā, bhante”ti. “te pana, samiddhi, kiṃpamukhā”ti? “samādhippamukhā, bhante”ti. “te pana, samiddhi, kiṃadhipateyyā”ti? “satādhipateyyā, bhante”ti. “te pana, samiddhi, kiṃuttarā”ti? “paññuttarā, bhante”ti. “te pana, samiddhi, kiṃsārā”ti? “vimuttisārā, bhante”ti. “te pana, samiddhi, kiṃogadhā”ti? “amatogadhā, bhante”ti.

“‘kimārammaṇā, samiddhi, purisassa saṅkappavitakkā uppajjantī’ti, iti puṭṭho samāno ‘nāmarūpārammaṇā, bhante’ti vadesi. ‘te pana, samiddhi, kva nānattaṃ gacchantī’ti, iti puṭṭho samāno ‘dhātūsu, bhante’ti vadesi. ‘te pana, samiddhi, kiṃsamudayā’ti, iti puṭṭho samāno ‘phassasamudayā, bhante’ti vadesi. ‘te pana, samiddhi, kiṃsamosaraṇā’ti, iti puṭṭho samāno ‘vedanāsamosaraṇā, bhante’ti vadesi. ‘te pana, samiddhi, kiṃpamukhā’ti, iti puṭṭho samāno ‘samādhippamukhā, bhante’ti vadesi. ‘te pana, samiddhi, kiṃadhipateyyā’ti, iti puṭṭho samāno ‘satādhipateyyā, bhante’ti vadesi. ‘te pana, samiddhi, kiṃuttarā’ti, iti puṭṭho samāno ‘paññuttarā, bhante’ti vadesi. ‘te pana, samiddhi, kiṃsārā’ti, iti puṭṭho samāno ‘vimuttisārā, bhante’ti vadesi. ‘te pana, samiddhi, kiṃogadhā’ti, iti puṭṭho samāno ‘amatogadhā, bhante’ti vadesi. sādhu sādhu, samiddhi! sādhu kho tvaṃ, samiddhi, puṭṭho pañhaṃ (sī. syā. pī.)VAR puṭṭho vissajjesi, tena ca mā maññī”ti. catutthaṃ.

5. gaṇḍasuttaṃ

15. “seyyathāpi, bhikkhave, gaṇḍo anekavassagaṇiko. tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. tato yaṃ kiñci pagghareyya — asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchiyaṃyeva jegucchiyeva (ka.)VAR pagghareyya; yaṃ kiñci pasaveyya — asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchiyaṃyeva pasaveyya.

“gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa cātummahābhūtikassa (sī. syā. pī.)VAR kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. tato yaṃ kiñci paggharati — asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchiyaṃyeva paggharati; yaṃ kiñci pasavati — asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchiyaṃyeva pasavati. tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā”ti. pañcamaṃ.

6. saññāsuttaṃ

16. “navayimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. katamā nava ? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā paṭikkūlasaññā (sī. syā. pī.)VAR, sabbaloke anabhiratasaññā anabhiratisaññā (ka.) a. ni. 5.121-122VAR, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā — imā kho, bhikkhave, nava saññā, bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā”ti. chaṭṭhaṃ.

7. kulasuttaṃ

17. “navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ nisīdituṃ. katamehi navahi? na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa pariguhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammassavanāya, bhāsitamassa na sussūsanti. imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ upagantvā vā nālaṃ nisīdituṃ.

“navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ nisīdituṃ. katamehi navahi? manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanti dhammassavanāya, bhāsitamassa sussūsanti. imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ nisīditun”ti. sattamaṃ.

8. navaṅguposathasuttaṃ

18. “navahi, bhikkhave, aṅgehi samannāgato uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. kathaṃ upavuttho ca, bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro? idha, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti; ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. imināpaṅgena imināpi aṅgena (ka. sī.)VAR arahataṃ anukaromi; uposatho ca me upavuttho bhavissatī’ti. iminā paṭhamena aṅgena samannāgato hoti...pe. ....

“‘yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti — mañcake vā tiṇasanthārake vā; ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi — mañcake vā tiṇasanthārake vā. imināpaṅgena arahataṃ anukaromi; uposatho ca me upavuttho bhavissatī’ti. iminā aṭṭhamena aṅgena samannāgato hoti.

“mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena abyāpajjhena (ka.), abyābajjhena (?)VAR pharitvā viharati. iminā navamena aṅgena samannāgato hoti. evaṃ upavuttho kho, bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro”ti. aṭṭhamaṃ.

9. devatāsuttaṃ

19. “imañca, bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha, no ca kho abhivādimha. tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’”ti.

“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha paccuṭṭhimha ca abhivādimha ca (syā.)VAR, no ca tesaṃ āsanaṃ adamha. tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’”ti.

“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha paccuṭṭhimha ca abhivādimha ca (syā.)VAR āsanaṃ āsanañca (sī. syā.)VAR adamha, no ca kho yathāsatti yathābalaṃ saṃvibhajimha ... pe ... yathāsatti yathābalaṃ yathābalaṃ ca (?)VAR saṃvibhajimha, no ca kho upanisīdimha dhammassavanāya ... pe ... upanisīdimha upanisīdimha ca (syā.)VAR dhammassavanāya, no ca kho ohitasotā dhammaṃ suṇimha ... pe ... ohitasotā ca dhammaṃ suṇimha, no ca kho sutvā dhammaṃ dhārayimha ... pe ... sutvā ca dhammaṃ dhārayimha, no ca kho dhātānaṃ dhammānaṃ atthaṃ upaparikkhimha ... pe ... dhātānañca dhammānaṃ atthaṃ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’”ti.

“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha paccuṭṭhimha ca abhivādimha ca (syā.)VAR, āsanaṃ āsanañca (sī. syā.)VAR adamha, yathāsatti yathābalaṃ yathābalaṃ ca (?)VAR saṃvibhajimha, upanisīdimha upanisīdimha ca (syā.)VAR dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ dhammānudhammañca (?)VAR paṭipajjimha. tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā’ti. etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā”ti. navamaṃ.

10. velāmasuttaṃ

20. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca --

“api nu te, gahapati, kule dānaṃ dīyatī”ti? “dīyati me, bhante, kule dānaṃ; tañca kho lūkhaṃ kaṇājakaṃ biḷaṅgadutiyan”ti. “lūkhañcepi lūkhaṃ vāpi (syā.), lūkhañcāpi (ka.)VAR, gahapati, dānaṃ deti paṇītaṃ vā; tañca asakkaccaṃ deti, acittīkatvā acittiṃ katvā (ka.), apacittiṃ katvā (syā.), acittikatvā (pī.)VAR deti, asahatthā deti, apaviddhaṃ apaviṭṭhaṃ (syā.)VAR deti, anāgamanadiṭṭhiko deti. yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṃ namati, na uḷārāya vatthabhogāya cittaṃ namati, na uḷārāya yānabhogāya cittaṃ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti. taṃ kissa hetu? evañhetaṃ evañcetaṃ (syā. ka.)VAR, gahapati, hoti asakkaccaṃ katānaṃ kammānaṃ vipāko”.

