sagāthāvaggo

2. devaputtasaṃyuttaṃ

1. paṭhamavaggo

1. paṭhamakassapasuttaṃ

82. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca — “bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsan”ti. “tena hi kassapa, taññevettha paṭibhātū”ti.

“subhāsitassa sikkhetha, samaṇūpāsanassa ca.

ekāsanassa ca raho, cittavūpasamassa cā”ti.

idamavoca kassapo devaputto; samanuñño satthā ahosi. atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

2. dutiyakassapasuttaṃ

83. sāvatthinidānaṃ. ekamantaṃ ṭhito kho kassapo devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“bhikkhu siyā jhāyī vimuttacitto,

ākaṅkhe ce hadayassānupattiṃ.

lokassa ñatvā udayabbayañca,

sucetaso anissito tadānisaṃso”ti.

3. māghasuttaṃ

84. sāvatthinidānaṃ . atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati.

kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti.

“kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati.

kodhassa visamūlassa, madhuraggassa vatrabhū.

vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti.

4. māgadhasuttaṃ

85. sāvatthinidānaṃ. ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“kati lokasmiṃ pajjotā, yehi loko pakāsati.

bhavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.

“cattāro loke pajjotā, pañcamettha na vijjati.

divā tapati ādicco, rattimābhāti candimā.

“atha aggi divārattiṃ, tattha tattha pakāsati.

sambuddho tapataṃ seṭṭho, esā ābhā anuttarā”ti.

5. dāmalisuttaṃ

86. sāvatthinidānaṃ. atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“karaṇīyametaṃ brāhmaṇena, padhānaṃ akilāsunā.

kāmānaṃ vippahānena, na tenāsīsate bhavan”ti.

“natthi kiccaṃ brāhmaṇassa (dāmalīti bhagavā),

katakicco hi brāhmaṇo.

“yāva na gādhaṃ labhati nadīsu,

āyūhati sabbagattebhi jantu.

gādhañca laddhāna thale ṭhito yo,

nāyūhatī pāragato hi sova VAR .

“esūpamā dāmali brāhmaṇassa,

khīṇāsavassa nipakassa jhāyino.

pappuyya jātimaraṇassa antaṃ,

nāyūhatī pāragato hi so”ti hotīti (syā. kaṃ.)VAR .

6. kāmadasuttaṃ

87. sāvatthinidānaṃ . ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca — “dukkaraṃ bhagavā, sudukkaraṃ bhagavā”ti.

“dukkaraṃ vāpi karonti (kāmadāti bhagavā),

sekhā sīlasamāhitā.

ṭhitattā anagāriyupetassa,

tuṭṭhi hoti sukhāvahā”ti.

“dullabhā bhagavā yadidaṃ tuṭṭhī”ti.

“dullabhaṃ vāpi labhanti (kāmadāti bhagavā),

cittavūpasame ratā.

yesaṃ divā ca ratto ca,

bhāvanāya rato mano”ti.

“dussamādahaṃ bhagavā yadidaṃ cittan”ti.

“dussamādahaṃ vāpi samādahanti (kāmadāti bhagavā),

indriyūpasame ratā.

te chetvā maccuno jālaṃ,

ariyā gacchanti kāmadā”ti.

“duggamo bhagavā visamo maggo”ti.

“duggame visame vāpi, ariyā gacchanti kāmada.

anariyā visame magge, papatanti avaṃsirā.

ariyānaṃ samo maggo, ariyā hi visame samā”ti.

7. pañcālacaṇḍasuttaṃ

88. sāvatthinidānaṃ . ekamantaṃ ṭhito kho pañcālacaṇḍo devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“sambādhe vata okāsaṃ, avindi bhūrimedhaso.

yo jhānamabujjhi jhānamabudhā (ka. sī.), jhānamabuddhi (syā. kaṃ. pī. ka.)VAR buddho, paṭilīnanisabho munī”ti.

“sambādhe vāpi vindanti (pañcālacaṇḍāti bhagavā),

dhammaṃ nibbānapattiyā.

ye satiṃ paccalatthaṃsu,

sammā te susamāhitā”ti.

