sagāthāvaggo

1. devatāsaṃyuttaṃ

1. naḷavaggo

1. oghataraṇasuttaṃ

1. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca — “‘kathaṃ nu tvaṃ, mārisa, oghamatarī’ti? ‘appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatarin’ti. ‘yathā kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatarī’ti? ‘yadākhvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi; yadākhvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi VAR . evaṃ khvāhaṃ, āvuso, appatiṭṭhaṃ anāyūhaṃ oghamatarin’”ti.

“cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ.

appatiṭṭhaṃ anāyūhaṃ, tiṇṇaṃ loke visattikan”ti. —

idamavoca sā devatā. samanuñño satthā ahosi. atha kho sā devatā — “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

2. nimokkhasuttaṃ

2. sāvatthinidānaṃ . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca --

“jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?

“jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.

“yathā kathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?

“nandībhavaparikkhayā VAR, saññāviññāṇasaṅkhayā, vedanānaṃ nirodhā upasamā — evaṃ khvāhaṃ, āvuso, jānāmi sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.

3. upanīyasuttaṃ

3. sāvatthinidānaṃ . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“upanīyati jīvitamappamāyu,

jarūpanītassa na santi tāṇā.

etaṃ bhayaṃ maraṇe pekkhamāno,

puññāni kayirātha sukhāvahānī”ti.

“upanīyati jīvitamappamāyu,

jarūpanītassa na santi tāṇā.

etaṃ bhayaṃ maraṇe pekkhamāno,

lokāmisaṃ pajahe santipekkho”ti.

4. accentisuttaṃ

4. sāvatthinidānaṃ . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“accenti kālā tarayanti rattiyo,

vayoguṇā anupubbaṃ jahanti.

etaṃ bhayaṃ maraṇe pekkhamāno,

puññāni kayirātha sukhāvahānī”ti.

“accenti kālā tarayanti rattiyo,

vayoguṇā anupubbaṃ jahanti.

etaṃ bhayaṃ maraṇe pekkhamāno,

lokāmisaṃ pajahe santipekkho”ti.

5. katichindasuttaṃ

5. sāvatthinidānaṃ . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“kati chinde kati jahe, kati cuttari bhāvaye.

kati saṅgātigo bhikkhu, oghatiṇṇoti vuccatī”ti.

“pañca chinde pañca jahe, pañca cuttari bhāvaye.

pañca saṅgātigo bhikkhu, oghatiṇṇoti vuccatī”ti.

6. jāgarasuttaṃ

6. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“kati jāgarataṃ suttā, kati suttesu jāgarā.

katibhi katīhi (sī.)VAR rajamādeti, katibhi katīhi (sī.)VAR parisujjhatī”ti.

“pañca jāgarataṃ suttā, pañca suttesu jāgarā.

pañcabhi pañcahi (sī.)VAR rajamādeti, pañcabhi pañcahi (sī.)VAR parisujjhatī”ti.

7. appaṭividitasuttaṃ

7. sāvatthinidānaṃ . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“yesaṃ dhammā appaṭividitā, paravādesu nīyare VAR .

suttā te nappabujjhanti, kālo tesaṃ pabujjhitun”ti.

“yesaṃ dhammā suppaṭividitā, paravādesu na nīyare.

te sambuddhā sammadaññā, caranti visame saman”ti.

8. susammuṭṭhasuttaṃ

8. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“yesaṃ dhammā susammuṭṭhā, paravādesu nīyare.

suttā te nappabujjhanti, kālo tesaṃ pabujjhitun”ti.

“yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare.

te sambuddhā sammadaññā, caranti visame saman”ti.

9. mānakāmasuttaṃ

9. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“na mānakāmassa damo idhatthi,

na monamatthi asamāhitassa.

eko araññe viharaṃ pamatto,

na maccudheyyassa tareyya pāran”ti.

“mānaṃ pahāya susamāhitatto,

sucetaso sabbadhi vippamutto.

eko araññe viharaṃ appamatto,

sa maccudheyyassa tareyya pāran”ti.

10. araññasuttaṃ

10. sāvatthinidānaṃ . ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi —

“araññe viharantānaṃ, santānaṃ brahmacārinaṃ.

ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī”ti.

“atītaṃ nānusocanti, nappajappanti nāgataṃ.

paccuppannena yāpenti, tena vaṇṇo pasīdati”.

“anāgatappajappāya, atītassānusocanā.

etena bālā sussanti, naḷova harito luto”ti.

naḷavaggo paṭhamo.

tassuddānaṃ —

oghaṃ nimokkhaṃ upaneyyaṃ, accenti katichindi ca.

jāgaraṃ appaṭividitā, susammuṭṭhā mānakāminā.

araññe dasamo vutto, vaggo tena pavuccati.

2. nandanavaggo

1. nandanasuttaṃ

11. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --

“bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā paricāriyamānā (syā. kaṃ. ka.)VAR tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —

“na te sukhaṃ pajānanti, ye na passanti nandanaṃ.

āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti.

“evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi —

“na tvaṃ bāle pajānāsi, yathā arahataṃ vaco.

aniccā sabbasaṅkhārā VAR, uppādavayadhammino.

uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti.

2. nandatisuttaṃ

12. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“nandati puttehi puttimā,

gomā gomiko (sī. syā. kaṃ. pī.)VAR gohi tatheva nandati.

upadhīhi narassa nandanā,

na hi so nandati yo nirūpadhī”ti.

“socati puttehi puttimā,

gomā gohi tatheva socati.

upadhīhi narassa socanā,

na hi so socati yo nirūpadhī”ti.

3. natthiputtasamasuttaṃ

13. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ.

natthi sūriyasamā VAR ābhā, samuddaparamā sarā”ti.

“natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ.

natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā”ti.

4. khattiyasuttaṃ

14. “khattiyo dvipadaṃ seṭṭho, balībaddo balivaddo (sī. pī.), balibaddo (syā. kaṃ. ka.)VAR catuppadaṃ.

komārī seṭṭhā bhariyānaṃ, yo ca puttāna pubbajo”ti.

“sambuddho dvipadaṃ seṭṭho, ājānīyo catuppadaṃ.

sussūsā seṭṭhā bhariyānaṃ, yo ca puttānamassavo”ti.

