khandhavaggo

5. uppādasaṃyuttaṃ

1. cakkhusuttaṃ

312. sāvatthinidānaṃ . “yo kho, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo sotassa uppādo ṭhiti ... pe ... yo ghānassa uppādo ṭhiti... yo jivhāya uppādo ṭhiti... yo kāyassa uppādo ṭhiti... yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca, bhikkhave, cakkhussa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. yo sotassa nirodho ... pe ... yo ghānassa nirodho... yo jivhāya nirodho... yo kāyassa nirodho... yo manassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. paṭhamaṃ.

2. rūpasuttaṃ

313. sāvatthinidānaṃ. “yo kho, bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo saddānaṃ... yo gandhānaṃ... yo rasānaṃ... yo phoṭṭhabbānaṃ... yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. yo saddānaṃ... yo gandhānaṃ... yo rasānaṃ... yo phoṭṭhabbānaṃ... yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. dutiyaṃ.

3. viññāṇasuttaṃ

314. sāvatthinidānaṃ . “yo kho, bhikkhave, cakkhuviññāṇassa uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo ... pe ... yo manoviññāṇassa uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, cakkhuviññāṇassa nirodho ... pe ... jarāmaraṇassa atthaṅgamo ... pe ... yo manoviññāṇassa nirodho ... pe ... jarāmaraṇassa atthaṅgamo”ti. tatiyaṃ.

4. samphassasuttaṃ

315. sāvatthinidānaṃ . “yo kho, bhikkhave, cakkhusamphassassa uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo ... pe ... yo manosamphassassa uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, cakkhusamphassassa nirodho ... pe ... jarāmaraṇassa atthaṅgamo ... pe ... yo manosamphassassa nirodho ... pe ... jarāmaraṇassa atthaṅgamo”ti. catutthaṃ.

5. samphassajasuttaṃ

316. sāvatthinidānaṃ. “yo kho, bhikkhave, cakkhusamphassajāya vedanāya uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo ... pe ....

yo manosamphassajāya vedanāya uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo ... pe ... jarāmaraṇassa atthaṅgamo ... pe ... yo manosamphassajāya vedanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. pañcamaṃ.

6. saññāsuttaṃ

317. sāvatthinidānaṃ. “yo kho, bhikkhave, rūpasaññāya uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo ... pe ... yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, rūpasaññāya nirodho ... pe ... jarāmaraṇassa atthaṅgamo ... pe ... yo dhammasaññāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. chaṭṭhaṃ.

7. sañcetanāsuttaṃ

318. sāvatthinidānaṃ . “yo kho, bhikkhave, rūpasañcetanāya uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo ... pe ... yo dhammasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, rūpasañcetanāya nirodho ... pe ... jarāmaraṇassa atthaṅgamo ... pe ... yo dhammasañcetanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. sattamaṃ.

8. taṇhāsuttaṃ

319. sāvatthinidānaṃ . “yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti ... pe ... jarāmaraṇassa pātubhāvo ... pe ... yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, rūpataṇhāya nirodho ... pe ... jarāmaraṇassa atthaṅgamo ... pe ... yo dhammataṇhāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. aṭṭhamaṃ.

9. dhātusuttaṃ

320. sāvatthinidānaṃ. “yo kho, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo ... pe ... jarāmaraṇassa pātubhāvo; yo āpodhātuyā... yo tejodhātuyā... yo vāyodhātuyā... yo ākāsadhātuyā... yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, pathavīdhātuyā nirodho ... pe ... jarāmaraṇassa atthaṅgamo; yo āpodhātuyā nirodho... yo tejodhātuyā nirodho... yo vāyodhātuyā nirodho... yo ākāsadhātuyā nirodho... yo viññāṇadhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. navamaṃ.

10. khandhasuttaṃ

321. sāvatthinidānaṃ . “yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo vedanāya... yo saññāya... yo saṅkhārānaṃ... yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. yo vedanāya... yo saññāya... yo saṅkhārānaṃ... yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. dasamaṃ.

uppādasaṃyuttaṃ samattaṃ.

tassuddānaṃ —

cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca.

saññā ca cetanā taṇhā, dhātu khandhena te dasāti.