khandhavaggo

4. okkantasaṃyuttaṃ

1. cakkhusuttaṃ

302. sāvatthinidānaṃ . “cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā aniccā vipariṇāmī aññathābhāvī vipariṇāminī aññathābhāvinī (?)VAR; kāyo anicco vipariṇāmī aññathābhāvī; mano anicco vipariṇāmī aññathābhāvī. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati — ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca abhabbova (sī. syā. kaṃ.)VAR tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti”.

“yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati — ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati — ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti. paṭhamaṃ.

2. rūpasuttaṃ

303. sāvatthinidānaṃ. “rūpā, bhikkhave, aniccā vipariṇāmino aññathābhāvino; saddā aniccā vipariṇāmino aññathābhāvino; gandhā aniccā vipariṇāmino aññathābhāvino; rasā aniccā vipariṇāmino aññathābhāvino; phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino; dhammā aniccā vipariṇāmino aññathābhāvino. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti”.

“yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati — ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati — ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti. dutiyaṃ.

3. viññāṇasuttaṃ

304. sāvatthinidānaṃ. “cakkhuviññāṇaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaviññāṇaṃ... ghānaviññāṇaṃ... jivhāviññāṇaṃ... kāyaviññāṇaṃ... manoviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. yo bhikkhave ... pe ... sambodhiparāyano”ti. tatiyaṃ.

4. samphassasuttaṃ

305. sāvatthinidānaṃ. “cakkhusamphasso, bhikkhave, anicco vipariṇāmī aññathābhāvī; sotasamphasso... ghānasamphasso... jivhāsamphasso... kāyasamphasso... manosamphasso anicco vipariṇāmī aññathābhāvī. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī ... pe ... sambodhiparāyano’”ti. catutthaṃ.

5. samphassajāsuttaṃ

306. sāvatthinidānaṃ . “cakkhusamphassajā, bhikkhave, vedanā aniccā vipariṇāmī aññathābhāvī; sotasamphassajā vedanā ... pe ... ghānasamphassajā vedanā ... pe ... jivhāsamphassajā vedanā ... pe ... kāyasamphassajā vedanā ... pe ... manosamphassajā vedanā aniccā vipariṇāmī aññathābhāvī. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī ... pe ... sambodhiparāyano’”ti. pañcamaṃ.

6. rūpasaññāsuttaṃ

307. sāvatthinidānaṃ . “rūpasaññā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddasaññā... gandhasaññā... rasasaññā... phoṭṭhabbasaññā... dhammasaññā aniccā vipariṇāmī aññathābhāvī. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī ... pe ... sambodhiparāyano’”ti. chaṭṭhaṃ.

7. rūpasañcetanāsuttaṃ

308. sāvatthinidānaṃ. “rūpasañcetanā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddasañcetanā... gandhasañcetanā... rasasañcetanā... phoṭṭhabbasañcetanā... dhammasañcetanā aniccā vipariṇāmī aññathābhāvī. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī ... pe ... sambodhiparāyano’”ti. sattamaṃ.

8. rūpataṇhāsuttaṃ

309. sāvatthinidānaṃ . “rūpataṇhā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddataṇhā... gandhataṇhā... rasataṇhā... phoṭṭhabbataṇhā... dhammataṇhā aniccā vipariṇāmī aññathābhāvī . yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī ... pe ... sambodhiparāyano’”ti. aṭṭhamaṃ.

9. pathavīdhātusuttaṃ

310. sāvatthinidānaṃ. “pathavīdhātu, bhikkhave, aniccā vipariṇāmī aññathābhāvī; āpodhātu... tejodhātu... vāyodhātu... ākāsadhātu... viññāṇadhātu aniccā vipariṇāmī aññathābhāvī. yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī ... pe ... sambodhiparāyano’”ti. navamaṃ.

10. khandhasuttaṃ

311. sāvatthinidānaṃ. “rūpaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; vedanā aniccā vipariṇāmī aññathābhāvī; saññā... saṅkhārā aniccā vipariṇāmino aññathābhāvino; viññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti”.

“yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati — ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati — ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti. dasamaṃ.

okkantasaṃyuttaṃ okkantikasaṃyuttaṃ (pī. ka.)VAR samattaṃ.

tassuddānaṃ —

cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca.

saññā ca cetanā taṇhā, dhātu khandhena te dasāti.