“lūkhañcepi, gahapati, dānaṃ deti paṇītaṃ vā; tañca sakkaccaṃ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṃ namati, uḷārāya vatthabhogāya cittaṃ namati, uḷārāya yānabhogāya cittaṃ namati, uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti. taṃ kissa hetu? evañhetaṃ, gahapati, hoti sakkaccaṃ katānaṃ kammānaṃ vipāko.

“bhūtapubbaṃ, gahapati, velāmo nāma brāhmaṇo ahosi. so evarūpaṃ dānaṃ adāsi mahādānaṃ. caturāsīti suvaṇṇapātisahassāni adāsi rūpiyapūrāni, caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaṃsapātisahassāni adāsi hiraññapūrāni, caturāsīti hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni hemajālasañchannāni (sī. pī.)VAR, caturāsīti rathasahassāni adāsi sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni, caturāsīti dhenusahassāni adāsi dukūlasandhanāni dukūlasandassanāni (sī.), dukūlasaṇṭhanāni (syā.), dukūlasanthanāni (pī.), duhasandanāni (dī. ni. 2.263), dukūlasandanāni (tattha pāṭhantaraṃ)VAR kaṃsūpadhāraṇāni, caturāsīti kaññāsahassāni adāsi āmuttamaṇikuṇḍalāyo āmukkamaṇikuṇḍalāyo (?)VAR, caturāsīti pallaṅkasahassāni adāsi gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ kappāsikasukhumānaṃ, ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa, najjo maññe vissandanti vissandati (sī. pī.)VAR .

“siyā kho pana te, gahapati, evamassa — ‘añño nūna tena samayena velāmo brāhmaṇo ahosi, so yo (?)VAR taṃ dānaṃ adāsi mahādānan’ti. na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. ahaṃ tena samayena velāmo brāhmaṇo ahosiṃ. ahaṃ taṃ dānaṃ adāsiṃ mahādānaṃ. tasmiṃ kho pana, gahapati, dāne na koci dakkhiṇeyyo ahosi, na taṃ koci dakkhiṇaṃ visodheti.

“yaṃ, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

( ) (yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ) (sī. pī.)VAR “yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalataraṃ.

( ) (yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ) (sī. pī.)VAR “yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya ... pe ... yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya... yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya ... yo ca sataṃ paccekabuddhānaṃ bhojeyya, yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya... yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya... yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya... yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya... yo ca pasannacitto sikkhāpadāni samādiyeyya — pāṇātipātā veramaṇiṃ, adinnādānā veramaṇiṃ, kāmesumicchācārā veramaṇiṃ, musāvādā veramaṇiṃ, surāmerayamajjapamādaṭṭhānā veramaṇiṃ, yo ca antamaso gandhohanamattampi gandhūhanamattampi (sī.), gaddūhanamattampi (syā. pī.) ma. ni. 3.211VAR mettacittaṃ bhāveyya, ( ) (yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya) (ka.)VAR idaṃ tato mahapphalataraṃ.

“yañca, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya... yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya... yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya... yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya... yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya... yo ca sataṃ paccekabuddhānaṃ bhojeyya, yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya... yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya... yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, yo ca pasannacitto sikkhāpadāni samādiyeyya — pāṇātipātā veramaṇiṃ... surāmerayamajjapamādaṭṭhānā veramaṇiṃ, yo ca antamaso gandhohanamattampi mettacittaṃ bhāveyya, yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya, idaṃ tato mahapphalataran”ti. dasamaṃ.

sīhanādavaggo dutiyo.

tassuddānaṃ —

nādo saupādiseso ca, koṭṭhikena samiddhinā.

gaṇḍasaññā kulaṃ mettā, devatā velāmena cāti.

3. sattāvāsavaggo

1. tiṭhānasuttaṃ

21. “tīhi, bhikkhave, ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhiggaṇhanti jambudīpake ca manusse. katamehi tīhi? amamā, apariggahā, niyatāyukā, visesaguṇā visesabhuno (sī. syā. pī.)VAR — imehi kho, bhikkhave, tīhi ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhiggaṇhanti jambudīpake ca manusse.

“tīhi, bhikkhave, ṭhānehi devā tāvatiṃsā uttarakuruke ca manusse adhiggaṇhanti jambudīpake ca manusse. katamehi tīhi? dibbena āyunā, dibbena vaṇṇena, dibbena sukhena — imehi kho, bhikkhave, tīhi ṭhānehi devā tāvatiṃsā uttarakuruke ca manusse adhiggaṇhanti jambudīpake ca manusse.

kathā. 271VAR “tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. katamehi tīhi? sūrā, satimanto, idha brahmacariyavāso — imehi kho, bhikkhave, tīhi ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse”ti. paṭhamaṃ.

2. assakhaḷuṅkasuttaṃ

22. a. ni. 3.141VAR “tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke tayo ca assaparasse assasadasse (sī. syā. pī.) a. ni. 3.142VAR tayo ca purisaparasse purisasadasse (sī. syā. pī.)VAR tayo ca bhadde assājānīye tayo ca bhadde purisājānīye. taṃ suṇātha.

“katame ca, bhikkhave, tayo assakhaḷuṅkā? idha, bhikkhave, ekacco assakhaḷuṅko javasampanno hoti, na vaṇṇasampanno, na ārohapariṇāhasampanno. idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. ime kho, bhikkhave, tayo assakhaḷuṅkā.

“katame ca, bhikkhave, tayo purisakhaḷuṅkā? idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti, na vaṇṇasampanno, na ārohapariṇāhasampanno. idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

“kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno? idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. idamassa javasmiṃ vadāmi. abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti VAR, no vissajjeti. idamassa na vaṇṇasmiṃ vadāmi. na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. idamassa na ārohapariṇāhasmiṃ vadāmi. evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno.

“kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno? idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti ... pe ... ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. idamassa javasmiṃ vadāmi. abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. idamassa vaṇṇasmiṃ vadāmi. na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. idamassa na ārohapariṇāhasmiṃ vadāmi. evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.

“kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti ... pe ... ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. idamassa javasmiṃ vadāmi. abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. idamassa vaṇṇasmiṃ vadāmi. lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. idamassa ārohapariṇāhasmiṃ vadāmi. evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. ime kho, bhikkhave, tayo purisakhaḷuṅkā.

“katame ca, bhikkhave, tayo assaparassā? idha, bhikkhave, ekacco assaparasso ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. ime kho, bhikkhave, tayo assaparassā.

“katame ca, bhikkhave, tayo purisaparassā? idha, bhikkhave, ekacco purisaparasso ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

“kathañca, bhikkhave, purisaparasso ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. idamassa javasmiṃ vadāmi. abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. idamassa vaṇṇasmiṃ vadāmi. lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. idamassa ārohapariṇāhasmiṃ vadāmi. evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. ime kho, bhikkhave, tayo purisaparassā.

“katame ca, bhikkhave, tayo bhaddā assājānīyā? idha, bhikkhave, ekacco bhaddo assājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. ime kho, bhikkhave, tayo bhaddā assājānīyā.