8. tāyanasuttaṃ

89. sāvatthinidānaṃ. atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi —

“chinda sotaṃ parakkamma, kāme panuda brāhmaṇa.

nappahāya munī kāme, nekattamupapajjati.

“kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame.

sithilo hi paribbājo, bhiyyo ākirate rajaṃ.

“akataṃ dukkaṭaṃ dukkataṃ (sī. pī.)VAR seyyo, pacchā tapati dukkaṭaṃ.

katañca sukataṃ seyyo, yaṃ katvā nānutappati.

“kuso yathā duggahito, hatthamevānukantati.

sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.

“yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ.

saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalan”ti.

idamavoca tāyano devaputto; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi — “imaṃ, bhikkhave, rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho, bhikkhave, tāyano devaputto mama santike imā gāthāyo abhāsi —

“chinda sotaṃ parakkamma, kāme panuda brāhmaṇa.

nappahāya munī kāme, nekattamupapajjati.

“kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame.

sithilo hi paribbājo, bhiyyo ākirate rajaṃ.

“akataṃ dukkaṭaṃ seyyo, pacchā tapati dukkaṭaṃ.

katañca sukataṃ seyyo, yaṃ katvā nānutappati.

“kuso yathā duggahito, hatthamevānukantati.

sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.

“yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ.

saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalan”ti.

“idamavoca, bhikkhave, tāyano devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. uggaṇhātha, bhikkhave, tāyanagāthā; pariyāpuṇātha, bhikkhave, tāyanagāthā; dhāretha, bhikkhave, tāyanagāthā. atthasaṃhitā, bhikkhave, tāyanagāthā ādibrahmacariyikā”ti.

9. candimasuttaṃ

90. sāvatthinidānaṃ . tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —

“namo te buddha vīratthu, vippamuttosi sabbadhi.

sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā”ti.

atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi —

“tathāgataṃ arahantaṃ, candimā saraṇaṃ gato.

rāhu candaṃ pamuñcassu, buddhā lokānukampakā”ti.

atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi —

“kiṃ nu santaramānova, rāhu candaṃ pamuñcasi.

saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī”ti.

“sattadhā me phale muddhā, jīvanto na sukhaṃ labhe.

buddhagāthābhigītomhi, no ce muñceyya candiman”ti.

10. sūriyasuttaṃ

91. sāvatthinidānaṃ. tena kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —

“namo te buddha vīratthu, vippamuttosi sabbadhi.

sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā”ti.

atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi —

“tathāgataṃ arahantaṃ, sūriyo saraṇaṃ gato.

rāhu sūriyaṃ VAR pamuñcassu, buddhā lokānukampakā.

“yo andhakāre tamasi pabhaṅkaro,

verocano maṇḍalī uggatejo.

mā rāhu gilī caramantalikkhe,

pajaṃ mamaṃ rāhu pamuñca sūriyan”ti.

atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi —

“kiṃ nu santaramānova, rāhu sūriyaṃ pamuñcasi.

saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī”ti.

“sattadhā me phale muddhā, jīvanto na sukhaṃ labhe.

buddhagāthābhigītomhi, no ce muñceyya sūriyan”ti.

paṭhamo vaggo.

tassuddānaṃ —

dve kassapā ca māgho ca, māgadho dāmali kāmado.

pañcālacaṇḍo tāyano, candimasūriyena te dasāti.

2. anāthapiṇḍikavaggo

1. candimasasuttaṃ

92. sāvatthinidānaṃ . atha kho candimaso candimāso (ka.)VAR devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“te hi sotthiṃ gamissanti, kacche vāmakase magā.

jhānāni upasampajja, ekodi nipakā satā”ti.

“te hi pāraṃ gamissanti, chetvā jālaṃva ambujo.

jhānāni upasampajja, appamattā raṇañjahā”ti.

2. veṇḍusuttaṃ

93. ekamantaṃ ṭhito kho veṇḍu veṇhu (sī.)VAR devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“sukhitāva te VAR manujā, sugataṃ payirupāsiya.

yuñjaṃ yujja (sī.), yuñja (syā. kaṃ. pī.)VAR gotamasāsane, appamattā nu sikkhare”ti.

