uparipaṇṇāsapāḷi

4. vibhaṅgavaggo

2. ānandabhaddekarattasuttaṃ

276. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā ānando upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, bhaddekarattassa uddesañca vibhaṅgañca bhāsati.

atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. nisajja kho bhagavā bhikkhū āmantesi — “ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti? “āyasmā, bhante, ānando upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti.

atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi — “yathā kathaṃ pana tvaṃ, ānanda, bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti? “evaṃ kho ahaṃ, bhante, bhikkhūnaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsiṃ —

“atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ.

yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

“paccuppannañca yo dhammaṃ, tattha tattha vipassati.

asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

“ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve.

na hi no saṅgaraṃ tena, mahāsenena maccunā.

“evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ.

taṃ ve bhaddekarattoti, santo ācikkhate muni”.

277. “kathañca, āvuso, atītaṃ anvāgameti? evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti — evaṃ kho, āvuso, atītaṃ anvāgameti.

“kathañca, āvuso, atītaṃ nānvāgameti? evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti — evaṃ kho, āvuso, atītaṃ nānvāgameti.

“kathañca, āvuso, anāgataṃ paṭikaṅkhati? evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti, evaṃvedano siyaṃ ... pe ... evaṃsañño siyaṃ... evaṃsaṅkhāro siyaṃ... evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti — evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati.

“kathañca, āvuso, anāgataṃ nappaṭikaṅkhati? evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti, evaṃvedano siyaṃ ... pe ... evaṃsañño siyaṃ... evaṃsaṅkhāro siyaṃ... evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti — evaṃ kho, āvuso, anāgataṃ nappaṭikaṅkhati.

“kathañca, āvuso, paccuppannesu dhammesu saṃhīrati? idha, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ... saññaṃ... saṅkhāre... viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ — evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati.

“kathañca, āvuso, paccuppannesu dhammesu na saṃhīrati? idha, āvuso, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ... na saññaṃ... na saṅkhāre... na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ — evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati.

“atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ.

yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

“paccuppannañca yo dhammaṃ, tattha tattha vipassati.

asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

“ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve.

na hi no saṅgaraṃ tena, mahāsenena maccunā.

“evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ.

taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.

“evaṃ kho ahaṃ, bhante, bhikkhūnaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsin”ti.

278. “sādhu, sādhu, ānanda! sādhu kho tvaṃ, ānanda, bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsi —

“atītaṃ nānvāgameyya ... pe ...

taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.

“kathañca, ānanda, atītaṃ anvāgameti ... pe ... evaṃ kho, ānanda, atītaṃ anvāgameti. kathañca, ānanda, atītaṃ nānvāgameti ... pe ... evaṃ kho, ānanda, atītaṃ nānvāgameti. kathañca, ānanda, anāgataṃ paṭikaṅkhati ... pe ... evaṃ kho, ānanda, anāgataṃ paṭikaṅkhati. kathañca, ānanda, anāgataṃ nappaṭikaṅkhati ... pe ... evaṃ kho, ānanda, anāgataṃ nappaṭikaṅkhati. kathañca, ānanda, paccuppannesu dhammesu saṃhīrati ... pe ... evaṃ kho, ānanda, paccuppannesu dhammesu saṃhīrati. kathañca, ānanda, paccuppannesu dhammesu na saṃhīrati ... pe ... evaṃ kho, ānanda, paccuppannesu dhammesu na saṃhīrati.

“atītaṃ nānvāgameyya ... pe ...

taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.

idamavoca bhagavā. attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

ānandabhaddekarattasuttaṃ niṭṭhitaṃ dutiyaṃ.