majjhimapaṇṇāsapāḷi

2. bhikkhuvaggo

8. naḷakapānasuttaṃ

166. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne palāsavane. tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti — āyasmā ca anuruddho, āyasmā ca bhaddiyo VAR, āyasmā ca kimilo kimbilo (sī. syā. kaṃ. pī.)VAR, āyasmā ca bhagu, āyasmā ca koṇḍañño kuṇḍadhāno (sī. pī.)VAR, āyasmā ca revato, āyasmā ca ānando, aññe ca abhiññātā abhiññātā kulaputtā. tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. atha kho bhagavā te kulaputte ārabbha bhikkhū āmantesi — “ye te, bhikkhave, kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti? evaṃ vutte, te bhikkhū tuṇhī ahesuṃ. dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi — “ye te, bhikkhave, kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti? dutiyampi kho te bhikkhū tuṇhī ahesuṃ. tatiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi — “ye te, bhikkhave, kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti? tatiyampi kho te bhikkhū tuṇhī ahesuṃ.

167. atha kho bhagavato etadahosi — “yaṃnūnāhaṃ te kulaputte puccheyyan”ti! atha kho bhagavā āyasmantaṃ anuruddhaṃ āmantesi — “kacci tumhe, anuruddhā, abhiratā brahmacariye”ti? “taggha mayaṃ, bhante, abhiratā brahmacariye”ti. “sādhu sādhu, anuruddhā! etaṃ kho, anuruddhā, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. yena tumhe anuruddhā, bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe, anuruddhā, bhadrenapi yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā. te ca kho pana tumhe, anuruddhā, neva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṃ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā, nājīvikāpakatā agārasmā anagāriyaṃ pabbajitā. api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti — nanu tumhe, anuruddhā, evaṃ saddhā agārasmā anagāriyaṃ pabbajitā”ti? “evaṃ, bhante”. “evaṃ pabbajitena ca pana, anuruddhā, kulaputtena kimassa karaṇīyaṃ? vivekaṃ, anuruddhā, kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā aññaṃ ca (ka.)VAR tato santataraṃ, tassa abhijjhāpi cittaṃ pariyādāya tiṭṭhati, byāpādopi cittaṃ pariyādāya tiṭṭhati, thīnamiddhampi thīnamiddhampi (sī. syā. kaṃ. pī.)VAR cittaṃ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati, vicikicchāpi cittaṃ pariyādāya tiṭṭhati, aratīpi cittaṃ pariyādāya tiṭṭhati, tandīpi cittaṃ pariyādāya tiṭṭhati. vivekaṃ, anuruddhā, kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ”.

“vivekaṃ, anuruddhā, kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ, tassa abhijjhāpi cittaṃ na pariyādāya tiṭṭhati, byāpādopi cittaṃ na pariyādāya tiṭṭhati, thīnamiddhampi cittaṃ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati, vicikicchāpi cittaṃ na pariyādāya tiṭṭhati, aratīpi cittaṃ na pariyādāya tiṭṭhati, tandīpi cittaṃ na pariyādāya tiṭṭhati. vivekaṃ, anuruddhā, kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ.

168. “kinti vo, anuruddhā, mayi hoti — ‘ye āsavā saṃkilesikā ponobbhavikā ponobhavikā (sī. pī.)VAR sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, appahīnā te tathāgatassa; tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’”ti? “na kho no, bhante, bhagavati evaṃ hoti — ‘ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, appahīnā te tathāgatassa; tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’ti. evaṃ kho no, bhante, bhagavati hoti — ‘ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, pahīnā te tathāgatassa; tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’”ti. “sādhu sādhu, anuruddhā! tathāgatassa, anuruddhā, ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. seyyathāpi, anuruddhā, tālo matthakacchinno abhabbo punavirūḷhiyā; evameva kho, anuruddhā, tathāgatassa ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti”.