“katame ca, bhikkhave, tayo bhaddā purisājānīyā? idha, bhikkhave, ekacco bhaddo purisājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

“kathañca, bhikkhave, bhaddo purisājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. idamassa javasmiṃ vadāmi. abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. idamassa vaṇṇasmiṃ vadāmi. lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. idamassa ārohapariṇāhasmiṃ vadāmi. evaṃ kho, bhikkhave, bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. ime kho, bhikkhave, tayo bhaddā purisājānīyā”ti. dutiyaṃ.

3. taṇhāmūlakasuttaṃ

23. dī. ni. 2.1.3VAR “nava, bhikkhave, taṇhāmūlake dhamme desessāmi, taṃ suṇātha. katame ca, bhikkhave, nava taṇhāmūlakā dhammā? taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānaṃ satthādānaṃ kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. ime kho, bhikkhave, nava taṇhāmūlakā dhammā”ti. tatiyaṃ.

4. sattāvāsasuttaṃ

24. dī. ni. 3.341VAR “navayime, bhikkhave, sattāvāsā. katame nava? santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. ayaṃ paṭhamo sattāvāso.

“santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. ayaṃ dutiyo sattāvāso.

“santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. ayaṃ tatiyo sattāvāso.

“santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. ayaṃ catuttho sattāvāso.

“santi, bhikkhave, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. ayaṃ pañcamo sattāvāso.

“santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. ayaṃ chaṭṭho sattāvāso.

“santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanūpagā. ayaṃ sattamo sattāvāso.

“santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. ayaṃ aṭṭhamo sattāvāso.

“santi, bhikkhave, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. ayaṃ navamo sattāvāso. ime kho, bhikkhave, nava sattāvāsā”ti. catutthaṃ.

5. paññāsuttaṃ

25. “yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya — ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.

“kathañca, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti? ‘vītarāgaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti; ‘vītadosaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti; ‘vītamohaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti; ‘asarāgadhammaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti; ‘asadosadhammaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti; ‘asamohadhammaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ kāmabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ rūpabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ arūpabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti. yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya — ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti. pañcamaṃ.

6. silāyūpasuttaṃ

26. ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca candikāputto rājagahe viharanti veḷuvane kalandakanivāpe. tatra kho āyasmā candikāputto bhikkhū āmantesi ( ) (āvuso ... pe ... etadavoca) (sī.)VAR — “devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.

evaṃ vutte āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca — “na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. evañca kho, āvuso, candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.

dutiyampi kho āyasmā candikāputto bhikkhū āmantesi — “devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti. dutiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca — “na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.

tatiyampi kho āyasmā candikāputto bhikkhū āmantesi — “devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti. tatiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca — “na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti — ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya — khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.

“kathañca, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti? ‘vītarāgaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘vītadosaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘vītamohaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘asarāgadhammaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘asadosadhammaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘asamohadhammaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ kāmabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ rūpabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ arūpabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti. evaṃ sammā vimuttacittassa kho, āvuso, bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassati.

“seyyathāpi, āvuso, silāyūpo soḷasakukkuko. tassassu aṭṭha kukkū heṭṭhā nemaṅgamā, aṭṭha kukkū upari nemassa. atha puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampavedheyya; atha pacchimāya... atha uttarāya... atha dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampavedheyya. taṃ kissa hetu? gambhīrattā, āvuso, nemassa, sunikhātattā silāyūpassa. evamevaṃ kho, āvuso, sammā vimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassati.

“bhusā cepi sotaviññeyyā saddā... ghānaviññeyyā gandhā... jivhāviññeyyā rasā... kāyaviññeyyā phoṭṭhabbā... manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassatī”ti. chaṭṭhaṃ.

7. paṭhamaverasuttaṃ

27. a. ni. 9.92; saṃ. ni. 5.1.24VAR atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca --

“yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya — ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.

“katamāni pañca bhayāni verāni vūpasantāni honti? yaṃ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

“yaṃ, gahapati, adinnādāyī ... pe ... kāmesumicchācārī... musāvādī... surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. imāni pañca bhayāni verāni vūpasantāni honti.

“katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti — ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’”ti.

dhamme aveccappasādena samannāgato hoti — ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.

saṅghe aveccappasādena samannāgato hoti — ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho; yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

“yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya — ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. sattamaṃ.

8. dutiyaverasuttaṃ

28. VAR “yato kho, bhikkhave, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya — ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.

“katamāni pañca bhayāni verāni vūpasantāni honti? yaṃ, bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭivirato ... pe ... evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

“yaṃ, bhikkhave, adinnādāyī ... pe ... surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. imāni pañca bhayāni verāni vūpasantāni honti.

“katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti — ‘itipi so bhagavā ... pe ... satthā devamanussānaṃ buddho bhagavā’ti. dhamme ... pe ... saṅghe... ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

“yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya — ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. aṭṭhamaṃ.

9. āghātavatthusuttaṃ

29. vibha. 96.; dī. ni. 3.34.; a. ni. 1..79VAR “navayimāni, bhikkhave, āghātavatthūni. katamāni nava? ‘anatthaṃ me acarī’ti āghātaṃ bandhati; ‘anatthaṃ me caratī’ti āghātaṃ bandhati; ‘anatthaṃ me carissatī’ti āghātaṃ bandhati; ‘piyassa me manāpassa anatthaṃ acarī’ti ... pe ... ‘anatthaṃ caratī’ti ... pe ... ‘anatthaṃ carissatī’ti āghātaṃ bandhati; ‘appiyassa me amanāpassa atthaṃ acarī’ti ... pe ... ‘atthaṃ caratī’ti ... pe ... ‘atthaṃ carissatī’ti āghātaṃ bandhati. imāni kho, bhikkhave, nava āghātavatthūnī”ti. navamaṃ.

10. āghātapaṭivinayasuttaṃ

30. dī. ni. 3.34., 359VAR “navayime, bhikkhave, āghātapaṭivinayā. katame nava? ‘anatthaṃ me acari acarīti (syā.), evaṃ “carati, carissati” padesupiVAR, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; piyassa me manāpassa anatthaṃ acari ... pe ... anatthaṃ carati ... pe ... ‘anatthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; appiyassa me amanāpassa atthaṃ acari ... pe ... atthaṃ carati ... pe ... ‘atthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti. ime kho, bhikkhave, nava āghātapaṭivinayā”ti. dasamaṃ.

11. anupubbanirodhasuttaṃ

31. “navayime, bhikkhave, anupubbanirodhā. katame nava? paṭhamaṃ jhānaṃ samāpannassa kāmasaññā āmissasaññā (syā.)VAR niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. ime kho, bhikkhave, nava anupubbanirodhā”ti dī. ni. 3.344, 349VAR . ekādasamaṃ.

sattāvāsavaggo tatiyo.

tassuddānaṃ —

tiṭhānaṃ khaḷuṅko taṇhā, sattapaññā silāyupo.

dve verā dve āghātāni, anupubbanirodhena cāti.

4. mahāvaggo

1. anupubbavihārasuttaṃ

32. dī. ni. 3.344, 359VAR “navayime, bhikkhave, anupubbavihārā. katame nava? ettha sī. pī. potthakesu “idha bhikkhave bhikkhu vivicceva kāmehī” tiādinā vittharena pāṭho dissatiVAR paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho — ime kho, bhikkhave, nava anupubbavihārā”ti. paṭhamaṃ.