5. saṇamānasuttaṃ

15. “ṭhite majjhanhike majjhantike (sabbattha)VAR kāle, sannisīvesu pakkhisu.

saṇateva brahāraññaṃ mahāraññaṃ (ka. sī. syā. kaṃ. ka.)VAR, taṃ bhayaṃ paṭibhāti man”ti.

“ṭhite majjhanhike kāle, sannisīvesu pakkhisu.

saṇateva brahāraññaṃ, sā rati paṭibhāti man”ti.

6. niddātandīsuttaṃ

16. “niddā tandī vijambhitā tandi vijambhikā (sī. pī.)VAR, aratī bhattasammado.

etena nappakāsati, ariyamaggo idha pāṇinan”ti.

“niddaṃ tandiṃ vijambhitaṃ, aratiṃ bhattasammadaṃ.

vīriyena viriyena (sī. syā. kaṃ. pī.)VAR naṃ paṇāmetvā, ariyamaggo visujjhatī”ti.

7. dukkarasuttaṃ

17. “dukkaraṃ duttitikkhañca, abyattena ca sāmaññaṃ.

bahūhi tattha sambādhā, yattha bālo visīdatī”ti.

“katihaṃ careyya sāmaññaṃ, cittaṃ ce na nivāraye.

pade pade visīdeyya, saṅkappānaṃ vasānugo”ti.

“kummova aṅgāni sake kapāle,

samodahaṃ bhikkhu manovitakke.

anissito aññamaheṭhayāno,

parinibbuto nūpavadeyya kañcī”ti.

8. hirīsuttaṃ

18. “hirīnisedho puriso, koci lokasmiṃ vijjati.

yo nindaṃ apabodhati apabodheti (syā. kaṃ. ka.)VAR, asso bhadro kasāmivā”ti.

“hirīnisedhā tanuyā, ye caranti sadā satā.

antaṃ dukkhassa pappuyya, caranti visame saman”ti.

9. kuṭikāsuttaṃ

19.

“kacci te kuṭikā natthi, kacci natthi kulāvakā.

kacci santānakā natthi, kacci muttosi bandhanā”ti.

“taggha me kuṭikā natthi, taggha natthi kulāvakā.

taggha santānakā natthi, taggha muttomhi bandhanā”ti.

“kintāhaṃ kuṭikaṃ brūmi, kiṃ te brūmi kulāvakaṃ.

kiṃ te santānakaṃ brūmi, kintāhaṃ brūmi bandhanan”ti.

“mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvakaṃ.

putte santānake brūsi, taṇhaṃ me brūsi bandhanan”ti.

“sāhu te kuṭikā natthi, sāhu natthi kulāvakā.

sāhu santānakā natthi, sāhu muttosi bandhanā”ti.

10. samiddhisuttaṃ

20. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme. atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yena āyasmā samiddhi tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ samiddhiṃ gāthāya ajjhabhāsi —

“abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi.

bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā”ti.

“kālaṃ vohaṃ na jānāmi, channo kālo na dissati.

tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā”ti.

atha kho sā devatā pathaviyaṃ paṭhaviyaṃ (sī. syā. kaṃ. pī.)VAR patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca — “daharo tvaṃ bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī”ti.

“na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti.

“kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo? kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti?

“ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ. na tāhaṃ VAR sakkomi vitthārena ācikkhituṃ. ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī”ti.

“na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. sace kho tvaṃ, bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā”ti. “evamāvuso”ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca --

“idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ. tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi —

“abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi.

bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā”ti.

“evaṃ vutte ahaṃ, bhante, taṃ devataṃ gāthāya paccabhāsiṃ —

“kālaṃ vohaṃ na jānāmi, channo kālo na dissati.

tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā”ti.

“atha kho, bhante, sā devatā pathaviyaṃ patiṭṭhahitvā maṃ etadavoca — ‘daharo tvaṃ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī’”ti.

“evaṃ vuttāhaṃ, bhante, taṃ devataṃ etadavocaṃ — ‘na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi; kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’”ti.

“evaṃ vutte, bhante, sā devatā maṃ etadavoca — ‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo? kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti? evaṃ vuttāhaṃ, bhante, taṃ devataṃ etadavocaṃ — ‘ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena ācikkhituṃ. ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī’”ti.

“evaṃ vutte, bhante, sā devatā maṃ etadavoca — ‘na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. sace kho, tvaṃ bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā’ti. sace, bhante, tassā devatāya saccaṃ vacanaṃ, idheva sā devatā avidūre”ti.

evaṃ vutte, sā devatā āyasmantaṃ samiddhiṃ etadavoca — “puccha, bhikkhu, puccha, bhikkhu, yamahaṃ anuppattā”ti.

atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi —

“akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā.

akkheyyaṃ apariññāya, yogamāyanti maccuno.

“akkheyyañca pariññāya, akkhātāraṃ na maññati.

tañhi tassa na hotīti, yena naṃ vajjā na tassa atthi.

sace vijānāsi vadehi yakkhā”ti yakkhīti (pī. ka.)VAR .

“na khvāhaṃ, bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti.

“samo visesī uda vā athavā (sī. pī.)VAR nihīno,

yo maññatī so vivadetha VAR tena.

tīsu vidhāsu avikampamāno,

samo visesīti na tassa hoti.

sace vijānāsi vadehi yakkhā”ti.

“imassāpi khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi. sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti.

“pahāsi saṅkhaṃ na vimānamajjhagā, acchecchi acchejji (syā. kaṃ. ka.)VAR taṇhaṃ idha nāmarūpe.

taṃ chinnaganthaṃ anighaṃ nirāsaṃ, pariyesamānā nājjhagamuṃ.

devā manussā idha vā huraṃ vā, saggesu vā sabbanivesanesu.

sace vijānāsi vadehi yakkhā”ti.

“imassa khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi —

“pāpaṃ na kayirā vacasā manasā,

kāyena vā kiñcana sabbaloke.

kāme pahāya satimā sampajāno,

dukkhaṃ na sevetha anatthasaṃhitan”ti.

nandanavaggo dutiyo.

tassuddānaṃ —

nandanā nandati ceva, natthiputtasamena ca.

khattiyo saṇamāno ca, niddātandī ca dukkaraṃ.

hirī kuṭikā navamo, dasamo vutto samiddhināti.

3. sattivaggo

1. sattisuttaṃ

21. sāvatthinidānaṃ . ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sattiyā viya omaṭṭho, ḍayhamānova ḍayhamāneva (sabbattha)VAR matthake.

kāmarāgappahānāya, sato bhikkhu paribbaje”ti.