“taṃ kiṃ maññasi, anuruddhā, kaṃ atthavasaṃ sampassamāno tathāgato sāvake abbhatīte kālaṅkate upapattīsu byākaroti — ‘asu amutra upapanno; asu amutra upapanno’”ti? “bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. bhagavato sutvā bhikkhū dhāressantī”ti . “na kho, anuruddhā, tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na ‘iti maṃ jano jānātū’ti sāvake abbhatīte kālaṅkate upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’ti. santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā. te taṃ sutvā tadatthāya cittaṃ upasaṃharanti. tesaṃ taṃ, anuruddhā, hoti dīgharattaṃ hitāya sukhāya”.

169. “idhānuruddhā, bhikkhu suṇāti — ‘itthannāmo bhikkhu kālaṅkato kālakato (sī. syā. kaṃ. pī.)VAR; so bhagavatā byākato — aññāya saṇṭhahī’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.

“idhānuruddhā, bhikkhu suṇāti — ‘itthannāmo bhikkhu kālaṅkato; so bhagavatā byākato — pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo ... pe ... evaṃpañño... evaṃvihārī... evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.

“idhānuruddhā, bhikkhu suṇāti — ‘itthannāmo bhikkhu kālaṅkato; so bhagavatā byākato — tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo ... pe ... evaṃpañño... evaṃvihārī... evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.

“idhānuruddhā, bhikkhu suṇāti — ‘itthannāmo bhikkhu kālaṅkato; so bhagavatā byākato — tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo ... pe ... evaṃpañño... evaṃvihārī... evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.

170. “idhānuruddhā, bhikkhunī suṇāti — ‘itthannāmā bhikkhunī kālaṅkatā; sā bhagavatā byākatā — aññāya saṇṭhahī’ti. sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.

“idhānuruddhā, bhikkhunī suṇāti — ‘itthannāmā bhikkhunī kālaṅkatā; sā bhagavatā byākatā — pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti. sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā ... pe ... evaṃpaññā... evaṃvihārinī... evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.

“idhānuruddhā, bhikkhunī suṇāti — ‘itthannāmā bhikkhunī kālaṅkatā; sā bhagavatā byākatā — tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā ... pe ... evaṃpaññā... evaṃvihārinī... evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.

“idhānuruddhā, bhikkhunī suṇāti — ‘itthannāmā bhikkhunī kālaṅkatā; sā bhagavatā byākatā — tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti . sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā... evaṃpaññā... evaṃvihārinī... evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.

171. “idhānuruddhā, upāsako suṇāti — ‘itthannāmo upāsako kālaṅkato; so bhagavatā byākato — pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, upāsakassa phāsuvihāro hoti.

“idhānuruddhā, upāsako suṇāti — ‘itthannāmo upāsako kālaṅkato; so bhagavatā byākato — tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo... evaṃpañño... evaṃvihārī... evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, upāsakassa phāsuvihāro hoti.

“idhānuruddhā, upāsako suṇāti — ‘itthannāmo upāsako kālaṅkato; so bhagavatā byākato — tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavassuto vā — ‘evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo ... pe ... evaṃpañño... evaṃvihārī... evaṃvimutto so āyasmā ahosi itipī’ti. so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā upāsakassa phāsuvihāro hoti.

172. “idhānuruddhā, upāsikā suṇāti — ‘itthannāmā upāsikā kālaṅkatā; sā bhagavatā byākatā — pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti. sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā... evaṃpaññā... evaṃvihārinī... evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.

“idhānuruddhā, upāsikā suṇāti — ‘itthannāmā upāsikā kālaṅkatā; sā bhagavatā byākatā — tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā... evaṃpaññā... evaṃvihārinī... evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.

“idhānuruddhā, upāsikā suṇāti — ‘itthannāmā upāsikā kālaṅkatā; sā bhagavatā byākatā — tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti. sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavassutā vā — ‘evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃvimuttā sā bhaginī ahosi itipī’ti. sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṃ upasaṃharati. evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.

“iti kho, anuruddhā, tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na ‘iti maṃ jano jānātū’ti sāvake abbhatīte kālaṅkate upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’ti. santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā. te taṃ sutvā tadatthāya cittaṃ upasaṃharanti. tesaṃ taṃ, anuruddhā, hoti dīgharattaṃ hitāya sukhāyā”ti.

idamavoca bhagavā. attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti.

naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.