uparipaṇṇāsapāḷi

1. devadahavaggo

6. āneñjasappāyasuttaṃ

66. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca — “aniccā, bhikkhave, kāmā tucchā musā mosadhammā. māyākatame taṃ, bhikkhave, bālalāpanaṃ. ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā — ubhayametaṃ māradheyyaṃ, mārassesa mārasseva (ka.)VAR visayo, mārassesa nivāpo, mārassesa gocaro. etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. tatra, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā — ubhayametaṃ māradheyyaṃ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro. etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti, teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. yaṃnūnāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā ye pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi te na bhavissanti. tesaṃ pahānā aparittañca me cittaṃ bhavissati appamāṇaṃ subhāvitan’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. ayaṃ, bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati”.

67. “puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; yaṃ kiñci rūpaṃ (sabbaṃ rūpaṃ) ( ) natthi sī. pī. potthakesuVAR cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpan’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. ayaṃ, bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.

“puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā — ubhayametaṃ aniccaṃ. yadaniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositun’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. ayaṃ, bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.

68. “puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā — sabbā saññā. yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ — yadidaṃ ākiñcaññāyatanan’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. ayaṃ, bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

69. “puna caparaṃ, bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati — ‘suññamidaṃ attena vā attaniyena vā’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. ayaṃ, bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

70. “puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘nāhaṃ kvacani kvacini (syā. kaṃ. sī. aṭṭha.)VAR kassaci kiñcanatasmiṃ kiñcanatasmi (?)VAR, na ca mama kvacani kismiñci kiñcanaṃ natthī’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. ayaṃ, bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

“puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā — sabbā saññā. yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ — yadidaṃ nevasaññānāsaññāyatanan’ti. tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ. ayaṃ, bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatī”ti.

71. evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca — “idha, bhante, bhikkhu evaṃ paṭipanno hoti — ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi yaṃ, bhūtaṃ — taṃ pajahāmī’ti. evaṃ upekkhaṃ paṭilabhati. parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyā”ti? “apetthekacco, ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā”ti. “ko nu kho, bhante, hetu ko paccayo yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā”ti? “idhānanda, bhikkhu evaṃ paṭipanno hoti — ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṃ bhūtaṃ — taṃ pajahāmī’ti. evaṃ upekkhaṃ paṭilabhati. so taṃ upekkhaṃ abhinandati, abhivadati, ajjhosāya tiṭṭhati. tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ hoti viññāṇaṃ tadupādānaṃ. saupādāno, ānanda, bhikkhu na parinibbāyatī”ti. “kahaṃ pana so, bhante, bhikkhu upādiyamāno upādiyatī”ti? “nevasaññānāsaññāyatanaṃ, ānandā”ti. “upādānaseṭṭhaṃ kira so, bhante, bhikkhu upādiyamāno upādiyatī”ti? “upādānaseṭṭhañhi so, ānanda, bhikkhu upādiyamāno upādiyati. upādānaseṭṭhañhetaṃ, ānanda, yadidaṃ — nevasaññānāsaññāyatanaṃ”.

72. “idhānanda, bhikkhu evaṃ paṭipanno hoti — ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṃ bhūtaṃ — taṃ pajahāmī’ti. evaṃ upekkhaṃ paṭilabhati. so taṃ upekkhaṃ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati. tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ hoti viññāṇaṃ na tadupādānaṃ. anupādāno, ānanda, bhikkhu parinibbāyatī”ti.

73. “acchariyaṃ, bhante, abbhutaṃ, bhante! nissāya nissāya kira no, bhante, bhagavatā oghassa nittharaṇā akkhātā. katamo pana, bhante, ariyo vimokkho”ti? “idhānanda, bhikkhu ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā — esa sakkāyo yāvatā sakkāyo. etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho. iti, kho, ānanda, desitā mayā āneñjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī’”ti.

idamavoca bhagavā. attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.