“sattiyā viya omaṭṭho, ḍayhamānova matthake.

sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje”ti.

2. phusatisuttaṃ

22.

“nāphusantaṃ phusati ca, phusantañca tato phuse.

tasmā phusantaṃ phusati, appaduṭṭhapadosinan”ti.

“yo appaduṭṭhassa narassa dussati,

suddhassa posassa anaṅgaṇassa.

tameva bālaṃ pacceti pāpaṃ,

sukhumo rajo paṭivātaṃva khitto”ti.

3. jaṭāsuttaṃ

23.

“anto jaṭā bahi jaṭā, jaṭāya jaṭitā pajā.

taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭan”ti.

“sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ.

ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.

“yesaṃ rāgo ca doso ca, avijjā ca virājitā.

khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.

“yattha nāmañca rūpañca, asesaṃ uparujjhati.

paṭighaṃ rūpasaññā ca, etthesā chijjate vijaṭe (ka.)VAR jaṭā”ti.

4. manonivāraṇasuttaṃ

24. “yato yato mano nivāraye,

na dukkhameti naṃ tato tato.

sa sabbato mano nivāraye,

sa sabbato dukkhā pamuccati”.

“na sabbato mano nivāraye,

na mano saṃyatattamāgataṃ.

yato yato ca pāpakaṃ,

tato tato mano nivāraye”ti.

5. arahantasuttaṃ

25.

“yo hoti bhikkhu arahaṃ katāvī,

khīṇāsavo antimadehadhārī.

ahaṃ vadāmītipi so vadeyya,

mamaṃ vadantītipi so vadeyyā”ti.

“yo hoti bhikkhu arahaṃ katāvī,

khīṇāsavo antimadehadhārī.

ahaṃ vadāmītipi so vadeyya,

mamaṃ vadantītipi so vadeyya.

loke samaññaṃ kusalo viditvā,

vohāramattena so VAR vohareyyā”ti.

“yo hoti bhikkhu arahaṃ katāvī,

khīṇāsavo antimadehadhārī.

mānaṃ nu kho so upagamma bhikkhu,

ahaṃ vadāmītipi so vadeyya.

mamaṃ vadantītipi so vadeyyā”ti.

“pahīnamānassa na santi ganthā,

vidhūpitā mānaganthassa sabbe.

sa vītivatto maññataṃ mānanaṃ (sī.), maññītaṃ (?)VAR sumedho,

ahaṃ vadāmītipi so vadeyya.

“mamaṃ vadantītipi so vadeyya.

loke samaññaṃ kusalo viditvā.

vohāramattena so vohareyyā”ti.

6. pajjotasuttaṃ

26.

“kati lokasmiṃ pajjotā, yehi loko pakāsati pabhāsati (ka. sī.)VAR .

bhagavantaṃ bhavantaṃ (ka.)VAR puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.

“cattāro loke pajjotā, pañcamettha na vijjati.

divā tapati ādicco, rattimābhāti candimā.

“atha aggi divārattiṃ, tattha tattha pakāsati.

sambuddho tapataṃ seṭṭho, esā ābhā anuttarā”ti.

7. sarasuttaṃ

27.

“kuto sarā nivattanti, kattha vaṭṭaṃ na vattati.

kattha nāmañca rūpañca, asesaṃ uparujjhatī”ti.

“yattha āpo ca pathavī, tejo vāyo na gādhati.

ato sarā nivattanti, ettha vaṭṭaṃ na vattati.

ettha nāmañca rūpañca, asesaṃ uparujjhatī”ti.

8. mahaddhanasuttaṃ

28.

“mahaddhanā mahābhogā, raṭṭhavantopi khattiyā.

aññamaññābhigijjhanti, kāmesu analaṅkatā.

“tesu ussukkajātesu, bhavasotānusārisu.

kedha taṇhaṃ rodhataṇhaṃ (syā. kaṃ.), gedhataṇhaṃ (ka.)VAR pajahiṃsu pavāhiṃsu (syā. kaṃ. ka.)VAR, ke lokasmiṃ anussukā”ti.

“hitvā agāraṃ pabbajitā, hitvā puttaṃ pasuṃ viyaṃ.

hitvā rāgañca dosañca, avijjañca virājiya.

khīṇāsavā arahanto, te lokasmiṃ anussukā”ti.

9. catucakkasuttaṃ

29.

“catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ.

paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.

“chetvā naddhiṃ varattañca, icchā lobhañca pāpakaṃ.

samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.

10. eṇijaṅghasuttaṃ

30.

“eṇijaṅghaṃ kisaṃ vīraṃ, appāhāraṃ alolupaṃ.

sīhaṃ vekacaraṃ nāgaṃ, kāmesu anapekkhinaṃ.

upasaṅkamma pucchāma, kathaṃ dukkhā pamuccatī”ti.

“pañca kāmaguṇā loke, manochaṭṭhā paveditā.

ettha chandaṃ virājetvā, evaṃ dukkhā pamuccatī”ti.

sattivaggo tatiyo.

tassuddānaṃ —

sattiyā phusati ceva, jaṭā manonivāraṇā.

arahantena pajjoto, sarā mahaddhanena ca.

catucakkena navamaṃ, eṇijaṅghena te dasāti.

4. satullapakāyikavaggo

1. sabbhisuttaṃ

31. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha krubbetha (ka.)VAR santhavaṃ.

sataṃ saddhammamaññāya, seyyo hoti na pāpiyo”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, paññā labbhati paññaṃ labhati (syā. kaṃ.)VAR nāññato”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sokamajjhe na socatī”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, ñātimajjhe virocatī”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sattā gacchanti suggatin”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sattā tiṭṭhanti sātatan”ti.

atha kho aparā devatā bhagavantaṃ etadavoca — “kassa nu kho, bhagavā, subhāsitan”ti? sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sabbadukkhā pamuccatī”ti.

idamavoca bhagavā. attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.

2. maccharisuttaṃ

32. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“maccherā ca pamādā ca, evaṃ dānaṃ na dīyati diyyati (ka.)VAR .

puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā”ti.

atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi —

“yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ.

jighacchā ca pipāsā ca, yassa bhāyati maccharī.

tameva bālaṃ phusati, asmiṃ loke paramhi ca.

“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.

puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.

atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi —

“te matesu na mīyanti, panthānaṃva sahabbajaṃ.

appasmiṃ ye pavecchanti, esa dhammo sanantano.

