khandhavaggo

12. vacchagottasaṃyuttaṃ

1. rūpāññāṇasuttaṃ

607. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni yenimāni (?)VAR anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “rūpe kho, vaccha, aññāṇā, rūpasamudaye aññāṇā, rūpanirodhe aññāṇā, rūpanirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni yena (sī.), yenimāni (?)VAR anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. paṭhamaṃ.

2. vedanāaññāṇasuttaṃ

608. sāvatthinidānaṃ. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “vedanāya kho, vaccha, aññāṇā, vedanāsamudaye aññāṇā, vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. dutiyaṃ.

3. saññāaññāṇasuttaṃ

609. sāvatthinidānaṃ. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “saññāya kho, vaccha, aññāṇā, saññāsamudaye aññāṇā, saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. tatiyaṃ.

4. saṅkhārāññāṇasuttaṃ

610. sāvatthinidānaṃ. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. catutthaṃ.

5. viññāṇāññāṇasuttaṃ

611. sāvatthinidānaṃ . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. pañcamaṃ.

6-10. rūpādassanādisuttapañcakaṃ

612-616. sāvatthinidānaṃ. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? rūpe kho, vaccha, adassanā ... pe ... rūpanirodhagāminiyā paṭipadāya adassanā ... pe ... vedanāya ... saññāya ... saṅkhāresu kho, vaccha, adassanā ... pe ... viññāṇe kho, vaccha, adassanā ... pe ... viññāṇanirodhagāminiyā paṭipadāya adassanā ... pe .... dasamaṃ.

11-15. rūpānabhisamayādisuttapañcakaṃ

617-621. sāvatthinidānaṃ . rūpe kho, vaccha, anabhisamayā ... pe ... rūpanirodhagāminiyā paṭipadāya anabhisamayā ... pe ....

sāvatthinidānaṃ. vedanāya kho, vaccha, anabhisamayā ... pe ....

sāvatthinidānaṃ . saññāya kho, vaccha, anabhisamayā ... pe ....

sāvatthinidānaṃ. saṅkhāresu kho, vaccha, anabhisamayā ... pe ....

sāvatthinidānaṃ. viññāṇe kho, vaccha, anabhisamayā ... pe .... pannarasamaṃ.

16-20. rūpānanubodhādisuttapañcakaṃ

622-626. sāvatthinidānaṃ . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — ko nu kho, bho gotama, hetu, ko paccayo ... pe ... rūpe kho, vaccha, ananubodhā ... pe ... rūpanirodhagāminiyā paṭipadāya ananubodhā ... pe ....

sāvatthinidānaṃ. vedanāya kho, vaccha ... pe ....

sāvatthinidānaṃ. saññāya kho, vaccha ... pe ....

sāvatthinidānaṃ. saṅkhāresu kho, vaccha ... pe ....

sāvatthinidānaṃ. viññāṇe kho, vaccha ananubodhā ... pe ... viññāṇanirodhagāminiyā paṭipadāya ananubodhā. vīsatimaṃ.

21-25. rūpāppaṭivedhādisuttapañcakaṃ

627-631. sāvatthinidānaṃ. ko nu kho, bho gotama, hetu, ko paccayo ... pe ... . rūpe kho, vaccha, appaṭivedhā ... pe ... viññāṇe kho, vaccha, appaṭivedhā ... pe .... pañcavīsatimaṃ.

26-30. rūpāsallakkhaṇādisuttapañcakaṃ

632-636. sāvatthinidānaṃ. rūpe kho, vaccha, asallakkhaṇā ... pe ... viññāṇe kho, vaccha, asallakkhaṇā ... pe .... tiṃsatimaṃ.

31-35. rūpānupalakkhaṇādisuttapañcakaṃ

637-641. sāvatthinidānaṃ . rūpe kho, vaccha, anupalakkhaṇā ... pe ... viññāṇe kho, vaccha, anupalakkhaṇā ... pe .... pañcatiṃsatimaṃ.

36-40. rūpāppaccupalakkhaṇādisuttapañcakaṃ

642-646. sāvatthinidānaṃ . rūpe kho, vaccha, appaccupalakkhaṇā ... pe ... viññāṇe kho, vaccha, appaccupalakkhaṇā ... pe .... cattālīsamaṃ.

41-45. rūpāsamapekkhaṇādisuttapañcakaṃ

647-651. sāvatthinidānaṃ. rūpe kho, vaccha, asamapekkhaṇā ... pe ... viññāṇe kho, vaccha, asamapekkhaṇā ... pe .... pañcacattālīsamaṃ.

46-50. rūpāppaccupekkhaṇādisuttapañcakaṃ

652-656. sāvatthinidānaṃ . rūpe kho, vaccha, appaccupekkhaṇā ... pe ... viññāṇe kho, vaccha, appaccupekkhaṇā ... pe .... paññāsamaṃ.

51-54. rūpāppaccakkhakammādisuttacatukkaṃ

657-660. sāvatthinidānaṃ. atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā ... pe ....

sāvatthinidānaṃ . vedanāya kho, vaccha, appaccakkhakammā ... pe ... vedanānirodhagāminiyā paṭipadāya appaccakkhakammā ... pe ....

sāvatthinidānaṃ. saññāya kho, vaccha, appaccakkhakammā ... pe ... saññānirodhagāminiyā paṭipadāya appaccakkhakammā ... pe ....

sāvatthinidānaṃ . saṅkhāresu kho, vaccha, appaccakkhakammā ... pe ... saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā ... pe .... catupaññāsamaṃ.

55. viññāṇāppaccakkhakammasuttaṃ

661. sāvatthinidānaṃ. “viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. pañcapaññāsamaṃ.

vacchagottasaṃyuttaṃ samattaṃ.

tassuddānaṃ —

aññāṇā adassanā ceva, anabhisamayā ananubodhā.

appaṭivedhā asallakkhaṇā, anupalakkhaṇena appaccupalakkhaṇā.

asamapekkhaṇā appaccupekkhaṇā, appaccakkhakammanti.