2. anupubbavihārasamāpattisuttaṃ

33. “navayimā, bhikkhave VAR, anupubbavihārasamāpattiyo desessāmi, taṃ suṇātha ... pe ... katamā ca, bhikkhave, nava anupubbavihārasamāpattiyo? yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha vitakkavicārā nirujjhanti, ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ upasampajja viharati; ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha pīti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha pīti nirujjhati, ke ca pītiṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu pītiyā ca virāgā ... pe ... tatiyaṃ jhānaṃ upasampajja viharati; ettha pīti nirujjhati, te ca pītiṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha upekkhāsukhaṃ nirujjhati, ye ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha upekkhāsukhaṃ nirujjhati, ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu sukhassa ca pahānā ... pe ... catutthaṃ jhānaṃ upasampajja viharati; ettha upekkhāsukhaṃ nirujjhati, te ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha rūpasaññā nirujjhati, ye ca rūpasaññaṃ yattha rūpasaññā nirujjhanti, ye ca rūpasaññā (sī. syā. pī.)VAR nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha rūpasaññā nirujjhati, ke ca rūpasaññaṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. ettha rūpasaññā nirujjhati, te ca rūpasaññaṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha ākāsānañcāyatanasaññā nirujjhati, ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. ettha ākāsānañcāyatanasaññā nirujjhati, te ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha ākiñcaññāyatanasaññā nirujjhati, ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

“yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘kattha nevasaññānāsaññāyatanasaññā nirujjhati, ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti — ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo — ‘idhāvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. ettha nevasaññānāsaññāyatanasaññā nirujjhati, te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. imā kho, bhikkhave, nava anupubbavihārasamāpattiyo”ti. dutiyaṃ.

3. nibbānasukhasuttaṃ

34. ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. tatra kho āyasmā sāriputto bhikkhū āmantesi — “sukhamidaṃ, āvuso, nibbānaṃ. sukhamidaṃ, āvuso, nibbānan”ti. evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca — “kiṃ panettha, āvuso sāriputta, sukhaṃ yadettha natthi vedayitan”ti? “etadeva khvettha, āvuso, sukhaṃ yadettha natthi vedayitaṃ. pañcime, āvuso, kāmaguṇā. katame pañca? cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā... jivhāviññeyyā rasā... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā — ime kho, āvuso, pañca kāmaguṇā. yaṃ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccatāvuso, kāmasukhaṃ.

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te kāmasahagatā saññāmanasikārā samudācaranti. svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti . svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā ... pe ... tatiyaṃ jhānaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te pītisahagatā saññāmanasikārā samudācaranti. svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā ... pe ... catutthaṃ jhānaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te upekkhāsahagatā saññāmanasikārā samudācaranti. svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te rūpasahagatā saññāmanasikārā samudācaranti . svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. tassa ce, āvuso, bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. svassa hoti ābādho. yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānan”ti. tatiyaṃ.

4. gāvīupamāsuttaṃ

35. “seyyathāpi, bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ. tassā evamassa — ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyan’ti. sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya. sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya, na ca apītapubbāni pānīyāni piveyya; yasmiṃ cassā padese ṭhitāya evamassa — ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyan’ti tañca padesaṃ na sotthinā paccāgaccheyya. taṃ kissa hetu? tathā hi sā, bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ. evamevaṃ kho, bhikkhave, idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; so taṃ nimittaṃ na āsevati na bhāveti na bahulīkaroti na svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyan’ti. so na sakkoti vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ upasampajja viharituṃ. tassa evaṃ hoti — ‘yaṃnūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyyan’ti. so na sakkoti vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharituṃ. ayaṃ vuccati, bhikkhave, ‘bhikkhu ubhato bhaṭṭho ubhato parihīno, seyyathāpi sā gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ’”.

“seyyathāpi, bhikkhave, gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. tassā evamassa — ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyan’ti. sā purimaṃ pādaṃ suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya. sā agatapubbañceva disaṃ gaccheyya, akhāditapubbāni ca tiṇāni khādeyya, apītapubbāni ca pānīyāni piveyya. yasmiṃ cassā padese ṭhitāya evamassa — ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyan’ti tañca padesaṃ sotthinā paccāgaccheyya. taṃ kissa hetu? tathā hi sā, bhikkhave, gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. evamevaṃ kho, bhikkhave, idhekacco bhikkhu paṇḍito byatto khettaññū kusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyan’ti. so dutiyaṃ jhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā... dutiyaṃ jhānaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti — upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyyan’ti. so tatiyaṃ jhānaṃ anabhihiṃsamāno pītiyā ca virāgā ... pe ... tatiyaṃ jhānaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyan’ti. so catutthaṃ jhānaṃ anabhihiṃsamāno sukhassa ca pahānā ... pe ... catutthaṃ jhānaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyyan’ti. so ākāsānañcāyatanaṃ anabhihiṃsamāno sabbaso rūpasaññānaṃ samatikkamā ... pe ... ākāsānañcāyatanaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyan’ti. so viññāṇañcāyatanaṃ anabhihiṃsamāno sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyan’ti. so ākiñcaññāyatanaṃ anabhihiṃsamāno sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyan’ti. so nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

“tassa evaṃ hoti — ‘yaṃnūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyan’ti. so saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.

“yato kho, bhikkhave, bhikkhu taṃ tadeva samāpattiṃ samāpajjatipi vuṭṭhātipi, tassa mudu cittaṃ hoti kammaññaṃ. mudunā kammaññena cittena appamāṇo samādhi hoti subhāvito. so appamāṇena samādhinā subhāvitena yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

“so sace ākaṅkhati — ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ ... pe ... yāva brahmalokāpi kāyena vasaṃ vatteyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

“so sace ākaṅkhati — dibbāya sotadhātuyā ... pe ... sati sati āyatane.

“so sace ākaṅkhati — ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ... saṃkhittaṃ vā cittaṃ... vikkhittaṃ vā cittaṃ... mahaggataṃ vā cittaṃ... amahaggataṃ vā cittaṃ... sauttaraṃ vā cittaṃ... anuttaraṃ vā cittaṃ... samāhitaṃ vā cittaṃ... asamāhitaṃ vā cittaṃ... vimuttaṃ vā cittaṃ... avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

“so sace ākaṅkhati — ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ — ekampi jātiṃ dvepi jātiyo ... pe ... iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

“so sace ākaṅkhati — ‘dibbena cakkhunā visuddhena atikkantamānusakena ... pe ... yathākammūpage satte pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

“so sace ākaṅkhati — ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane”ti. catutthaṃ.

5. jhānasuttaṃ

36. “paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; dutiyampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; tatiyampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; ākāsānañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; viññāṇañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; ākiñcaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; nevasaññānāsaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; saññāvedayitanirodhampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi.