“appasmeke pavecchanti, bahuneke na dicchare.

appasmā dakkhiṇā dinnā, sahassena samaṃ mitā”ti.

atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi —

“duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ.

asanto nānukubbanti, sataṃ dhammo duranvayo durannayo (sī.)VAR .

“tasmā satañca asataṃ asatañca (sī. syā. kaṃ.)VAR, nānā hoti ito gati.

asanto nirayaṃ yanti, santo saggaparāyanā”ti.

atha kho aparā devatā bhagavato santike etadavoca — “kassa nu kho, bhagavā, subhāsitan”ti?

“sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha —

“dhammaṃ care yopi samuñjakaṃ care,

dārañca posaṃ dadamappakasmiṃ.

sataṃ sahassānaṃ sahassayāginaṃ,

kalampi nāgghanti tathāvidhassa te”ti.

atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi —

“kenesa yañño vipulo mahaggato,

samena dinnassa na agghameti.

kathaṃ idaṃ padaṃ katthaci sīhaḷapotthake natthiVAR sataṃ sahassānaṃ sahassayāginaṃ,

kalampi nāgghanti tathāvidhassa te”ti.

“dadanti heke visame niviṭṭhā,

chetvā vadhitvā atha socayitvā.

sā dakkhiṇā assumukhā sadaṇḍā,

samena dinnassa na agghameti.

“evaṃ sataṃ sahassānaṃ sahassayāginaṃ.

kalampi nāgghanti tathāvidhassa te”ti.

3. sādhusuttaṃ

33. sāvatthinidānaṃ . atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi —

“sādhu kho, mārisa, dānaṃ.

maccherā ca pamādā ca, evaṃ dānaṃ na dīyati.

puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —

“sādhu kho, mārisa, dānaṃ.

api ca appakasmimpi sāhu dānaṃ”.

“appasmeke pavecchanti, bahuneke na dicchare.

appasmā dakkhiṇā dinnā, sahassena samaṃ mitā”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —

“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.

api ca saddhāyapi sāhu dānaṃ”.

“dānañca yuddhañca samānamāhu,

appāpi santā bahuke jinanti.

appampi ce saddahāno dadāti,

teneva so hoti sukhī paratthā”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —

“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.

saddhāyapi sāhu dānaṃ; api ca dhammaladdhassāpi sāhu dānaṃ”.

“yo dhammaladdhassa dadāti dānaṃ,

uṭṭhānavīriyādhigatassa jantu.

atikkamma so vetaraṇiṃ yamassa,

dibbāni ṭhānāni upeti macco”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —

“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.

saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ.

api ca viceyya dānampi sāhu dānaṃ”.

“viceyya dānaṃ sugatappasatthaṃ,

ye dakkhiṇeyyā idha jīvaloke.

etesu dinnāni mahapphalāni,

bījāni vuttāni yathā sukhette”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi —

“sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ.

saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ.

viceyya dānampi sāhu dānaṃ; api ca pāṇesupi sādhu saṃyamo”.

“yo pāṇabhūtāni pāṇabhūtesu (sī. pī.)VAR aheṭhayaṃ caraṃ,

parūpavādā na karonti pāpaṃ.

bhīruṃ pasaṃsanti na hi tattha sūraṃ,

bhayā hi santo na karonti pāpan”ti.

atha kho aparā devatā bhagavantaṃ etadavoca — “kassa nu kho, bhagavā, subhāsitan”ti?

“sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha —

“saddhā hi dānaṃ bahudhā pasatthaṃ,

dānā ca kho dhammapadaṃva seyyo.

pubbe ca hi pubbatare ca santo,

nibbānamevajjhagamuṃ sapaññā”ti.

4. nasantisuttaṃ

34. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“na santi kāmā manujesu niccā,

santīdha kamanīyāni yesu kāmesu (ka.)VAR baddho.

yesu pamatto apunāgamanaṃ,

anāgantā puriso maccudheyyā”ti.

“chandajaṃ aghaṃ chandajaṃ dukkhaṃ.

chandavinayā aghavinayo.

aghavinayā dukkhavinayo”ti.

“na te kāmā yāni citrāni loke,

saṅkapparāgo purisassa kāmo.

tiṭṭhanti citrāni tatheva loke,

athettha dhīrā vinayanti chandaṃ.

“kodhaṃ jahe vippajaheyya mānaṃ,

saṃyojanaṃ sabbamatikkameyya.

taṃ nāmarūpasmimasajjamānaṃ,

akiñcanaṃ nānupatanti dukkhā.

“pahāsi saṅkhaṃ na vimānamajjhagā VAR,

acchecchi taṇhaṃ idha nāmarūpe.

taṃ chinnaganthaṃ anighaṃ nirāsaṃ,

pariyesamānā nājjhagamuṃ.

devā manussā idha vā huraṃ vā,

saggesu vā sabbanivesanesū”ti.

“taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),

devā manussā idha vā huraṃ vā.

naruttamaṃ atthacaraṃ narānaṃ,

ye taṃ namassanti pasaṃsiyā te”ti.

“pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),

ye taṃ namassanti tathāvimuttaṃ.

aññāya dhammaṃ vicikicchaṃ pahāya,

saṅgātigā tepi bhavanti bhikkhū”ti.

5. ujjhānasaññisuttaṃ

35. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“aññathā santamattānaṃ, aññathā yo pavedaye.

nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.

“yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade.

akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā”ti.

“na yidaṃ bhāsitamattena, ekantasavanena vā.

anukkamitave sakkā, yāyaṃ paṭipadā daḷhā.

yāya dhīrā pamuccanti, jhāyino mārabandhanā.

“na ve dhīrā pakubbanti, viditvā lokapariyāyaṃ.

aññāya nibbutā dhīrā, tiṇṇā loke visattikan”ti.

atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ — “accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yathābālā yathāmūḷhā yathāakusalā (sabbattha)VAR, yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. atha kho bhagavā sitaṃ pātvākāsi. atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati.

kopantaro dosagaru, sa veraṃ paṭimuñcatī”ti.

“accayo ce na vijjetha, nocidhāpagataṃ VAR siyā.

verāni na ca sammeyyuṃ, kenīdha verāni ca sammeyyuṃ, tenidha (sī.)VAR kusalo siyā”ti.

