uparipaṇṇāsapāḷi

2. anupadavaggo

4. sevitabbāsevitabbasuttaṃ

109. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca — “sevitabbāsevitabbaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca —

“kāyasamācāraṃpāhaṃ pahaṃ (sabbattha)VAR, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāraṃ. vacīsamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ vacīsamācāraṃ. manosamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ manosamācāraṃ. cittuppādaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ cittuppādaṃ. saññāpaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ saññāpaṭilābhaṃ. diṭṭhipaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ diṭṭhipaṭilābhaṃ. attabhāvapaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan”ti.

evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca — “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi.

110. “‘kāyasamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo; yathārūpañca kho, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.

111. “kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, bhante, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu; adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti — evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati; adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā hoti — evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘kāyasamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

“‘vacīsamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ vacīsamācāran’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ ? yathārūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo; yathārūpañca kho, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo.

112. “kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, bhante, ekacco musāvādī hoti, sabhāgato VAR vā parisāgato parisaggato (bahūsu)VAR vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho — ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha — ‘jānāmī’ti, jānaṃ vā āha — ‘na jānāmī’ti; apassaṃ vā āha — ‘passāmī’ti, passaṃ vā āha — ‘na passāmī’ti — iti passa ma. ni. 1.44. sāleyyakasutteVAR attahetu vā parahetu vā āmisakiñcikkhahetu kiñcakkhahetu (sī.)VAR vā sampajānamusā bhāsitā hoti; pisuṇavāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya — iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo, vaggarato, vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti; pharusavāco kho pana hoti, yā sā vācā kaṇḍakā kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti; samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ — evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, bhante, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho — ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha — ‘na jānāmī’ti, jānaṃ vā āha — ‘jānāmī’ti, apassaṃ vā āha — ‘na passāmī’ti, passaṃ vā āha — ‘passāmī’ti — iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti; pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya — iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti; pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti; samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ — evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘vacīsamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ vacīsamācāran’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

“‘manosamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ manosamācāran’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo; yathārūpañca kho, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo manosamācāro sevitabbo.

113. “kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, bhante, ekacco abhijjhālu hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti — ‘aho vata yaṃ parassa taṃ mamassā’ti; byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo — ‘ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti — evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, bhante, ekacco anabhijjhālu hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti — ‘aho vata yaṃ parassa taṃ mamassā’ti; abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo — ‘ime sattā averā abyābajjhā abyāpajjhā (sī. syā. kaṃ. pī. ka.)VAR anīghā sukhī attānaṃ pariharantū’ti — evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘manosamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ manosamācāran’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

114. “‘cittuppādaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ cittuppādan’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo cittuppādo na sevitabbo; yathārūpañca kho, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo cittuppādo sevitabbo.

“kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati; byāpādavā hoti, byāpādasahagatena cetasā viharati; vihesavā hoti, vihesāsahagatena cetasā viharati — evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, bhante, ekacco anabhijjhālu hoti, anabhijjhāsahagatena cetasā viharati; abyāpādavā hoti, abyāpādasahagatena cetasā viharati; avihesavā hoti, avihesāsahagatena cetasā viharati — evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘cittuppādaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ cittuppādan’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

115. “‘saññāpaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ saññāpaṭilābhan’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo saññāpaṭilābho na sevitabbo; yathārūpañca kho, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo.

“kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, bhante, ekacco abhijjhālu hoti, abhijjhāsahagatāya saññāya viharati; byāpādavā hoti, byāpādasahagatāya saññāya viharati; vihesavā hoti, vihesāsahagatāya saññāya viharati — evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, bhante, ekacco anabhijjhālu hoti, anabhijjhāsahagatāya saññāya viharati; abyāpādavā hoti, abyāpādasahagatāya saññāya viharati; avihesavā hoti, avihesāsahagatāya saññāya viharati — evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘saññāpaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ saññāpaṭilābhan’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

116. “‘diṭṭhipaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ diṭṭhipaṭilābhan’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo diṭṭhipaṭilābho na sevitabbo; yathārūpañca kho, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti — evarūpo diṭṭhipaṭilābho sevitabbo.

“kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, bhante, ekacco evaṃdiṭṭhiko hoti — ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti — evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, bhante, ekacco evaṃdiṭṭhiko hoti — ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti — evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘diṭṭhipaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ diṭṭhipaṭilābhan’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

117. “‘attabhāvapaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti — evarūpo attabhāvapaṭilābho na sevitabbo; yathārūpañca kho, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti — evarūpo attabhāvapaṭilābho sevitabbo.

“kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? sabyābajjhaṃ VAR, bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; abyābajjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘attabhāvapaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

“imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmī”ti.

118. “sādhu sādhu, sāriputta! sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāsi.

“‘kāyasamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti — iti kho panetaṃ vuttaṃ mayā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo kāyasamācāro na sevitabbo; yathārūpañca kho, sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti — evarūpo kāyasamācāro sevitabbo.

“kathaṃrūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? idha, sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu; adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti — evarūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

“kathaṃrūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? idha, sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati; adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā hoti — evarūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘kāyasamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti — iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.

“vacīsamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi ... pe ... manosamācāraṃpāhaṃ, bhikkhave, duvidhena vadāmi ... pe ... cittuppādaṃpāhaṃ, bhikkhave, duvidhena vadāmi ... pe ... saññāpaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi ... pe ... diṭṭhipaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi ... pe ....