“‘paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? idha, bhikkhave, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. so tehi dhammehi cittaṃ paṭivāpeti patiṭṭhāpeti (syā.), paṭipādeti (ka.) ma. ni. 2.133 passitabbaṃVAR . so tehi dhammehi cittaṃ paṭivāpetvā patiṭṭhāpetvā (syā.), paṭipādetvā (ka.)VAR amatāya dhātuyā cittaṃ upasaṃharati — ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

“seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā padālitā (ka.) a. ni. 3.134; 4.181VAR; evamevaṃ kho, bhikkhave, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. so tehi dhammehi cittaṃ paṭivāpeti . so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati — ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. ‘paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“dutiyampāhaṃ, bhikkhave, jhānaṃ nissāya ... pe ... tatiyampāhaṃ, bhikkhave, jhānaṃ nissāya... ‘catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. so tehi dhammehi cittaṃ paṭivāpeti. so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati — ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

“seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. so yadeva tattha hoti rūpagataṃ vedanāgataṃ ... pe ... anāvattidhammo tasmā lokā. ‘catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘ākāsānañcāyatanampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? idha, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. so tehi dhammehi cittaṃ paṭivāpeti. so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati — ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

“seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. so yadeva tattha hoti vedanāgataṃ saññāgataṃ ... pe ... anāvattidhammo tasmā lokā. ‘ākāsānañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“‘viññāṇañcāyatanampāhaṃ, bhikkhave, nissāya ... pe ... ākiñcaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ? idha, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. so tehi dhammehi cittaṃ paṭivāpeti. so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati — ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

“seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. so tehi dhammehi cittaṃ paṭivāpeti. so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati — ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. ‘ākiñcaññāyatanampāhaṃ, nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho. yāni ca kho imāni, bhikkhave, nissāya dve āyatanāni — nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca, jhāyīhete, bhikkhave, samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā sammā akkhātabbānīti vadāmī”ti. pañcamaṃ.

6. ānandasuttaṃ

37. ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. tatra kho āyasmā ānando bhikkhū āmantesi — “āvuso bhikkhave”ti. “āvuso”ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. āyasmā ānando etadavoca --

“acchariyaṃ, āvuso, abbhutaṃ, āvuso! yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ no paṭisaṃvedissati paṭisaṃvedayati (ka.)VAR . tadeva nāma sotaṃ bhavissati te saddā tañcāyatanaṃ no paṭisaṃvedissati. tadeva nāma ghānaṃ bhavissati te gandhā tañcāyatanaṃ no paṭisaṃvedissati. sāva nāma jivhā bhavissati te rasā tañcāyatanaṃ no paṭisaṃvedissati. sova nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ no paṭisaṃvedissatī”ti.

evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca — “saññīmeva nu kho, āvuso ānanda, tadāyatanaṃ no paṭisaṃvedeti udāhu asaññī”ti? “saññīmeva kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti, no asaññī”ti.

“kiṃsaññī panāvuso, tadāyatanaṃ no paṭisaṃvedetī”ti? “idhāvuso, bhikkhu, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti.

“puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti.

“puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedetī”ti.

“ekamidāhaṃ, āvuso, samayaṃ sākete viharāmi añjanavane migadāye. atha kho, āvuso, jaṭilavāsikā jaṭilagāhiyā (sī. pī.), jaḍilabhāgikā (syā.)VAR bhikkhunī yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho, āvuso, jaṭilavāsikā bhikkhunī maṃ etadavoca — ‘yāyaṃ, bhante ānanda, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato VAR, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. ayaṃ, bhante ānanda, samādhi kiṃphalo vutto bhagavatā’”ti?

“evaṃ vutte, sohaṃ, āvuso, jaṭilavāsikaṃ bhikkhuniṃ etadavocaṃ — ‘yāyaṃ, bhagini, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. ayaṃ, bhagini, samādhi aññāphalo vutto bhagavatā’ti. evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedetī”ti. chaṭṭhaṃ.

7. lokāyatikasuttaṃ

38. atha kho dve lokāyatikā brāhmaṇā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ --

“pūraṇo, bho gotama, kassapo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti — ‘carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ti. so evamāha — ‘ahaṃ anantena ñāṇena anantaṃ lokaṃ jānaṃ passaṃ viharāmī’ti. ayampi ayampi hi (syā. ka.)VAR, bho gotama, nigaṇṭho nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti — ‘carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ti. so VAR evamāha — ‘ahaṃ anantena ñāṇena anantaṃ lokaṃ jānaṃ passaṃ viharāmī’ti. imesaṃ, bho gotama, ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā”ti?

“alaṃ, brāhmaṇā! tiṭṭhatetaṃ — ‘imesaṃ ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā’ti. dhammaṃ vo, brāhmaṇā, desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “evaṃ, bho”ti kho te brāhmaṇā bhagavato paccassosuṃ. bhagavā etadavoca --

“seyyathāpi, brāhmaṇā, cattāro purisā catuddisā ṭhitā paramena javena ca samannāgatā paramena ca padavītihārena. te evarūpena javena samannāgatā assu, seyyathāpi nāma daḷhadhammā daḷhadhammo (sabbattha) a. ni. 4.45; ma. ni. 1.116 ca, taṃsaṃvaṇṇanāṭīkāyo ca moggallānabyākaraṇañca oloketabbāVAR dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ tālacchātiṃ (sī. syā. pī.), tālacchādiṃ (ka.) a. ni. 4.45; ma. ni. 1.161 passitabbaṃVAR atipāteyya; evarūpena ca padavītihārena, seyyathāpi nāma puratthimā samuddā pacchimo samuddo atha puratthimāya disāya ṭhito puriso evaṃ vadeyya — ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. so aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. atha pacchimāya disāya ... pe ... atha uttarāya disāya... atha dakkhiṇāya disāya ṭhito puriso evaṃ vadeyya — ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. so aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. taṃ kissa hetu? nāhaṃ, brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. na cāhaṃ, brāhmaṇā, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.

“pañcime, brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati. katame pañca? cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā... jivhāviññeyyā rasā... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; ime kho, brāhmaṇā, pañca kāmaguṇā ariyassa vinaye lokoti vuccati.

“idha, brāhmaṇā, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma, lokassa ante viharati’. tamaññe evamāhaṃsu — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti. ahampi hi ahampi (sī. pī.)VAR, brāhmaṇā, evaṃ vadāmi — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’”ti.

“puna caparaṃ, brāhmaṇā, bhikkhu vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ... tatiyaṃ jhānaṃ... catutthaṃ jhānaṃ upasampajja viharati. ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati’. tamaññe evamāhaṃsu — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti. ahampi hi, brāhmaṇā, evaṃ vadāmi — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’”ti.

“puna caparaṃ, brāhmaṇā, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati’. tamaññe evamāhaṃsu — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti . ahampi hi, brāhmaṇā, evaṃ vadāmi — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’”ti.

“puna caparaṃ, brāhmaṇā, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati ... pe ... sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati ... pe ... sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati’. tamaññe evamāhaṃsu — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti. ahampi hi, brāhmaṇā, evaṃ vadāmi — ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’”ti.

“puna caparaṃ, brāhmaṇā, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati tiṇṇo loke visattikan’”ti. sattamaṃ.