“kassaccayā na vijjanti, kassa natthi apāgataṃ.

ko na sammohamāpādi, ko ca dhīro kodha dhīro (syā. kaṃ.)VAR sadā sato”ti.

“tathāgatassa buddhassa, sabbabhūtānukampino.

tassaccayā na vijjanti, tassa natthi apāgataṃ.

so na sammohamāpādi, sova VAR dhīro sadā sato”ti.

“accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati.

kopantaro dosagaru, sa veraṃ paṭimuñcati.

taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccayan”ti.

6. saddhāsuttaṃ

36. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“saddhā dutiyā purisassa hoti,

no ce assaddhiyaṃ avatiṭṭhati.

yaso ca kittī ca tatvassa hoti,

saggañca so gacchati sarīraṃ vihāyā”ti.

atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi —

“kodhaṃ jahe vippajaheyya mānaṃ,

saṃyojanaṃ sabbamatikkameyya.

taṃ nāmarūpasmimasajjamānaṃ,

akiñcanaṃ nānupatanti saṅgā”ti.

“pamādamanuyuñjanti, bālā dummedhino janā.

appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

“mā pamādamanuyuñjetha, mā kāmarati santhavaṃ.

appamatto hi jhāyanto, pappoti paramaṃ sukhan”ti.

7. samayasuttaṃ

37. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi — “ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ paccekagāthaṃ (sī. syā. kaṃ. pī.)VAR bhāseyyāmā”ti.

atha kho tā devatā — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya. evameva — suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“mahāsamayo pavanasmiṃ, devakāyā samāgatā.

āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅghan”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu ujukamakaṃsu (sī. syā. kaṃ. pī.)VAR .

sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca manejā.

te caranti suddhā vimalā, cakkhumatā sudantā susunāgā”ti.

atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi —

“ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ.

pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī”ti.

8. sakalikasuttaṃ

38. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. tena kho pana samayena bhagavato pādo sakalikāya VAR khato hoti. bhusā sudaṃ bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā tippā (sī. syā. kaṃ. pī.)VAR kharā kaṭukā asātā amanāpā; tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno.

atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi — “nāgo vata, bho, samaṇo gotamo; nāgavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “sīho vata, bho, samaṇo gotamo; sīhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “ājānīyo vata, bho, samaṇo gotamo; ājānīyavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “nisabho vata, bho, samaṇo gotamo; nisabhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “dhorayho vata, bho, samaṇo gotamo; dhorayhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “danto vata, bho, samaṇo gotamo; dantavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi — “passa samādhiṃ subhāvitaṃ cittañca suvimuttaṃ, na cābhinataṃ na cāpanataṃ na ca sasaṅkhāraniggayhavāritagataṃ VAR . yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisāajānīyaṃ purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya kimaññatra adassanā”ti.

“pañcavedā sataṃ samaṃ, tapassī brāhmaṇā caraṃ.

cittañca nesaṃ na sammā vimuttaṃ, hīnattharūpā na pāraṅgamā te.

“taṇhādhipannā vatasīlabaddhā, lūkhaṃ tapaṃ vassasataṃ carantā.

cittañca nesaṃ na sammā vimuttaṃ, hīnattharūpā na pāraṅgamā te.

“na mānakāmassa damo idhatthi, na monamatthi asamāhitassa.

eko araññe viharaṃ pamatto, na maccudheyyassa tareyya pāran”ti.

“mānaṃ pahāya susamāhitatto, sucetaso sabbadhi vippamutto.

eko araññe viharamappamatto, sa maccudheyyassa tareyya pāran”ti.

9. paṭhamapajjunnadhītusuttaṃ

39. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi —

“vesāliyaṃ vane viharantaṃ, aggaṃ sattassa sambuddhaṃ.

kokanadāhamasmi abhivande, kokanadā pajjunnassa dhītā.

“sutameva pure āsi, dhammo cakkhumatānubuddho.

sāhaṃ dāni sakkhi jānāmi, munino desayato sugatassa.

“ye keci ariyaṃ dhammaṃ, vigarahantā caranti dummedhā.

upenti roruvaṃ ghoraṃ, cirarattaṃ dukkhaṃ anubhavanti.

“ye ca kho ariye dhamme, khantiyā upasamena upetā.

pahāya mānusaṃ dehaṃ, devakāya paripūressantī”ti.

10. dutiyapajjunnadhītusuttaṃ

40. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho cūḷakokanadā cullakokanadā (sī. syā. kaṃ.)VAR pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi —

“idhāgamā vijjupabhāsavaṇṇā, kokanadā pajjunnassa dhītā.

buddhañca dhammañca namassamānā, gāthācimā atthavatī abhāsi.

“bahunāpi kho taṃ vibhajeyyaṃ, pariyāyena tādiso dhammo.

saṃkhittamatthaṃ VAR lapayissāmi, yāvatā me manasā pariyattaṃ.

“pāpaṃ na kayirā vacasā manasā,

kāyena vā kiñcana sabbaloke.

kāme pahāya satimā sampajāno,

dukkhaṃ na sevetha anatthasaṃhitan”ti.

satullapakāyikavaggo catuttho.

tassuddānaṃ —

sabbhimaccharinā sādhu, na santujjhānasaññino.

saddhā samayo sakalikaṃ, ubho pajjunnadhītaroti.

5. ādittavaggo

1. ādittasuttaṃ

41. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi —

“ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ.

taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

“evaṃ ādittako loko, jarāya maraṇena ca.

nīharetheva dānena, dinnaṃ hoti sunīhataṃ.

“dinnaṃ sukhaphalaṃ hoti, nādinnaṃ hoti taṃ tathā.

corā haranti rājāno, aggi ḍahati nassati.

“atha antena jahati, sarīraṃ sapariggahaṃ.

etadaññāya medhāvī, bhuñjetha ca dadetha ca.

datvā ca bhutvā ca yathānubhāvaṃ.

anindito saggamupeti ṭhānan”ti.

2. kiṃdadasuttaṃ

42.

“kiṃdado balado hoti, kiṃdado hoti vaṇṇado.

kiṃdado sukhado hoti, kiṃdado hoti cakkhudo.

ko ca sabbadado hoti, taṃ me akkhāhi pucchito”ti.

“annado balado hoti, vatthado hoti vaṇṇado.

yānado sukhado hoti, dīpado hoti cakkhudo.

“so ca sabbadado hoti, yo dadāti upassayaṃ.

amataṃ dado ca so hoti, yo dhammamanusāsatī”ti.