“ye me pavutte siṭṭhipade VAR (veṇḍūti bhagavā),

anusikkhanti jhāyino.

kāle te appamajjantā,

na maccuvasagā siyun”ti.

3. dīghalaṭṭhisuttaṃ

94. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“bhikkhu siyā jhāyī vimuttacitto,

ākaṅkhe ce hadayassānupattiṃ.

lokassa ñatvā udayabbayañca,

sucetaso anissito tadānisaṃso”ti.

4. nandanasuttaṃ

95. ekamantaṃ ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“pucchāmi taṃ gotama bhūripañña,

anāvaṭaṃ bhagavato ñāṇadassanaṃ.

kathaṃvidhaṃ sīlavantaṃ vadanti,

kathaṃvidhaṃ paññavantaṃ vadanti.

kathaṃvidho dukkhamaticca iriyati,

kathaṃvidhaṃ devatā pūjayantī”ti.

“yo sīlavā paññavā bhāvitatto,

samāhito jhānarato satīmā.

sabbassa sokā vigatā pahīnā,

khīṇāsavo antimadehadhārī.

“tathāvidhaṃ sīlavantaṃ vadanti,

tathāvidhaṃ paññavantaṃ vadanti.

tathāvidho dukkhamaticca iriyati,

tathāvidhaṃ devatā pūjayantī”ti.

5. candanasuttaṃ

96. ekamantaṃ ṭhito kho candano devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“kathaṃsu kosudha (sī.)VAR tarati oghaṃ, rattindivamatandito.

appatiṭṭhe anālambe, ko gambhīre na sīdatī”ti.

“sabbadā sīlasampanno, paññavā susamāhito.

āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.

“virato kāmasaññāya, rūpasaṃyojanātigo.

nandīrāgaparikkhīṇo, so gambhīre na sīdatī”ti.

6. vāsudattasuttaṃ

97. ekamantaṃ ṭhito kho vāsudatto devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“sattiyā viya omaṭṭho, ḍayhamānova ḍayhamāneva (sabbattha)VAR matthake.

kāmarāgappahānāya, sato bhikkhu paribbaje”ti.

“sattiyā viya omaṭṭho, ḍayhamānova matthake.

sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje”ti.

7. subrahmasuttaṃ

98. ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ ubbiggidaṃ (mahāsatipaṭṭhānasuttavaṇṇanāyaṃ)VAR mano.

anuppannesu kicchesu kiccesu (bahūsu)VAR, atho uppatitesu ca.

sace atthi anutrastaṃ, taṃ me akkhāhi pucchito”ti.

“nāññatra bojjhā tapasā bojjhaṅgatapasā (sī. syā. kaṃ. pī.)VAR, nāññatrindriyasaṃvarā.

nāññatra sabbanissaggā, sotthiṃ passāmi pāṇinan”ti.

“idamavoca ... pe ... tatthevantaradhāyī”ti.

8. kakudhasuttaṃ

99. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca — “nandasi, samaṇā”ti? “kiṃ laddhā, āvuso”ti? “tena hi, samaṇa, socasī”ti? “kiṃ jīyittha, āvuso”ti? “tena hi, samaṇa, neva nandasi na ca VAR socasī”ti? “evamāvuso”ti.

“kacci tvaṃ anagho anigho (sabbattha)VAR bhikkhu, kacci nandī VAR na vijjati.

kacci taṃ ekamāsīnaṃ, aratī nābhikīratī”ti.

“anagho ve ahaṃ yakkha, atho nandī na vijjati.

atho maṃ ekamāsīnaṃ, aratī nābhikīratī”ti.

“kathaṃ tvaṃ anagho bhikkhu, kathaṃ nandī na vijjati.

kathaṃ taṃ ekamāsīnaṃ, aratī nābhikīratī”ti.

“aghajātassa ve nandī, nandījātassa ve aghaṃ.

anandī anagho bhikkhu, evaṃ jānāhi āvuso”ti.

“cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ.

anandiṃ anaghaṃ bhikkhuṃ, tiṇṇaṃ loke visattikan”ti.

