majjhimapaṇṇāsapāḷi

5. brāhmaṇavaggo

8. vāseṭṭhasuttaṃ

454. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā icchānaṅgale icchānaṅkale (sī. pī.)VAR viharati icchānaṅgalavanasaṇḍe. tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ — caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi jāṇussoṇī (pī.), jāṇusoṇī (ka.)VAR brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ anucaṅkamamānānaṃ anuvicaramānānaṃ (sī. pī.)VAR ayamantarākathā udapādi — “kathaṃ, bho, brāhmaṇo hotī”ti? bhāradvājo māṇavo evamāha — “yato kho, bho, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena — ettāvatā kho, bho, brāhmaṇo hotī”ti. vāseṭṭho māṇavo evamāha — “yato kho, bho, sīlavā ca hoti vattasampanno vatasampanno (pī.)VAR ca — ettāvatā kho, bho, brāhmaṇo hotī”ti. neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ. atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi — “ayaṃ kho, bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato — ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā”ti. “evaṃ, bho”ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

455. atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi —

“anuññātapaṭiññātā, tevijjā mayamasmubho.

ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.

“tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase.

padakasmā veyyākaraṇā VAR, jappe ācariyasādisā.

tesaṃ no jātivādasmiṃ, vivādo atthi gotama.

“jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati.

ahañca kammunā kammanā (sī. pī.)VAR brūmi, evaṃ jānāhi cakkhuma.

“te na sakkoma ñāpetuṃ VAR, aññamaññaṃ mayaṃ ubho.

bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ.

“candaṃ yathā khayātītaṃ, pecca pañjalikā janā.

vandamānā namassanti, lokasmiṃ gotamaṃ.

“cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ.

jātiyā brāhmaṇo hoti, udāhu bhavati kammunā kammanā (sī. pī.)VAR .

ajānataṃ no pabrūhi, yathā jānemu brāhmaṇan”ti.

456.

“tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā)

anupubbaṃ yathātathaṃ.

jātivibhaṅgaṃ pāṇānaṃ, aññamaññāhi jātiyo.

“tiṇarukkhepi jānātha, na cāpi paṭijānare.

liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

“tato kīṭe paṭaṅge ca, yāva kunthakipillike.

liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

“catuppadepi jānātha, khuddake ca mahallake.

liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

“pādudarepi jānātha, urage dīghapiṭṭhike.

liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

“tato macchepi jānātha, udake vārigocare.

liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

“tato pakkhīpi jānātha, pattayāne vihaṅgame.

liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

“yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu.

evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu.

“na kesehi na sīsehi, na kaṇṇehi na akkhīhi.

na mukhena na nāsāya, na oṭṭhehi bhamūhi vā.

“na gīvāya na aṃsehi, na udarena na piṭṭhiyā.

na soṇiyā na urasā, na sambādhe na methune VAR .

“na hatthehi na pādehi, naṅgulīhi nakhehi vā.

na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā.

liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu.

457.

“paccattañca sarīresu paccattaṃ sasarīresu (sī. pī.)VAR, manussesvetaṃ na vijjati.

vokārañca manussesu, samaññāya pavuccati.

“yo hi koci manussesu, gorakkhaṃ upajīvati.

evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo.

“yo hi koci manussesu, puthusippena jīvati.

evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo.

“yo hi koci manussesu, vohāraṃ upajīvati.

evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo.

“yo hi koci manussesu, parapessena jīvati.

evaṃ vāseṭṭha jānāhi, pessako pessiko (sī. syā. kaṃ. pī.)VAR so na brāhmaṇo.

“yo hi koci manussesu, adinnaṃ upajīvati.

evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo.

“yo hi koci manussesu, issatthaṃ upajīvati.

evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo.

“yo hi koci manussesu, porohiccena jīvati.

evaṃ vāseṭṭha jānāhi, yājako so na brāhmaṇo.

“yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati.

evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo.

“na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ.

bhovādi bhovādī (syā. kaṃ.)VAR nāma so hoti, sace hoti sakiñcano.

akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

458.

“sabbasaṃyojanaṃ chetvā, yo ve na paritassati.

saṅgātigaṃ visaṃyuttaṃ visaññuttaṃ (ka.)VAR, tamahaṃ brūmi brāhmaṇaṃ.

“chetvā naddhiṃ VAR varattañca, sandānaṃ sahanukkamaṃ.

ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati.

khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ.

dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

“vāripokkharapatteva, āraggeriva sāsapo.

yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

“yo dukkhassa pajānāti, idheva khayamattano.

pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ.

uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ.

anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca.

yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

“aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ.

sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yassa rāgo ca doso ca, māno makkho ca ohito.

sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.

459.

“akakkasaṃ viññāpaniṃ, giraṃ saccaṃ udīraye.

yāya nābhisajje kiñci, tamahaṃ brūmi brāhmaṇaṃ.

“yo ca dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ.

loke adinnaṃ nādeti VAR, tamahaṃ brūmi brāhmaṇaṃ.

“āsā yassa na vijjanti, asmiṃ loke paramhi ca.

nirāsāsaṃ VAR visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yassālayā na vijjanti, aññāya akathaṃkathiṃ.

amatogadhaṃ anuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yodhapuññañca pāpañca, ubho saṅgaṃ upaccagā.

asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“candaṃ va vimalaṃ suddhaṃ, vippasannaṃ anāvilaṃ.

nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yo imaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā.

tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī.

anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

“yodhakāme pahantvāna pahatvāna (sī.)VAR, anāgāro paribbaje.

kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yodhataṇhaṃ pahantvāna, anāgāro paribbaje.

taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā.

sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“hitvā ratiñca aratiṃ, sītībhūtaṃ nirūpadhiṃ.

sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

“cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso.

asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yassa gatiṃ na jānanti, devā gandhabbamānusā.

khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ.

akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ.

anejaṃ nhātakaṃ VAR buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

“pubbenivāsaṃ yo vedi, saggāpāyañca passati.

atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ.

460.

“samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ.

sammuccā samudāgataṃ, tattha tattha pakappitaṃ.

“dīgharattānusayitaṃ, diṭṭhigatamajānataṃ.

ajānantā no ajānantā noti ajānantā eva (ṭīkā)VAR pabrunti pabruvanti (sī. pī.)VAR, jātiyā hoti brāhmaṇo.

“na jaccā brāhmaṇo vasalo (syā. kaṃ. ka.)VAR hoti, na jaccā hoti abrāhmaṇo brāhmaṇo (syā. kaṃ. ka.)VAR .

kammunā brāhmaṇo vasalo (syā. kaṃ. ka.)VAR hoti, kammunā hoti abrāhmaṇo brāhmaṇo (syā. kaṃ. ka.)VAR .

“kassako kammunā hoti, sippiko hoti kammunā.

vāṇijo kammunā hoti, pessako hoti kammunā.

“coropi kammunā hoti, yodhājīvopi kammunā.

yājako kammunā hoti, rājāpi hoti kammunā.

“evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā.

paṭiccasamuppādadassā, kammavipākakovidā.

“kammunā vattati loko, kammunā vattati pajā.

kammanibandhanā sattā, rathassāṇīva yāyato.

“tapena brahmacariyena, saṃyamena damena ca.

etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ.

“tīhi vijjāhi sampanno, santo khīṇapunabbhavo.

evaṃ vāseṭṭha jānāhi, brahmā sakko vijānatan”ti.

461. evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ — “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantīti — evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate”ti.

vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.