3. annasuttaṃ

43.

“annamevābhinandanti, ubhaye devamānusā.

atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī”ti.

“ye naṃ dadanti saddhāya, vippasannena cetasā.

tameva annaṃ bhajati, asmiṃ loke paramhi ca.

“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.

puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.

4. ekamūlasuttaṃ

44.

“ekamūlaṃ dvirāvaṭṭaṃ, timalaṃ pañcapattharaṃ.

samuddaṃ dvādasāvaṭṭaṃ, pātālaṃ atarī isī”ti.

5. anomasuttaṃ

45.

“anomanāmaṃ nipuṇatthadassiṃ, paññādadaṃ kāmālaye asattaṃ.

taṃ passatha sabbaviduṃ sumedhaṃ, ariye pathe kamamānaṃ mahesin”ti.

6. accharāsuttaṃ

46.

“accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevitaṃ.

vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī”ti.

“ujuko nāma so maggo, abhayā nāma sā disā.

ratho akūjano nāma, dhammacakkehi saṃyuto.

“hirī tassa apālambo, satyassa parivāraṇaṃ.

dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavaṃ.

“yassa etādisaṃ yānaṃ, itthiyā purisassa vā.

sa ve etena yānena, nibbānasseva santike”ti.

7. vanaropasuttaṃ

47.

“kesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati.

dhammaṭṭhā sīlasampannā, ke janā saggagāmino”ti.

“ārāmaropā vanaropā, ye janā setukārakā.

papañca udapānañca, ye dadanti upassayaṃ.

“tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati.

dhammaṭṭhā sīlasampannā, te janā saggagāmino”ti.

8. jetavanasuttaṃ

48.

“idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ.

āvutthaṃ āvuṭṭhaṃ (ka.)VAR dhammarājena, pītisañjananaṃ mama.

“kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.

etena maccā sujjhanti, na gottena dhanena vā.

“tasmā hi paṇḍito poso, sampassaṃ atthamattano.

yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

“sāriputtova paññāya, sīlena upasamena ca.

yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.

9. maccharisuttaṃ

49.

“yedha maccharino loke, kadariyā paribhāsakā.

aññesaṃ dadamānānaṃ, antarāyakarā narā.

“kīdiso tesaṃ vipāko, samparāyo ca kīdiso.

bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.

“yedha maccharino loke, kadariyā paribhāsakā.

aññesaṃ dadamānānaṃ, antarāyakarā narā.

“nirayaṃ tiracchānayoniṃ, yamalokaṃ upapajjare.

sace enti manussattaṃ, dalidde jāyare kule.

“coḷaṃ piṇḍo ratī khiḍḍā, yattha kicchena labbhati.

parato āsīsare āsiṃsare (sī. syā. kaṃ. pī.)VAR bālā, tampi tesaṃ na labbhati.

diṭṭhe dhammesa vipāko, samparāye VAR ca duggatī”ti.

“itihetaṃ vijānāma, aññaṃ pucchāma gotama.

yedha laddhā manussattaṃ, vadaññū vītamaccharā.

“buddhe pasannā dhamme ca, saṅghe ca tibbagāravā.

kīdiso tesaṃ vipāko, samparāyo ca kīdiso.

bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.

“yedha laddhā manussattaṃ, vadaññū vītamaccharā.

buddhe pasannā dhamme ca, saṅghe ca tibbagāravā.

ete saggā VAR pakāsanti, yattha te upapajjare.

“sace enti manussattaṃ, aḍḍhe ājāyare kule.

coḷaṃ piṇḍo ratī khiḍḍā, yatthākicchena labbhati.

“parasambhatesu bhogesu, vasavattīva modare.

diṭṭhe dhammesa vipāko, samparāye ca suggatī”ti.

10. ghaṭīkārasuttaṃ

50.

“avihaṃ upapannāse, vimuttā satta bhikkhavo.

rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.

“ke ca te ataruṃ paṅkaṃ VAR, maccudheyyaṃ suduttaraṃ.

ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.

“upako palagaṇḍo ca, pukkusāti ca te tayo.

bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo bahudantī ca piṅgayo (sī.)VAR .

te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.

“kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ.

kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.

“na aññatra bhagavatā, nāññatra tava sāsanā.

yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.

“yattha nāmañca rūpañca, asesaṃ uparujjhati.

taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.

“gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ.

kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisan”ti.

“kumbhakāro pure āsiṃ, vekaḷiṅge vehaḷiṅge (sī.), vebhaḷiṅge (syā. kaṃ.)VAR ghaṭīkaro.

mātāpettibharo āsiṃ, kassapassa upāsako.

“virato methunā dhammā, brahmacārī nirāmiso.

ahuvā te sagāmeyyo, ahuvā te pure sakhā.

“sohamete pajānāmi, vimutte satta bhikkhavo.

rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.

“evametaṃ tadā āsi, yathā bhāsasi bhaggava.

kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.

mātāpettibharo āsi, kassapassa upāsako.

“virato methunā dhammā, brahmacārī nirāmiso.

ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.

“evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo.

ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.

ādittavaggo pañcamo.

tassuddānaṃ —

ādittaṃ kiṃdadaṃ annaṃ, ekamūlānomiyaṃ.

accharāvanaropajetaṃ, maccharena ghaṭīkaroti.

6. jarāvaggo

1. jarāsuttaṃ

51.

“kiṃsu yāva jarā sādhu, kiṃsu sādhu patiṭṭhitaṃ.

kiṃsu narānaṃ ratanaṃ, kiṃsu corehi dūharan”ti.

“sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā.

paññā narānaṃ ratanaṃ, puññaṃ corehi dūharan”ti.

2. ajarasāsuttaṃ

52.

“kiṃsu ajarasā sādhu, kiṃsu sādhu adhiṭṭhitaṃ.

kiṃsu narānaṃ ratanaṃ, kiṃsu corehyahāriyan”ti.

“sīlaṃ ajarasā sādhu, saddhā sādhu adhiṭṭhitā.

paññā narānaṃ ratanaṃ, puññaṃ corehyahāriyan”ti.

3. mittasuttaṃ

53.

“kiṃsu pavasato pathavato (pī. ka.)VAR mittaṃ, kiṃsu mittaṃ sake ghare.

kiṃ mittaṃ atthajātassa, kiṃ mittaṃ samparāyikan”ti.