9. uttarasuttaṃ

100. rājagahanidānaṃ . ekamantaṃ ṭhito kho uttaro devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“upanīyati jīvitamappamāyu,

jarūpanītassa na santi tāṇā.

etaṃ bhayaṃ maraṇe pekkhamāno,

puññāni kayirātha sukhāvahānī”ti.

“upanīyati jīvitamappamāyu,

jarūpanītassa na santi tāṇā.

etaṃ bhayaṃ maraṇe pekkhamāno,

lokāmisaṃ pajahe santipekkho”ti.

10. anāthapiṇḍikasuttaṃ

101. ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi —

“idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ.

āvutthaṃ dhammarājena, pītisañjananaṃ mama.

“kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.

etena maccā sujjhanti, na gottena dhanena vā.

“tasmā hi paṇḍito poso, sampassaṃ atthamattano.

yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

“sāriputtova paññāya, sīlena upasamena ca.

yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.

idamavoca anāthapiṇḍiko devaputto. idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi — “imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi —

“idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ.

āvutthaṃ dhammarājena, pītisañjananaṃ mama.

“kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.

etena maccā sujjhanti, na gottena dhanena vā.

“tasmā hi paṇḍito poso, sampassaṃ atthamattano.

yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

“sāriputtova paññāya, sīlena upasamena ca.

yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.

“idamavoca, bhikkhave, so devaputto. idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.

evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca — “so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī”ti. “sādhu sādhu, ānanda, yāvatakaṃ kho, ānanda, takkāya pattabbaṃ anuppattaṃ taṃ tayā. anāthapiṇḍiko hi so, ānanda, devaputto”ti.

anāthapiṇḍikavaggo dutiyo.

tassuddānaṃ —

candimaso candimāso (pī. ka.)VAR ca veṇḍu veṇhu (sī. ka.)VAR ca, dīghalaṭṭhi ca nandano.

candano vāsudatto ca, subrahmā kakudhena ca.

uttaro navamo vutto, dasamo anāthapiṇḍikoti.

3. nānātitthiyavaggo

1. sivasuttaṃ

102. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, paññā labbhati nāññato.

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sokamajjhe na socati.

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, ñātimajjhe virocati.

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sattā gacchanti suggatiṃ.

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sattā tiṭṭhanti sātatan”ti.

atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi —

“sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

sataṃ saddhammamaññāya, sabbadukkhā pamuccatī”ti.

2. khemasuttaṃ

103. ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi —

“caranti bālā dummedhā, amitteneva attanā.

karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.

“na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati.

yassa assumukho rodaṃ, vipākaṃ paṭisevati.

“tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati.

yassa patīto sumano, vipākaṃ paṭisevati.

“paṭikacceva paṭigacceva (sī.)VAR taṃ kayirā, yaṃ jaññā hitamattano.

na sākaṭikacintāya, mantā dhīro parakkame.

“yathā sākaṭiko maṭṭhaṃ panthaṃ (sī.), pasatthaṃ (syā. kaṃ.)VAR, samaṃ hitvā mahāpathaṃ.

visamaṃ maggamāruyha, akkhacchinnova jhāyati.

“evaṃ dhammā apakkamma, adhammamanuvattiya.

mando maccumukhaṃ patto, akkhacchinnova jhāyatī”ti.

3. serīsuttaṃ

104. ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“annamevābhinandanti, ubhaye devamānusā.

atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī”ti.

“ye naṃ dadanti saddhāya, vippasannena cetasā.

tameva annaṃ bhajati, asmiṃ loke paramhi ca.

“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.

puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.

“acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā —

“ye naṃ dadanti saddhāya, vippasannena cetasā.

tameva annaṃ bhajati, asmiṃ loke paramhi ca.

“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.

puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.

“bhūtapubbāhaṃ, bhante, sirī VAR nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī. tassa mayhaṃ, bhante, catūsu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbakayācakānaṃ. atha kho maṃ, bhante, itthāgāraṃ upasaṅkamitvā etadavoca itthāgārā upasaṅkamitvā etadavocuṃ (ka.)VAR — ‘devassa kho devasseva kho (ka. sī.)VAR dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti? so khvāhaṃ, bhante, paṭhamaṃ dvāraṃ itthāgārassa adāsiṃ. tattha itthāgārassa dānaṃ dīyittha; mama dānaṃ paṭikkami.