8. devāsurasaṅgāmasuttaṃ

39. “bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho VAR ahosi. tasmiṃ kho pana, bhikkhave, saṅgāme asurā jiniṃsu, devā parājayiṃsu parājiyiṃsu (sī. syā. ka.)VAR . parājitā ca, bhikkhave, devā devā bhītā (pī.)VAR apayiṃsuyeva apayaṃsveva (sī.)VAR uttarenābhimukhā, abhiyiṃsu abhiyaṃsu (sī.)VAR asurā. atha kho, bhikkhave, devānaṃ etadahosi — ‘abhiyanteva kho asurā. yaṃnūna mayaṃ dutiyampi asurehi saṅgāmeyyāmā’ti. dutiyampi kho, bhikkhave, devā asurehi saṅgāmesuṃ. dutiyampi kho, bhikkhave, asurāva jiniṃsu, devā parājayiṃsu. parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā”.

atha kho, bhikkhave, devānaṃ etadahosi — ‘abhiyanteva kho asurā. yaṃnūna mayaṃ tatiyampi asurehi saṅgāmeyyāmā’ti. tatiyampi kho, bhikkhave, devā asurehi saṅgāmesuṃ. tatiyampi kho, bhikkhave, asurāva jiniṃsu, devā parājayiṃsu. parājitā ca, bhikkhave, devā bhītā devapuraṃyeva pavisiṃsu. devapuragatānañca pana puna (ka.)VAR, bhikkhave, devānaṃ etadahosi — ‘bhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā asurehī’ti. asurānampi, bhikkhave, etadahosi — ‘bhīruttānagatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehī’ti.

“bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu, asurā parājayiṃsu. parājitā ca, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā, abhiyiṃsu devā. atha kho, bhikkhave, asurānaṃ etadahosi — ‘abhiyanteva kho devā. yaṃnūna mayaṃ dutiyampi devehi saṅgāmeyyāmā’ti. dutiyampi kho, bhikkhave, asurā devehi saṅgāmesuṃ. dutiyampi kho, bhikkhave, devā jiniṃsu, asurā parājayiṃsu. parājitā ca, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā, abhiyiṃsu devā”.

atha kho, bhikkhave, asurānaṃ etadahosi — ‘abhiyanteva kho devā. yaṃnūna mayaṃ tatiyampi devehi saṅgāmeyyāmā’ti. tatiyampi kho, bhikkhave, asurā devehi saṅgāmesuṃ. tatiyampi kho, bhikkhave, devā jiniṃsu, asurā parājayiṃsu. parājitā ca, bhikkhave, asurā bhītā asurapuraṃyeva pavisiṃsu. asurapuragatānañca pana, bhikkhave, asurānaṃ etadahosi — ‘bhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā devehī’ti. devānampi, bhikkhave, etadahosi — ‘bhīruttānagatena kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehī’ti.

“evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti — ‘bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassā’ti . mārassāpi, bhikkhave, pāpimato evaṃ hoti — ‘bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan’”ti.

“yasmiṃ, bhikkhave, samaye bhikkhu vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ... tatiyaṃ jhānaṃ... catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti — ‘bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassā’ti. mārassāpi, bhikkhave, pāpimato evaṃ hoti — ‘bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayhan’”ti.

“yasmiṃ, bhikkhave, samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. ayaṃ vuccati, bhikkhave, ‘bhikkhu antamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikan’”ti.

“yasmiṃ, bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati... sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati... sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati... sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ayaṃ vuccati, bhikkhave, ‘bhikkhu antamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikan’”ti. aṭṭhamaṃ.

9. nāgasuttaṃ

40. “yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā tiṇaggāni chindanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā soṇḍāya udakaṃ āloḷenti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhā uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.

“tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti — ‘ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi . chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti khāditaṃ (syā. ka.) mahāva. 467 passitabbaṃVAR, āvilāni ca pānīyāni pivāmi, ogāhā ca ogāhāpi ca (syā. ka.) mahāva. 467 passitabbaṃVAR me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan’ti. so aparena samayena eko gaṇasmā vūpakaṭṭho viharati, acchinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti VAR, anāvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.

“tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti — ‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā ettha pisaddo sabbatthapi natthiVAR ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. sohaṃ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchantī’ti. so soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimajjitvā attamano soṇḍaṃ saṃharati kaṇḍuṃ saṃhanti (sī. pī.) kaṇḍuṃ saṃhanati (syā.), ettha kaṇḍuvanadukkhaṃ vinetīti atthoVAR,.

“evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti — ‘ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan’ti. so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

“so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. so attamano soṇḍaṃ saṃharati kaṇḍuṃ saṃhanti (sī. pī.), kaṇḍuṃ saṃhanati (syā.), ettha kaṇḍuvanasadisaṃ jhānapaṭipakkhaṃ kilesadukkhaṃ vinetīti atthoVAR . vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ... tatiyaṃ jhānaṃ... catutthaṃ jhānaṃ upasampajja viharati. so attamano soṇḍaṃ saṃharati.

“sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. so attamano soṇḍaṃ saṃharati. sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati... sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati... sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati... sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. so attamano soṇḍaṃ saṃharatī”ti. navamaṃ.

10. tapussasuttaṃ

41. ekaṃ samayaṃ bhagavā mallesu viharati uruvelakappaṃ nāma mallānaṃ nigamo. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya uruvelakappaṃ piṇḍāya pāvisi. uruvelakappe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi — “idheva tāva tvaṃ, ānanda, hohi, yāvāhaṃ mahāvanaṃ ajjhogāhāmi divāvihārāyā”ti. “evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. atha kho bhagavā mahāvanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

atha kho tapusso gahapati yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho tapusso gahapati āyasmantaṃ ānandaṃ etadavoca --

“mayaṃ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā. tesaṃ no, bhante, amhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati, yadidaṃ nekkhammaṃ. sutaṃ metaṃ, bhante, ‘imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato’ passataṃ (?)VAR . tayidaṃ, bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo, yadidaṃ nekkhamman”ti.

“atthi kho etaṃ, gahapati, kathāpābhataṃ bhagavantaṃ dassanāya. āyāma, gahapati, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. yathā no bhagavā byākarissati tathā naṃ dhāressāmā”ti.

“evaṃ, bhante”ti kho tapusso gahapati āyasmato ānandassa paccassosi. atha kho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca --

“ayaṃ, bhante, tapusso gahapati evamāha — ‘mayaṃ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā, tesaṃ no bhante, amhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati, yadidaṃ nekkhammaṃ’. sutaṃ metaṃ, bhante, ‘imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. tayidaṃ, bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhamman’”ti.