“sattho pavasato mittaṃ, mātā mittaṃ sake ghare.

sahāyo atthajātassa, hoti mittaṃ punappunaṃ.

sayaṃkatāni puññāni, taṃ mittaṃ samparāyikan”ti.

4. vatthusuttaṃ

54.

“kiṃsu vatthu manussānaṃ, kiṃsūdha paramo sakhā.

kiṃsu bhūtā upajīvanti, ye pāṇā pathavissitā”ti pathaviṃ sitāti (sī. syā. kaṃ. pī.)VAR .

“puttā vatthu manussānaṃ, bhariyā ca bhariyāva (sī.), bhariyā (syā. kaṃ.)VAR paramo sakhā.

vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā”ti.

5. paṭhamajanasuttaṃ

55.

“kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati.

kiṃsu saṃsāramāpādi, kiṃsu tassa mahabbhayan”ti.

“taṇhā janeti purisaṃ, cittamassa vidhāvati.

satto saṃsāramāpādi, dukkhamassa mahabbhayan”ti.

6. dutiyajanasuttaṃ

56.

“kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati.

kiṃsu saṃsāramāpādi, kismā na parimuccatī”ti.

“taṇhā janeti purisaṃ, cittamassa vidhāvati.

satto saṃsāramāpādi, dukkhā na parimuccatī”ti.

7. tatiyajanasuttaṃ

57.

“kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati.

kiṃsu saṃsāramāpādi, kiṃsu tassa parāyanan”ti.

“taṇhā janeti purisaṃ, cittamassa vidhāvati.

satto saṃsāramāpādi, kammaṃ tassa parāyanan”ti.

8. uppathasuttaṃ

58.

“kiṃsu uppatho akkhāto, kiṃsu rattindivakkhayo.

kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodakan”ti.

“rāgo uppatho akkhāto, vayo rattindivakkhayo.

itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā.

tapo ca brahmacariyañca, taṃ sinānamanodakan”ti.

9. dutiyasuttaṃ

59.

“kiṃsu dutiyā dutiyaṃ (syā. kaṃ. pī.)VAR purisassa hoti, kiṃsu cenaṃ pasāsati.

kissa cābhirato macco, sabbadukkhā pamuccatī”ti.

“saddhā dutiyā purisassa hoti, paññā cenaṃ pasāsati.

nibbānābhirato macco, sabbadukkhā pamuccatī”ti.

10. kavisuttaṃ

60.

“kiṃsu nidānaṃ gāthānaṃ, kiṃsu tāsaṃ viyañjanaṃ.

kiṃsu sannissitā gāthā, kiṃsu gāthānamāsayo”ti.

“chando nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ.

nāmasannissitā gāthā, kavi gāthānamāsayo”ti.

jarāvaggo chaṭṭho.

tassuddānaṃ —

jarā ajarasā mittaṃ, vatthu tīṇi janāni ca.

uppatho ca dutiyo ca, kavinā pūrito vaggoti.

7. addhavaggo

1. nāmasuttaṃ

61.

“kiṃsu sabbaṃ addhabhavi anvabhavi (sī.)VAR, kismā bhiyyo na vijjati.

kissassu ekadhammassa, sabbeva vasamanvagū”ti vasamaddhagū (ka.)VAR .

“nāmaṃ sabbaṃ addhabhavi, nāmā bhiyyo na vijjati.

nāmassa ekadhammassa, sabbeva vasamanvagū”ti.

2. cittasuttaṃ

62.

“kenassu nīyati loko, kenassu parikassati.

kissassu ekadhammassa, sabbeva vasamanvagū”ti.

“cittena nīyati loko, cittena parikassati.

cittassa ekadhammassa, sabbeva vasamanvagū”ti.

3. taṇhāsuttaṃ

63.

“kenassu nīyati loko, kenassu parikassati.

kissassu ekadhammassa, sabbeva vasamanvagū”ti.

“taṇhāya nīyati loko, taṇhāya parikassati.

taṇhāya ekadhammassa, sabbeva vasamanvagū”ti.

4. saṃyojanasuttaṃ

64.

“kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ.

kissassu vippahānena, nibbānaṃ iti vuccatī”ti.

“nandīsaṃyojano VAR loko, vitakkassa vicāraṇaṃ.

taṇhāya vippahānena, nibbānaṃ iti vuccatī”ti.

5. bandhanasuttaṃ

65.

“kiṃsu sambandhano loko, kiṃsu tassa vicāraṇaṃ.

kissassu vippahānena, sabbaṃ chindati bandhanan”ti.

“nandīsambandhano loko, vitakkassa vicāraṇaṃ.

taṇhāya vippahānena, sabbaṃ chindati bandhanan”ti.

6. attahatasuttaṃ

66.

“kenassubbhāhato loko, kenassu parivārito.

kena sallena otiṇṇo, kissa dhūpāyito sadā”ti.

“maccunābbhāhato loko, jarāya parivārito.

taṇhāsallena otiṇṇo, icchādhūpāyito sadā”ti.

7. uḍḍitasuttaṃ

67.

“kenassu uḍḍito loko, kenassu parivārito.

kenassu pihito loko, kismiṃ loko patiṭṭhito”ti.

“taṇhāya uḍḍito loko, jarāya parivārito.

maccunā pihito loko, dukkhe loko patiṭṭhito”ti.

8. pihitasuttaṃ

68.

“kenassu pihito loko, kismiṃ loko patiṭṭhito.

kenassu uḍḍito loko, kenassu parivārito”ti.

“maccunā pihito loko, dukkhe loko patiṭṭhito.

taṇhāya uḍḍito loko, jarāya parivārito”ti.

9. icchāsuttaṃ

69.

“kenassu bajjhatī loko, kissa vinayāya muccati.

kissassu vippahānena, sabbaṃ chindati bandhanan”ti.

“icchāya bajjhatī loko, icchāvinayāya muccati.

icchāya vippahānena, sabbaṃ chindati bandhanan”ti.

10. lokasuttaṃ

70.

“kismiṃ loko samuppanno, kismiṃ kubbati santhavaṃ.

kissa loko upādāya, kismiṃ loko vihaññatī”ti.

“chasu loko samuppanno, chasu kubbati santhavaṃ.

channameva upādāya, chasu loko vihaññatī”ti.

addhavaggo anvavaggo (sī.)VAR sattamo.

tassuddānaṃ —

nāmaṃ cittañca taṇhā ca, saṃyojanañca bandhanā.

abbhāhatuḍḍito pihito, icchā lokena te dasāti.