“atha kho maṃ, bhante, khattiyā anuyantā upasaṅkamitvā etadavocuṃ — ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti . tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti ? so khvāhaṃ, bhante, dutiyaṃ dvāraṃ khattiyānaṃ anuyantānaṃ adāsiṃ. tattha khattiyānaṃ anuyantānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.

“atha kho maṃ, bhante, balakāyo upasaṅkamitvā etadavoca — ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti? so khvāhaṃ bhante, tatiyaṃ dvāraṃ balakāyassa adāsiṃ. tattha balakāyassa dānaṃ dīyittha, mama dānaṃ paṭikkami.

“atha kho maṃ, bhante, brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ — ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; balakāyassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. tassa mayhaṃ, bhante, etadahosi — ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. dānaṃ dassāmāti vadante kinti vadeyyan’ti? so khvāhaṃ, bhante, catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ. tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.

“atha kho maṃ, bhante, purisā upasaṅkamitvā etadavocuṃ — ‘na kho dāni devassa koci dānaṃ dīyatī’ti. evaṃ vuttāhaṃ, bhante, te purise etadavocaṃ — ‘tena hi, bhaṇe, yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepure pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbaka-yācakānan’ti . so khvāhaṃ, bhante, evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ dhammānaṃ pariyantaṃ nādhigacchāmi — ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti. acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā —

“ye naṃ dadanti saddhāya, vippasannena cetasā.

tameva annaṃ bhajati, asmiṃ loke paramhi ca.

“tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū.

puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.

4. ghaṭīkārasuttaṃ

105. ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“avihaṃ upapannāse, vimuttā satta bhikkhavo.

rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.

“ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ.

ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.

“upako palagaṇḍo phalagaṇḍo (ka.)VAR ca, pukkusāti ca te tayo.

bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo bāhudantī ca piṅgiyo (sī. syā.)VAR .

te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.

“kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ.

kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.

“na aññatra bhagavatā, nāññatra tava sāsanā.

yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.

“yattha nāmañca rūpañca, asesaṃ uparujjhati.

taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.

“gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ.

kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisan”ti.

“kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro.

mātāpettibharo āsiṃ, kassapassa upāsako.

“virato methunā dhammā, brahmacārī nirāmiso.

ahuvā te sagāmeyyo, ahuvā te pure sakhā.

“sohamete pajānāmi, vimutte satta bhikkhavo.

rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.

“evametaṃ tadā āsi, yathā bhāsasi bhaggava.

kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.

“mātāpettibharo āsi, kassapassa upāsako.

virato methunā dhammā, brahmacārī nirāmiso.

ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.

“evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo.

ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.

5. jantusuttaṃ

106. evaṃ me sutaṃ — ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi —

“sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā.

anicchā piṇḍamesanā piṇḍamesānā (?)VAR, anicchā sayanāsanaṃ.

loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.

“dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya.

bhutvā bhutvā nipajjanti, parāgāresu mucchitā.

“saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ vandāmahaṃ (ka.)VAR .

apaviddhā anāthā te, yathā petā tatheva te tatheva ca (sī.)VAR .

“ye kho pamattā viharanti, te me sandhāya bhāsitaṃ.

ye appamattā viharanti, namo tesaṃ karomahan”ti.

6. rohitassasuttaṃ

107. sāvatthinidānaṃ. ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca — “yattha nu kho, bhante, na jāyati na jīyati na mīyati VAR na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā”ti? “yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī”ti.

“acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā — ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti.

“bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. tassa mayhaṃ, bhante, evarūpo javo ahosi; seyyathāpi nāma daḷhadhammā daḷhadhammo (sabbattha) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃVAR dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya. tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi; seyyathāpi nāma puratthimā samuddā pacchimo samuddo. tassa mayhaṃ, bhante, evarūpaṃ icchāgataṃ uppajji — ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. so khvāhaṃ, bhante, evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asita-pīta-khāyita-sāyitā aññatra uccāra-passāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāva kālaṅkato.

“acchariyaṃ, bhante, abbhutaṃ, bhante! yāvasubhāsitamidaṃ, bhante, bhagavatā — ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’”ti.

