majjhimapaṇṇāsapāḷi

2. bhikkhuvaggo

9. goliyānisuttaṃ

173. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena goliyāni gulissāni (sī. pī.), golissāni (syā. kaṃ.)VAR nāma bhikkhu āraññiko āraññako (sabbattha)VAR padasamācāro padarasamācāro (sī. syā. kaṃ. pī.)VAR saṅghamajjhe osaṭo hoti kenacideva karaṇīyena. tatra kho āyasmā sāriputto goliyāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi --

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto sabrahmacārīsu agāravo hoti appatisso, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena, yo ayamāyasmā sabrahmacārīsu agāravo hoti appatisso’ti — tassa appatissotissa (sī. pī.)VAR bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ — ‘iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmī’ti. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena, yo ayamāyasmā āsanakusalo na hotī’ti yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātīti (sī. syā. kaṃ. pī.)VAR — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena ābhisamācārikopi dhammo jānitabbo. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto ābhisamācārikampi dhammaṃ na jānāti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena ābhisamācārikopi dhammo jānitabbo ayaṃ ābhisamācārikatatiyavāro sī. syā. kaṃ. pī. potthakesu na dissatiVAR .

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo nātidivā VAR paṭikkamitabbaṃ. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati atidivā paṭikkamati, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati atidivā paṭikkamatī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo, nātidivā paṭikkamitabbaṃ.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati, tassa bhavanti vattāro. ‘ayaṃ nūnimassāyasmato āraññikassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tamenaṃ saṅghagatampi samudācaratī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto uddhato hoti capalo, tassa bhavanti vattāro. ‘idaṃ nūnimassāyasmato āraññikassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatampi samudācaratī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto mukharo hoti vikiṇṇavāco, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā mukharo vikiṇṇavāco’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena suvacena VAR bhavitabbaṃ kalyāṇamittena. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā dubbaco pāpamitto’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena.

“āraññikenāvuso, bhikkhunā indriyesu guttadvārena bhavitabbaṃ. sace, āvuso, āraññiko bhikkhu indriyesu aguttadvāro hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā indriyesu aguttadvāro’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā indriyesu guttadvārena bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā bhojane mattaññunā bhavitabbaṃ. sace, āvuso, āraññiko bhojane amattaññū hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā bhojane amattaññū’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā bhojane mattaññunā bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. sace, āvuso, āraññiko bhikkhu jāgariyaṃ ananuyutto hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā āraddhavīriyena bhavitabbaṃ. sace, āvuso, āraññiko bhikkhu kusīto hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā kusīto’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā āraddhavīriyena bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā upaṭṭhitassatinā bhavitabbaṃ. sace, āvuso, āraññiko bhikkhu muṭṭhassatī hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā muṭṭhassatī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā upaṭṭhitassatinā bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā samāhitena bhavitabbaṃ. sace, āvuso, āraññiko bhikkhu asamāhito hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā asamāhito’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā samāhitena bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā paññavatā bhavitabbaṃ. sace, āvuso, āraññiko bhikkhu duppañño hoti, tassa bhavanti vattāro . ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā duppañño’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā paññavatā bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. santāvuso, āraññikaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. sace, āvuso, āraññiko bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.

“āraññikenāvuso, bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo. santāvuso, āraññikaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ pucchitāro. sace, āvuso, āraññiko bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyatī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo.

“āraññikenāvuso, bhikkhunā uttari manussadhamme yogo karaṇīyo. santāvuso, āraññikaṃ bhikkhuṃ uttari manussadhamme pañhaṃ pucchitāro. sace, āvuso, āraññiko bhikkhu uttari manussadhamme pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā yassatthāya pabbajito tamatthaṃ na jānātī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā uttari manussadhamme yogo karaṇīyo”ti.

evaṃ vutte, āyasmā mahāmoggallāno mahāmoggalāno (ka.)VAR āyasmantaṃ sāriputtaṃ etadavoca — “āraññikeneva nu kho, āvuso sāriputta, bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārināpī”ti ? “āraññikenāpi kho, āvuso moggallāna, bhikkhunā ime dhammā samādāya vattitabbā pageva gāmantavihārinā”ti.

goliyānisuttaṃ niṭṭhitaṃ navamaṃ.