majjhimapaṇṇāsapāḷi

4. rājavaggo

8. bāhitikasuttaṃ

358. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya. tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā niyyāti divā divassa. addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi — “āyasmā no eso, samma sirivaḍḍha, ānando”ti . “evaṃ, mahārāja, āyasmā eso ānando”ti. atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi — “ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi — ‘rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī’ti. evañca vadehi — ‘sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā’”ti. “evaṃ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca — “rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati; evañca vadeti — ‘sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā’”ti. adhivāsesi kho āyasmā ānando tuṇhībhāvena. atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca — “sace, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu, bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkamatu anukampaṃ upādāyā”ti. adhivāsesi kho āyasmā ānando tuṇhībhāvena.

359. atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca — “idha, bhante, āyasmā ānando hatthatthare nisīdatū”ti. “alaṃ, mahārāja. nisīda tvaṃ; nisinno ahaṃ sake āsane”ti. nisīdi kho rājā pasenadi kosalo paññatte āsane. nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca — “kiṃ nu kho, bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehī”ti brāhmaṇehi viññūhīti (sabbattha) aṭṭhakathā ṭīkā oloketabbāVAR ? “na kho, mahārāja, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.

“kiṃ pana, bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ ... pe ... manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehī”ti brāhmaṇehi viññūhīti (sabbattha) aṭṭhakathā ṭīkā oloketabbāVAR ? “na kho, mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.

“acchariyaṃ, bhante, abbhutaṃ, bhante! yañhi mayaṃ, bhante, nāsakkhimhā pañhena paripūretuṃ taṃ, bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. ye te, bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayaṃ taṃ sārato paccāgacchāma; ye pana ye ca kho (sī. syā. kaṃ. pī.)VAR te, bhante, paṇḍitā viyattā byattā (sī. syā. kaṃ. pī.)VAR medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, mayaṃ taṃ sārato paccāgacchāma”.

360. “katamo pana, bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti? “yo kho, mahārāja, kāyasamācāro akusalo”.

“katamo pana, bhante, kāyasamācāro akusalo”? “yo kho, mahārāja, kāyasamācāro sāvajjo”.

“katamo pana, bhante, kāyasamācāro sāvajjo”? “yo kho, mahārāja, kāyasamācāro sabyābajjho” VAR .

“katamo pana, bhante, kāyasamācāro sabyābajjho”? “yo kho, mahārāja, kāyasamācāro dukkhavipāko”.

“katamo pana, bhante, kāyasamācāro dukkhavipāko”? “yo kho, mahārāja, kāyasamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.

“katamo pana, bhante ānanda, vacīsamācāro ... pe ... manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti? “yo kho, mahārāja, manosamācāro akusalo”.

“katamo pana, bhante, manosamācāro akusalo”? “yo kho, mahārāja, manosamācāro sāvajjo”.

“katamo pana, bhante, manosamācāro sāvajjo”? “yo kho, mahārāja, manosamācāro sabyābajjho”.

“katamo pana, bhante, manosamācāro sabyābajjho”? “yo kho, mahārāja, manosamācāro dukkhavipāko”.

“katamo pana, bhante, manosamācāro dukkhavipāko”? “yo kho, mahārāja, manosamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.

“kiṃ nu kho, bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetī”ti? “sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato”ti.

361. “katamo pana, bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti? “yo kho, mahārāja, kāyasamācāro kusalo”.

“katamo pana, bhante, kāyasamācāro kusalo”? “yo kho, mahārāja, kāyasamācāro anavajjo”.

“katamo pana, bhante, kāyasamācāro anavajjo”? “yo kho, mahārāja, kāyasamācāro abyābajjho”.

“katamo pana, bhante, kāyasamācāro abyābajjho”? “yo kho, mahārāja, kāyasamācāro sukhavipāko”.

“katamo pana, bhante, kāyasamācāro sukhavipāko”?

“yo kho, mahārāja, kāyasamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti.

“katamo pana, bhante ānanda, vacīsamācāro ... pe ... manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti? “yo kho, mahārāja, manosamācāro kusalo”.

“katamo pana, bhante, manosamācāro kusalo”? “yo kho, mahārāja, manosamācāro anavajjo”.

“katamo pana, bhante, manosamācāro anavajjo”? “yo kho, mahārāja, manosamācāro abyābajjho”.

“katamo pana, bhante, manosamācāro abyābajjho”? “yo kho, mahārāja, manosamācāro sukhavipāko”.

“katamo pana, bhante, manosamācāro sukhavipāko”? “yo kho, mahārāja, manosamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati. tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti.

“kiṃ pana, bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī”ti? “sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato”ti.

362. “acchariyaṃ, bhante, abbhutaṃ, bhante! yāva subhāsitaṃ cidaṃ VAR, bhante, āyasmatā ānandena. iminā ca mayaṃ, bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā. evaṃ attamanābhiraddhā ca mayaṃ, bhante, āyasmato ānandassa subhāsitena. sace, bhante, āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma. sace, bhante, āyasmato ānandassa assaratanaṃ kappeyya, assaratanampi mayaṃ āyasmato ānandassa dadeyyāma. sace, bhante, āyasmato ānandassa gāmavaraṃ kappeyya, gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. api ca, bhante, mayampetaṃ mayameva taṃ (sī.), mayampanetaṃ (syā. kaṃ.)VAR jānāma — ‘netaṃ āyasmato ānandassa kappatī’ti. ayaṃ me, bhante, bāhitikā raññā māgadhena ajātasattunā vedehiputtena vatthanāḷiyā chattanāḷiyā (syā. kaṃ. pī.)VAR pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena . taṃ, bhante, āyasmā ānando paṭiggaṇhātu anukampaṃ upādāyā”ti. “alaṃ, mahārāja, paripuṇṇaṃ me ticīvaran”ti.

“ayaṃ, bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca. yadā uparipabbate mahāmegho abhippavuṭṭho hoti, athāyaṃ aciravatī nadī ubhato kūlāni saṃvissandantī gacchati; evameva kho, bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati. yaṃ panāyasmato ānandassa purāṇaṃ ticīvaraṃ taṃ sabrahmacārīhi saṃvibhajissati. evāyaṃ amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. paṭiggaṇhātu, bhante, āyasmā ānando bāhitikan”ti. paṭiggahesi kho āyasmā ānando bāhitikaṃ.

atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca — “handa ca dāni mayaṃ, bhante ānanda, gacchāma; bahukiccā mayaṃ bahukaraṇīyā”ti. “yassadāni tvaṃ, mahārāja, kālaṃ maññasī”ti. atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

363. atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. tañca bāhitikaṃ bhagavato pādāsi. atha kho bhagavā bhikkhū āmantesi — “lābhā, bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā, bhikkhave, rañño pasenadissa kosalassa; yaṃ rājā pasenadi kosalo labhati ānandaṃ dassanāya, labhati payirupāsanāyā”ti.

idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

bāhitikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.