“na kho panāhaṃ, āvuso, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. api ca khvāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

“gamanena na pattabbo, lokassanto kudācanaṃ.

na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

“tasmā have lokavidū sumedho,

lokantagū vusitabrahmacariyo.

lokassa antaṃ samitāvi ñatvā,

nāsīsati lokamimaṃ parañcā”ti.

7. nandasuttaṃ

108. ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi —

“accenti kālā tarayanti rattiyo,

vayoguṇā anupubbaṃ jahanti.

etaṃ bhayaṃ maraṇe pekkhamāno,

puññāni kayirātha sukhāvahānī”ti.

“accenti kālā tarayanti rattiyo,

vayoguṇā anupubbaṃ jahanti.

etaṃ bhayaṃ maraṇe pekkhamāno,

lokāmisaṃ pajahe santipekkho”ti.

8. nandivisālasuttaṃ

109. ekamantaṃ ṭhito kho nandivisālo devaputto bhagavantaṃ gāthāya ajjhabhāsi —

“catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ.

paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.

“chetvā naddhiṃ varattañca, icchālobhañca pāpakaṃ.

samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.

9. susimasuttaṃ

110. sāvatthinidānaṃ . atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca — “tuyhampi no, ānanda, sāriputto ruccatī”ti?

“kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? paṇḍito, bhante, āyasmā sāriputto . mahāpañño, bhante, āyasmā sāriputto. puthupañño, bhante, āyasmā sāriputto. hāsapañño hāsupañño (sī.)VAR, bhante, āyasmā sāriputto. javanapañño, bhante, āyasmā sāriputto. tikkhapañño, bhante, āyasmā sāriputto. nibbedhikapañño, bhante, āyasmā sāriputto. appiccho, bhante, āyasmā sāriputto. santuṭṭho, bhante, āyasmā sāriputto. pavivitto, bhante, āyasmā sāriputto. asaṃsaṭṭho, bhante, āyasmā sāriputto. āraddhavīriyo, bhante, āyasmā sāriputto. vattā, bhante, āyasmā sāriputto. vacanakkhamo, bhante, āyasmā sāriputto. codako, bhante, āyasmā sāriputto. pāpagarahī, bhante, āyasmā sāriputto. kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyā”ti?

“evametaṃ, ānanda, evametaṃ, ānanda! kassa hi nāma, ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyya? paṇḍito, ānanda, sāriputto. mahāpañño, ānanda, sāriputto. puthupañño, ānanda, sāriputto. hāsapañño, ānanda, sāriputto. javanapañño, ānanda, sāriputto. tikkhapañño, ānanda, sāriputto. nibbedhikapañño, ānanda, sāriputto. appiccho, ānanda, sāriputto. santuṭṭho, ānanda, sāriputto. pavivitto, ānanda, sāriputto. asaṃsaṭṭho, ānanda, sāriputto. āraddhavīriyo, ānanda, sāriputto. vattā, ānanda, sāriputto. vacanakkhamo, ānanda, sāriputto . codako, ānanda, sāriputto. pāpagarahī, ānanda, sāriputto. kassa hi nāma, ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyyā”ti?

atha kho susimo VAR devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho susimo devaputto bhagavantaṃ etadavoca --

“evametaṃ, bhagavā, evametaṃ, sugata. kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? paṇḍito, bhante, āyasmā sāriputto. mahāpañño, bhante, puthupañño, bhante, hāsapañño, bhante, javanapañño, bhante, tikkhapañño, bhante, nibbedhikapañño, bhante, appiccho, bhante, santuṭṭho, bhante, pavivitto, bhante, asaṃsaṭṭho, bhante, āraddhavīriyo, bhante, vattā, bhante, vacanakkhamo, bhante, codako, bhante, pāpagarahī, bhante, āyasmā sāriputto. kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya?

