uparipaṇṇāsapāḷi

2. anupadavaggo

10. saṅkhārupapattisuttaṃ

160. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca — “saṅkhārupapattiṃ VAR vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca —

161. “idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ khattiyamahāsālānaṃ vā (syā. kaṃ. pī.)VAR sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā vihāro (sī. pī.)VAR ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā tatrūpapattiyā (syā. kaṃ.), tatruppattiyā (sī. pī.)VAR saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

162. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ ... pe ... gahapatimahāsālānaṃ brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā (syā. kaṃ. pī.)VAR sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

163. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. tassa sutaṃ hoti — ‘cātumahārājikā cātummahārājikā (sī. syā. kaṃ. pī.)VAR devā dīghāyukā vaṇṇavanto sukhabahulā’ti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti . so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

164. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. tassa sutaṃ hoti — tāvatiṃsā devā ... pe ... yāmā devā... tusitā devā... nimmānaratī devā... paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyyan’ti . so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

165. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. tassa sutaṃ hoti — ‘sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti. sahasso, bhikkhave, brahmā sahassilokadhātuṃ VAR pharitvā adhimuccitvā adhimuñcitvā (ka.)VAR viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, sahasso brahmā sahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sahassassa brahmuno sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

166. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — dvisahasso brahmā ... pe ... tisahasso brahmā... catusahasso brahmā... pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. pañcasahasso, bhikkhave, brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, pañcasahasso brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā pañcasahassassa brahmuno sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

167. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — ‘dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti. dasasahasso, bhikkhave, brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca bhāsati ca tapati ca (sī. syā. kaṃ. pī.)VAR virocati ca; evameva kho, bhikkhave, dasasahasso brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā dasasahassassa brahmuno sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

168. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — ‘satasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti. satasahasso, bhikkhave, brahmā satasahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. seyyathāpi, bhikkhave, nikkhaṃ jambonadaṃ VAR dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, satasahasso brahmā satasahassilokadhātuṃ pharitvā adhimuccitvā viharati. yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā satasahassassa brahmuno sahabyataṃ upapajjeyyan’ti . so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

169. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — ābhā devā ... pe ... parittābhā devā... appamāṇābhā devā... ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhassarānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

170. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena ... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — parittasubhā devā ... pe ... appamāṇasubhā devā... subhakiṇhā devā dīghāyukā vaṇṇavanto sukhabahulāti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

171. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — vehapphalā devā ... pe ... avihā devā... atappā devā... sudassā devā... sudassī devā... akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

172. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — ‘ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā’ti . tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

173. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — ‘viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā’ti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

174. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa sutaṃ hoti — ākiñcaññāyatanūpagā devā ... pe ... nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. tassa evaṃ hoti — ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. so taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.

175. “puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena... sutena... cāgena... paññāya samannāgato hoti. tassa evaṃ hoti — ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti. so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. ayaṃ, bhikkhave, bhikkhu na katthaci upapajjatī”ti VAR .

idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

saṅkhārupapattisuttaṃ niṭṭhitaṃ dasamaṃ.

anupadavaggo niṭṭhito dutiyo.

tassuddānaṃ —

anupāda-sodhana-porisadhammo, sevitabba-bahudhātu-vibhatti.

buddhassa kittināma-cattārīsena, ānāpāno kāyagato upapatti ito paraṃ syā. kaṃ. ka. potthakesu evampi dissati --- VAR

candake vimale parisuddhe, puṇṇasammodinirodhāttano.VAR

dandhā bahujanasevitaṃ dhammavaraṃ, yaṃ anupadaṃ vaggavaraṃ dutiyātiVAR .