8. chetvāvaggo

1. chetvāsuttaṃ

71. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi —

“kiṃsu chetvā jhatvā (sī.), ghatvā (syā. kaṃ.) evamuparipiVAR sukhaṃ seti, kiṃsu chetvā na socati.

kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.

“kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati.

kodhassa visamūlassa, madhuraggassa devate.

vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.

2. rathasuttaṃ

72.

“kiṃsu rathassa paññāṇaṃ, kiṃsu paññāṇamaggino.

kiṃsu raṭṭhassa paññāṇaṃ, kiṃsu paññāṇamitthiyā”ti.

“dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino.

rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyā”ti.

3. vittasuttaṃ

73.

“kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇo sukhamāvahati.

kiṃsu have sādutaraṃ VAR rasānaṃ, kathaṃjīviṃ kiṃsujīviṃ (ka.)VAR jīvitamāhu seṭṭhan”ti.

“saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahati.

saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhan”ti.

4. vuṭṭhisuttaṃ

74.

“kiṃsu uppatataṃ seṭṭhaṃ, kiṃsu nipatataṃ varaṃ.

kiṃsu pavajamānānaṃ, kiṃsu pavadataṃ varan”ti.

“bījaṃ uppatataṃ seṭṭhaṃ, vuṭṭhi nipatataṃ varā.

gāvo pavajamānānaṃ, putto pavadataṃ varoti.

“vijjā uppatataṃ seṭṭhā, avijjā nipatataṃ varā.

saṅgho pavajamānānaṃ, buddho pavadataṃ varo”ti.

5. bhītāsuttaṃ

75.

“kiṃsūdha bhītā janatā anekā,

maggo canekāyatanappavutto.

pucchāmi taṃ gotama bhūripañña,

kismiṃ ṭhito paralokaṃ na bhāye”ti.

“vācaṃ manañca paṇidhāya sammā,

kāyena pāpāni akubbamāno.

bavhannapānaṃ gharamāvasanto,

saddho mudū saṃvibhāgī vadaññū.

etesu dhammesu ṭhito catūsu,

dhamme ṭhito paralokaṃ na bhāye”ti.

6. najīratisuttaṃ

76.

“kiṃ jīrati kiṃ na jīrati, kiṃsu uppathoti vuccati.

kiṃsu dhammānaṃ paripantho, kiṃsu rattindivakkhayo.

kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodakaṃ.

“kati lokasmiṃ chiddāni, yattha vittaṃ cittaṃ (sī. syā. kaṃ. pī.)VAR na tiṭṭhati.

bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.

“rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīrati.

rāgo uppathoti vuccati.

“lobho dhammānaṃ paripantho, vayo rattindivakkhayo.

itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā.

tapo ca brahmacariyañca, taṃ sinānamanodakaṃ.

“cha lokasmiṃ chiddāni, yattha vittaṃ na tiṭṭhati.

ālasyañca ālassañca (sī. pī.)VAR pamādo ca, anuṭṭhānaṃ asaṃyamo.

niddā tandī tandi (sī.)VAR ca te chidde, sabbaso taṃ vivajjaye”ti.

7. issariyasuttaṃ

77.

“kiṃsu issariyaṃ loke, kiṃsu bhaṇḍānamuttamaṃ.

kiṃsu satthamalaṃ loke, kiṃsu lokasmimabbudaṃ.

“kiṃsu harantaṃ vārenti, haranto pana ko piyo.

kiṃsu punappunāyantaṃ, abhinandanti paṇḍitā”ti.

“vaso issariyaṃ loke, itthī bhaṇḍānamuttamaṃ.

kodho satthamalaṃ loke, corā lokasmimabbudā.

“coraṃ harantaṃ vārenti, haranto samaṇo piyo.

samaṇaṃ punappunāyantaṃ, abhinandanti paṇḍitā”ti.

8. kāmasuttaṃ

78.

“kimatthakāmo na dade, kiṃ macco na pariccaje.

kiṃsu muñceyya kalyāṇaṃ, pāpikaṃ na ca mocaye”ti.

“attānaṃ na dade poso, attānaṃ na pariccaje.

vācaṃ muñceyya kalyāṇaṃ, pāpikañca na mocaye”ti.

9. pātheyyasuttaṃ

79.

“kiṃsu bandhati pātheyyaṃ, kiṃsu bhogānamāsayo.

kiṃsu naraṃ parikassati, kiṃsu lokasmi dujjahaṃ.

kismiṃ baddhā puthū sattā, pāsena sakuṇī yathā”ti.

“saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo.

icchā naraṃ parikassati, icchā lokasmi dujjahā.

icchābaddhā puthū sattā, pāsena sakuṇī yathā”ti.

10. pajjotasuttaṃ

80.

“kiṃsu lokasmi pajjoto, kiṃsu lokasmi jāgaro.

kiṃsu kamme sajīvānaṃ, kimassa iriyāpatho.

“kiṃsu alasaṃ analasañca kiṃ ālasyānālasyañca (ka.)VAR, mātā puttaṃva posati.

kiṃ bhūtā upajīvanti, ye pāṇā pathavissitā”ti.

“paññā lokasmi pajjoto, sati lokasmi jāgaro.

gāvo kamme sajīvānaṃ, sītassa iriyāpatho.

“vuṭṭhi alasaṃ analasañca, mātā puttaṃva posati.

vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā”ti.

11. araṇasuttaṃ

81.

“kesūdha araṇā loke, kesaṃ vusitaṃ na nassati.

kedha icchaṃ parijānanti, kesaṃ bhojissiyaṃ sadā.

“kiṃsu mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ.

kiṃsu idha jātihīnaṃ, abhivādenti khattiyā”ti.

“samaṇīdha araṇā loke, samaṇānaṃ vusitaṃ na nassati.

samaṇā icchaṃ parijānanti, samaṇānaṃ bhojissiyaṃ sadā.

“samaṇaṃ mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ.

samaṇīdha jātihīnaṃ, abhivādenti khattiyā”ti.

chetvāvaggo aṭṭhamo.

tassuddānaṃ —

chetvā rathañca cittañca, vuṭṭhi bhītā najīrati.

issaraṃ kāmaṃ pātheyyaṃ, pajjoto araṇena cāti.

devatāsaṃyuttaṃ samattaṃ.