“ahampi hi, bhante, yaññadeva devaputtaparisaṃ upasaṅkamiṃ, etadeva bahulaṃ saddaṃ suṇāmi — ‘paṇḍito āyasmā sāriputto; mahāpañño āyasmā, puthupañño āyasmā, hāsapañño āyasmā, javanapañño āyasmā, tikkhapañño āyasmā, nibbedhikapañño āyasmā, appiccho āyasmā, santuṭṭho āyasmā, pavivitto āyasmā, asaṃsaṭṭho āyasmā, āraddhavīriyo āyasmā, vattā āyasmā, vacanakkhamo āyasmā, codako āyasmā, pāpagarahī āyasmā sāriputto’ti . kassa hi nāma, bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyā”ti?

atha kho susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.

“seyyathāpi nāma maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.

“seyyathāpi nāma nikkhaṃ jambonadaṃ dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.

“seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.

“seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno abbhussukkamāno (sī. syā. kaṃ. pī.), abbhuggamamāno (dī. ni. 2.258)VAR sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca; evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.

atha kho susimo devaputto āyasmantaṃ sāriputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“paṇḍitoti samaññāto, sāriputto akodhano.

appiccho sorato danto, satthuvaṇṇābhato isī”ti.

atha kho bhagavā āyasmantaṃ sāriputtaṃ ārabbha susimaṃ devaputtaṃ gāthāya paccabhāsi —

“paṇḍitoti samaññāto, sāriputto akodhano.

appiccho sorato danto, kālaṃ kaṅkhati sudanto” kālaṃ kaṅkhati bhatako sudanto (sī.), kālaṃ kaṅkhati bhāvito sudanto (syā. kaṃ.), kālaṃ kaṅkhati bhatiko sudanto (pī.)VAR ti.

10. nānātitthiyasāvakasuttaṃ

111. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali VAR ca nīko VAR ca ākoṭako ca vegabbhari ca veṭambarī ca (sī. syā. kaṃ. pī.)VAR māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“idha chinditamārite, hatajānīsu kassapo.

na pāpaṃ samanupassati, puññaṃ vā pana attano.

sa ve vissāsamācikkhi, satthā arahati mānanan”ti.

atha kho sahali devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“tapojigucchāya susaṃvutatto,

vācaṃ pahāya kalahaṃ janena.

samosavajjā virato saccavādī,

na hi nūna tādisaṃ karoti VAR pāpan”ti.

atha kho nīko devaputto nigaṇṭhaṃ nāṭaputtaṃ VAR ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“jegucchī nipako bhikkhu, cātuyāmasusaṃvuto.

diṭṭhaṃ sutañca ācikkhaṃ, na hi nūna kibbisī siyā”ti.

atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“pakudhako kātiyāno nigaṇṭho,

ye cāpime makkhalipūraṇāse.

gaṇassa satthāro sāmaññappattā,

na hi nūna te sappurisehi dūre”ti.

atha kho vegabbhari devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi —

“sahācaritena VAR chavo sigālo VAR,

na kotthuko sīhasamo kadāci.

naggo musāvādī gaṇassa satthā,

saṅkassarācāro na sataṃ sarikkho”ti.

atha kho māro pāpimā begabbhariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi —

“tapojigucchāya āyuttā, pālayaṃ pavivekiyaṃ.

rūpe ca ye niviṭṭhāse, devalokābhinandino.

te ve sammānusāsanti, paralokāya mātiyā”ti.

atha kho bhagavā, ‘māro ayaṃ pāpimā’ iti viditvā, māraṃ pāpimantaṃ gāthāya paccabhāsi —

“ye keci rūpā idha vā huraṃ vā,

ye cantalikkhasmiṃ pabhāsavaṇṇā.

sabbeva te te namucippasatthā,

āmisaṃva macchānaṃ vadhāya khittā”ti.

atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi —

“vipulo rājagahīyānaṃ, giriseṭṭho pavuccati.

seto himavataṃ seṭṭho, ādicco aghagāminaṃ.

“samuddo udadhinaṃ seṭṭho, nakkhattānañca candimā VAR .

sadevakassa lokassa, buddho aggo pavuccatī”ti.

nānātitthiyavaggo tatiyo.

tassuddānaṃ —

sivo khemo ca serī ca, ghaṭī jantu ca rohito.

nando nandivisālo ca, susimo nānātitthiyena te dasāti.

devaputtasaṃyuttaṃ samattaṃ.