“evametaṃ, ānanda, evametaṃ, ānanda! mayhampi kho, ānanda, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi — ‘sādhu nekkhammaṃ, sādhu paviveko’ti. tassa mayhaṃ, ānanda, nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘kāmesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, nekkhamme ca ānisaṃso anadhigato, so ca me anāsevito . tasmā me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ kāmesu ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ bahulīkareyyaṃ (sī. syā. pī.)VAR, nekkhamme ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena kāmesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, nekkhamme ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho . seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me kāmasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘vitakkesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, avitakke ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ vitakkesu ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, avitakke ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me avitakke cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena vitakkesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, avitakke ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, avitakke cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me vitakkasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti — upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘pītiyā kho me ādīnavo adiṭṭho, so ca me abahulīkato, nippītike ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ pītiyā ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, nippītike ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nippītike cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena pītiyā ādīnavaṃ disvā taṃ bahulamakāsiṃ, nippītike ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, nippītike cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, pītiyā ca virāgā ... pe ... tatiyaṃ jhānaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me pītisahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘upekkhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato, adukkhamasukhe ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena upekkhāsukhe ādīnavaṃ disvā taṃ bahulamakāsiṃ adukkhamasukhe ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, adukkhamasukhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, sukhassa ca pahānā ... pe ... catutthaṃ jhānaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me upekkhāsahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘rūpesu kho me ādīnavo adiṭṭho, so ca abahulīkato, ākāsānañcāyatane ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me rūpasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘ākāsānañcāyatane kho me ādīnavo adiṭṭho, so ca abahulīkato, viññāṇañcāyatane ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘viññāṇañcāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, ākiñcaññāyatane ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākiñcaññāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu ko paccayo, yena me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘ākiñcaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, nevasaññānāsaññāyatane ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññānāsaññāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. tassa mayhaṃ, ānanda, iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho. seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. svassa me hoti ābādho.

“tassa mayhaṃ, ānanda, etadahosi — ‘yaṃnūnāhaṃ nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyan’ti. tassa mayhaṃ, ānanda, saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. tassa mayhaṃ, ānanda, etadahosi — ‘ko nu kho hetu, ko paccayo, yena me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? tassa mayhaṃ, ānanda, etadahosi — ‘nevasaññānāsaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, saññāvedayitanirodhe ca ānisaṃso anadhigato, so ca me anāsevito. tasmā me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. tassa mayhaṃ, ānanda, etadahosi — ‘sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. so kho ahaṃ, ānanda, aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ. tassa mayhaṃ, ānanda, saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. so kho ahaṃ, ānanda, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu.

“yāvakīvañcāhaṃ, ānanda, imā nava anupubbavihārasamāpattiyo na evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, neva tāvāhaṃ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. yato ca kho ahaṃ, ānanda, imā nava anupubbavihārasamāpattiyo evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, athāhaṃ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. ñāṇañca pana me dassanaṃ udapādi — ‘akuppā me cetovimutti vimutti (ka. sī. ka.)VAR, ayamantimā jāti, natthi dāni punabbhavo’”ti. dasamaṃ.

mahāvaggo catuttho.

tassuddānaṃ —

dve vihārā ca nibbānaṃ, gāvī jhānena pañcamaṃ.

ānando brāhmaṇā devo, nāgena tapussena cāti.

5. sāmaññavaggo

1. sambādhasuttaṃ

42. ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca — “vuttamidaṃ, āvuso, pañcālacaṇḍena devaputtena —

“sambādhe gataṃ VAR okāsaṃ, avidvā bhūrimedhaso.

yo jhānamabujjhi buddho, paṭilīnanisabho munī”ti.

“katamo, āvuso, sambādho, katamo sambādhe okāsādhigamo vutto bhagavatā”ti? “pañcime, āvuso, kāmaguṇā sambādho vutto bhagavatā. katame pañca? cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā... jivhāviññeyyā rasā... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. ime kho, āvuso, pañca kāmaguṇā sambādho vutto bhagavatā.

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha vitakkavicārā aniruddhā honti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena . tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha pīti aniruddhā hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā ... pe ... tatiyaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā ... pe ... catutthaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha rūpasaññā aniruddhā hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena . tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. tatrāpatthi sambādho. kiñca tattha sambādho? yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā nippariyāyenā”ti. paṭhamaṃ.

2. kāyasakkhīsuttaṃ

43. “‘kāyasakkhī kāyasakkhī’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, kāyasakkhī vutto bhagavatā”ti? “idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.

“puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ... tatiyaṃ jhānaṃ... catutthaṃ jhānaṃ upasampajja viharati. yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.

“puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā nippariyāyenā”ti. dutiyaṃ.

3. paññāvimuttasuttaṃ

44. “‘paññāvimutto paññāvimutto’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, paññāvimutto vutto bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati, paññāya ca naṃ pajānāti. ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti, paññāya ca naṃ pajānāti. ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā nippariyāyenā”ti. tatiyaṃ.

4. ubhatobhāgavimuttasuttaṃ

45. “‘ubhatobhāgavimutto ubhatobhāgavimutto’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, ubhatobhāgavimutto vutto bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti. ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti. ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā nippariyāyenā”ti. catutthaṃ.

5. sandiṭṭhikadhammasuttaṃ

46. “‘sandiṭṭhiko dhammo sandiṭṭhiko dhammo’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenā”ti. pañcamaṃ.

6. sandiṭṭhikanibbānasuttaṃ

47. “‘sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbānan’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenā”ti. chaṭṭhaṃ.

7. nibbānasuttaṃ

48. “‘nibbānaṃ nibbānan’ti, āvuso, vuccati ... pe .... sattamaṃ.

8. parinibbānasuttaṃ

49. “‘parinibbānaṃ parinibbānan’ti ... pe .... aṭṭhamaṃ.

9. tadaṅganibbānasuttaṃ

50. “‘tadaṅganibbānaṃ tadaṅganibbānan’ti, āvuso, vuccati ... pe .... navamaṃ.

10. diṭṭhadhammanibbānasuttaṃ

51. “‘diṭṭhadhammanibbānaṃ diṭṭhadhammanibbānan’ti, āvuso, vuccati. kittāvatā nu kho, āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenā”ti. dasamaṃ.

sāmaññavaggo pañcamo.

tassuddānaṃ —

sambādho kāyasakkhī paññā,

ubhatobhāgo sandiṭṭhikā dve.

nibbānaṃ parinibbānaṃ,

tadaṅgadiṭṭhadhammikena cāti.

paṭhamapaṇṇāsakaṃ samattaṃ.

2. dutiyapaṇṇāsakaṃ

(6) 1. khemavaggo

1. khemasuttaṃ

52. “‘khemaṃ kheman’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, khemaṃ vuttaṃ bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā pariyāyena ... pe ....

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā nippariyāyenā”ti. paṭhamaṃ.

2. khemappattasuttaṃ

53. khemappatto khemappattoti, āvuso, vuccati ... pe .... dutiyaṃ.

3. amatasuttaṃ

54. amataṃ amatanti, āvuso, vuccati ... pe .... tatiyaṃ.

4. amatappattasuttaṃ

55. amatappatto amatappattoti, āvuso, vuccati ... pe .... catutthaṃ.

5. abhayasuttaṃ

56. abhayaṃ abhayanti, āvuso, vuccati ... pe .... pañcamaṃ.

6. abhayappattasuttaṃ

57. abhayappatto abhayappattoti, āvuso, vuccati ... pe .... chaṭṭhaṃ.

7. passaddhisuttaṃ

58. passaddhi passaddhīti, āvuso, vuccati ... pe .... sattamaṃ.

8. anupubbapassaddhisuttaṃ

59. anupubbapassaddhi anupubbapassaddhīti, āvuso, vuccati ... pe .... aṭṭhamaṃ.

9. nirodhasuttaṃ

60. nirodho nirodhoti, āvuso, vuccati ... pe .... navamaṃ.

