mūlapaṇṇāsapāḷi

3. opammavaggo

9. mahāsāropamasuttaṃ

307. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi --

“idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti — ‘ahamasmi lābhasakkārasilokavā lābhī silokavā (sī. pī.), lābhī sakkāra silokavā (syā.)VAR, ime panaññe bhikkhū appaññātā appesakkhā’ti. so tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. tamenaṃ cakkhumā puriso disvā evaṃ vadeyya — ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. tathā hayaṃ tathāpāyaṃ (ka.)VAR bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. so tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti ‘ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. so tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. ayaṃ vuccati, bhikkhave, bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

308. “idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. so tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti — ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. so tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. tamenaṃ cakkhumā puriso disvā evaṃ vadeyya — ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno; yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

“evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. so tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti — ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. so tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. ayaṃ vuccati, bhikkhave, bhikkhu papaṭikaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

309. “idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. so tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati. appamatto samāno samādhisampadaṃ ārādheti . so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. so tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti — ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. so tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. tamenaṃ cakkhumā puriso disvā evaṃ vadeyya ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

“evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. so tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. so tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti — ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. so tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. ayaṃ vuccati, bhikkhave, bhikkhu tacaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

310. “idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. so tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti. so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. so tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti — ‘ahamasmi jānaṃ passaṃ viharāmi. ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. so tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. tamenaṃ cakkhumā puriso disvā evaṃ vadeyya — ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ. tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. so tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. so tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti — ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. so tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. ayaṃ vuccati, bhikkhave, bhikkhu phegguṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

311. “idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. so tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. so tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. so tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. so tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asamayavimokkhaṃ ārādheti. aṭṭhānametaṃ aṭṭhānaṃ kho panetaṃ (ka.)VAR, bhikkhave, anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāran’ti jānamāno. tamenaṃ cakkhumā puriso disvā evaṃ vadeyya — ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto ‘sāran’ti jānamāno. yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

“evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti — ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. so tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. so tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. so tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. so tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. so tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. so tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. so tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. so tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. so tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asamayavimokkhaṃ ārādheti. aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

“iti kho, bhikkhave, nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. yā ca kho ayaṃ, bhikkhave, akuppā cetovimutti — etadatthamidaṃ, bhikkhave, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosānan”ti.

idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

mahāsāropamasuttaṃ niṭṭhitaṃ navamaṃ.