“‘attabhāvapaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti — iti kho panetaṃ vuttaṃ mayā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo; yathārūpañca kho, sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti — evarūpo attabhāvapaṭilābho sevitabbo.

“kathaṃrūpaṃ, sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? sabyābajjhaṃ, sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; abyābajjhaṃ, sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘attabhāvapaṭilābhaṃpāhaṃ, bhikkhave, duvidhena vadāmi — sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti — iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.

119. “cakkhuviññeyyaṃ rūpaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampi; sotaviññeyyaṃ saddaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi asevitabbampi; ghānaviññeyyaṃ gandhaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampi; jivhāviññeyyaṃ rasaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampi; kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampi; manoviññeyyaṃ dhammaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī”ti.

evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca — “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi. ‘cakkhuviññeyyaṃ rūpaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ; yathārūpañca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. ‘cakkhuviññeyyaṃ rūpaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

“sotaviññeyyaṃ saddaṃpāhaṃ, sāriputta ... pe ... evarūpo sotaviññeyyo saddo na sevitabbo... evarūpo sotaviññeyyo saddo sevitabbo... evarūpo ghānaviññeyyo gandho na sevitabbo... evarūpo ghānaviññeyyo gandho sevitabbo... evarūpo jivhāviññeyyo raso na sevitabbo... evarūpo jivhāviññeyyo raso sevitabbo... kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, sāriputta ... evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo... evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo.

“‘manoviññeyyaṃ dhammaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo manoviññeyyo dhammo na sevitabbo; yathārūpañca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo manoviññeyyo dhammo sevitabbo. ‘manoviññeyyaṃ dhammaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmī”ti.

120. “sādhu sādhu, sāriputta! sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāsi. ‘cakkhuviññeyyaṃ rūpaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ mayā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, sāriputta, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ; yathārūpañca kho, sāriputta, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. ‘cakkhuviññeyyaṃ rūpaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.

“sotaviññeyyaṃ saddaṃpāhaṃ, sāriputta ... pe ... evarūpo sotaviññeyyo saddo na sevitabbo... evarūpo sotaviññeyyo saddo sevitabbo... evarūpo ghānaviññeyyo gandho na sevitabbo... evarūpo ghānaviññeyyo gandho sevitabbo... evarūpo jivhāviññeyyo raso na sevitabbo... evarūpo jivhāviññeyyo raso sevitabbo... evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo... evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo.

“manoviññeyyaṃ dhammaṃpāhaṃ, sāriputta ... pe ... evarūpo manoviññeyyo dhammo na sevitabbo... evarūpo manoviññeyyo dhammo sevitabbo. ‘manoviññeyyaṃ dhammaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.

121. “cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampi ... pe ... piṇḍapātaṃpāhaṃ, sāriputta... senāsanaṃpāhaṃ, sāriputta... gāmaṃpāhaṃ, sāriputta... nigamaṃpāhaṃ, sāriputta... nagaraṃpāhaṃ, sāriputta... janapadaṃpāhaṃ, sāriputta... puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī”ti.

evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca — “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi. ‘cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ; yathārūpañca kho, bhante, cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ. ‘cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.

“piṇḍapātaṃpāhaṃ, sāriputta ... pe ... evarūpo piṇḍapāto na sevitabbo... evarūpo piṇḍapāto sevitabbo... senāsanaṃpāhaṃ, sāriputta ... pe ... evarūpaṃ senāsanaṃ na sevitabbaṃ... evarūpaṃ senāsanaṃ sevitabbaṃ... gāmaṃpāhaṃ, sāriputta ... pe ... evarūpo gāmo na sevitabbo... evarūpo gāmo sevitabbo... evarūpo nigamo na sevitabbo... evarūpo nigamo sevitabbo... evarūpaṃ nagaraṃ na sevitabbaṃ... evarūpaṃ nagaraṃ sevitabbaṃ... evarūpo janapado na sevitabbo... evarūpo janapado sevitabbo.

“‘puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ bhagavatā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, bhante, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo; yathārūpañca kho, bhante, puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo. ‘puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttanti. imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmī”ti.

122. “sādhu sādhu, sāriputta! sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi. ‘cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ mayā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ; yathārūpañca kho, sāriputta, cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ. ‘cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. (yathā paṭhamaṃ tathā vitthāretabbaṃ) evarūpo piṇḍapāto... evarūpaṃ senāsanaṃ... evarūpo gāmo... evarūpo nigamo... evarūpaṃ nagaraṃ... evarūpo janapado.

“‘puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti kho panetaṃ vuttaṃ mayā. kiñcetaṃ paṭicca vuttaṃ? yathārūpaṃ, sāriputta, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo; yathārūpañca kho, sāriputta, puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo. ‘puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi — sevitabbampi, asevitabbampī’ti — iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.

123. “sabbepi ce, sāriputta, khattiyā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. sabbepi ce, sāriputta, brāhmaṇā ... pe ... sabbepi ce, sāriputta, vessā... sabbepi ce, sāriputta, suddā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānampissa suddānaṃ dīgharattaṃ hitāya sukhāya. sadevakopi ce, sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyā”ti.

idamavoca bhagavā. attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.

sevitabbāsevitabbasuttaṃ niṭṭhitaṃ catutthaṃ.