10. anupubbanirodhasuttaṃ

61. “‘anupubbanirodho anupubbanirodho’ti, āvuso, vuccati. kittāvatā nu kho, āvuso, anupubbanirodho vutto bhagavatā”ti?

“idhāvuso, bhikkhu vivicceva kāmehi ... pe ... paṭhamaṃ jhānaṃ upasampajja viharati. ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā pariyāyena ... pe ... .

“puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā nippariyāyenā”ti. dasamaṃ.

11. abhabbasuttaṃ

62. “nava, bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. katame nava? rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ — ime kho, bhikkhave, nava dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

“nava, bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. katame nava? rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ — ime kho, bhikkhave, nava dhamme pahāya bhabbo arahattaṃ sacchikātun”ti. ekādasamaṃ.

khemavaggo paṭhamo.

tassuddānaṃ —

khemo ca amatañceva, abhayaṃ passaddhiyena ca.

nirodho anupubbo ca, dhammaṃ pahāya bhabbena cāti.

(7) 2. satipaṭṭhānavaggo

1. sikkhādubbalyasuttaṃ

63. “pañcimāni, bhikkhave, sikkhādubbalyāni. katamāni pañca? pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ — imāni kho, bhikkhave, pañca sikkhādubbalyāni.

“imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti. paṭhamaṃ.

2. nīvaraṇasuttaṃ

64. “pañcimāni, bhikkhave, nīvaraṇāni. katamāni pañca? kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ — imāni kho, bhikkhave, pañca nīvaraṇāni.

“imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti. dutiyaṃ.

3. kāmaguṇasuttaṃ

65. “pañcime, bhikkhave, kāmaguṇā. katame pañca? cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā... jivhāviññeyyā rasā... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. ime kho, bhikkhave, pañca kāmaguṇā.

“imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. tatiyaṃ.

4. upādānakkhandhasuttaṃ

66. “pañcime, bhikkhave, upādānakkhandhā. katame pañca? rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho — ime kho, bhikkhave, pañcupādānakkhandhā.

“imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. catutthaṃ.

5. orambhāgiyasuttaṃ

67. “pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. katamāni pañca? sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo — imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.

“imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. pañcamaṃ.

6. gatisuttaṃ

68. “pañcimā, bhikkhave, gatiyo. katamā pañca? nirayo, tiracchānayoni, pettivisayo, manussā, devā — imā kho, bhikkhave, pañca gatiyo.

“imāsaṃ kho, bhikkhave, pañcannaṃ gatīnaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. chaṭṭhaṃ.

7. macchariyasuttaṃ

69. “pañcimāni, bhikkhave, macchariyāni. katamāni pañca? āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ — imāni kho, bhikkhave, pañca macchariyāni.

“imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. sattamaṃ.

8. uddhambhāgiyasuttaṃ

70. “pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. katamāni pañca? rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā — imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.

“imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. aṭṭhamaṃ.

9. cetokhilasuttaṃ

71. a. ni. 5.2.5; dī. ni. 3.319; ma. ni. 1.185VAR “pañcime, bhikkhave, cetokhilā cetokhīlā (ka.)VAR . katame pañca? idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.

“puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati ... pe ... saṅghe kaṅkhati... sikkhāya kaṅkhati... sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.

“imesaṃ, kho, bhikkhave, pañcannaṃ cetokhilānaṃ pahānāya ... pe ... ime cattāro satipaṭṭhānā bhāvetabbā”ti. navamaṃ.

10. cetasovinibandhasuttaṃ

72. “pañcime, bhikkhave, cetasovinibandhā cetovinibaddhā (sāratthadīpanīṭīkā) a. ni. 5.2.6; dī. ni. 3.32.VAR . katame pañca? idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho.

“puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti ... pe ... rūpe avītarāgo hoti... yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati ... aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati — ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati — ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho. ime kho, bhikkhave, pañca cetasovinibandhā.

“imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti. dasamaṃ.

satipaṭṭhānavaggo dutiyo.

tassuddānaṃ —

sikkhā nīvaraṇākāmā, khandhā ca orambhāgiyā gati.

maccheraṃ uddhambhāgiyā aṭṭhamaṃ, cetokhilā vinibandhāti.

(8) 3. sammappadhānavaggo

1. sikkhasuttaṃ

73. “pañcimāni, bhikkhave, sikkhādubbalyāni. katamāni pañca? pāṇātipāto ... pe ... surāmerayamajjapamādaṭṭhānaṃ — imāni kho, bhikkhave, pañca sikkhādubbalyāni.

“imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā”ti. paṭhamaṃ.

74-81. (yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā.)

10. cetasovinibandhasuttaṃ

82. “pañcime, bhikkhave, cetasovinibandhā. katame pañca? idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti ... pe ... ime kho, bhikkhave, pañca cetasovinibandhā.

“imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā . katame cattāro? idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya... anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya... uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati . imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā”ti. dasamaṃ.

sammappadhānavaggo tatiyo.

(9) 4. iddhipādavaggo

1. sikkhasuttaṃ

83. “pañcimāni, bhikkhave, sikkhādubbalyāni. katamāni pañca? pāṇātipāto ... pe ... surāmerayamajjapamādaṭṭhānaṃ — imāni kho, bhikkhave, pañca sikkhādubbalyāni.

“imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro iddhipādā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi... cittasamādhi... vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā”ti. paṭhamaṃ.

84-91. (yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā.)

10. cetasovinibandhasuttaṃ

92. “pañcime, bhikkhave, cetasovinibandhā. katame pañca? idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti ... pe ... ime kho, bhikkhave, pañca cetasovinibandhā.

“imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi... cittasamādhi... vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā”ti. dasamaṃ.

iddhipādavaggo catuttho.

yatheva satipaṭṭhānā, padhānā caturopi ca.

cattāro iddhipādā ca, tatheva sampayojayeti.

(10) 5. rāgapeyyālaṃ

93. “rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā. katame nava? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā — rāgassa, bhikkhave abhiññāya ime nava dhammā bhāvetabbā”ti.

94. “rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā. katame nava? paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho — rāgassa, bhikkhave, abhiññāya ime nava dhammā bhāvetabbā”ti.

95-112. “rāgassa, bhikkhave, pariññāya ... pe ... parikkhayāya ... pe ... pahānāya ... pe ... khayāya ... pe ... vayāya ... pe ... virāgāya ... pe ... nirodhāya ... pe ... cāgāya ... pe ... paṭinissaggāya ... pe ... ime nava dhammā bhāvetabbā”.

113-432. “dosassa ... pe ... mohassa... kodhassa... upanāhassa... makkhassa... paḷāsassa... issāya... macchariyassa... māyāya... sāṭheyyassa... thambhassa... sārambhassa... mānassa... atimānassa... madassa... pamādassa abhiññāya ... pe ... pariññāya... parikkhayāya... pahānāya... khayāya... vayāya... virāgāya... nirodhāya ... cāgāya... paṭinissaggāya ... pe ... ime nava dhammā bhāvetabbā”ti.

rāgapeyyālaṃ niṭṭhitaṃ.

navakanipātapāḷi niṭṭhitā.