saḷāyatanavaggo

10. abyākatasaṃyuttaṃ

1. khemāsuttaṃ

410. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena khemā bhikkhunī kosalesu cārikaṃ caramānā antarā ca sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ vāsaṃ upagatā hoti. atha kho rājā pasenadi kosalo sāketā sāvatthiṃ gacchanto, antarā ca sāketaṃ antarā ca sāvatthiṃ toraṇavatthusmiṃ ekarattivāsaṃ upagacchi. atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi — “ehi tvaṃ, ambho purisa, toraṇavatthusmiṃ tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā jāna yamahaṃ ajja payirupāseyyan”ti.

“evaṃ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaṃ toraṇavatthuṃ āhiṇḍanto anvāhiṇḍanto (sī.)VAR nāddasa tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā yaṃ rājā pasenadi kosalo payirupāseyya. addasā kho so puriso khemaṃ bhikkhuniṃ toraṇavatthusmiṃ vāsaṃ upagataṃ. disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca --

“natthi kho, deva, toraṇavatthusmiṃ tathārūpo samaṇo vā brāhmaṇo vā yaṃ devo payirupāseyya. atthi ca kho, deva, khemā nāma bhikkhunī, tassa bhagavato sāvikā arahato sammāsambuddhassa. tassā kho pana ayyāya evaṃ kalyāṇo kittisaddo abbhuggato — ‘paṇḍitā, viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā’ti. taṃ devo payirupāsatū”ti.

atha kho rājā pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami; upasaṅkamitvā khemaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi kosalo khemaṃ bhikkhuniṃ etadavoca — “kiṃ nu kho, ayye, hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, mahārāja, bhagavatā — ‘hoti tathāgato paraṃ maraṇā’”ti. “kiṃ panayye, na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, mahārāja, abyākataṃ bhagavatā — ‘na hoti tathāgato paraṃ maraṇā’”ti. “kiṃ nu kho, ayye, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, mahārāja, bhagavatā — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “kiṃ panayye, neva hoti na na hoti tathāgato paraṃ maraṇā”ti. “etampi kho, mahārāja, abyākataṃ bhagavatā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“‘kiṃ nu kho, ayye, hoti tathāgato paraṃ maraṇā’ti, iti puṭṭhā samānā — ‘abyākataṃ kho etaṃ, mahārāja, bhagavatā — hoti tathāgato paraṃ maraṇā’ti vadesi. ‘kiṃ panayye, na hoti tathāgato paraṃ maraṇā’ti iti puṭṭhā samānā — ‘etampi kho, mahārāja, abyākataṃ bhagavatā — na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘kiṃ nu kho, ayye, hoti ca na ca hoti tathāgato paraṃ maraṇā’ti iti puṭṭhā samānā — ‘abyākataṃ kho etaṃ, mahārāja, bhagavatā — hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vadesi. ‘kiṃ panayye, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭhā samānā — ‘etampi kho, mahārāja, abyākataṃ bhagavatā — neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘ko nu kho, ayye, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā’”ti?

“tena hi, mahārāja, taññevettha paṭipucchissāmi. yathā te khameyya tathā naṃ byākareyyāsi. taṃ kiṃ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṃ vālikaṃ (sī. syā. kaṃ.)VAR gaṇetuṃ — ettakā ettikā (sī.)VAR vālukā iti vā, ettakāni vālukasatāni iti vā, ettakāni vālukasahassāni iti vā, ettakāni vālukasatasahassāni iti vā”ti? “no hetaṃ, ayye”. “atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ — ettakāni udakāḷhakāni iti vā, ettakāni udakāḷhakasatāni iti vā, ettakāni udakāḷhakasahassāni iti vā, ettakāni udakāḷhakasatasahassāni iti vā”ti? “no hetaṃ, ayye”. “taṃ kissa hetu”? “mahāyye, samuddo gambhīro appameyyo duppariyogāho”ti. “evameva kho, mahārāja, yena rūpe tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho — seyyathāpi mahāsamuddo. ‘hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

“yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho — seyyathāpi mahāsamuddo. ‘hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

“yāya saññā tathāgataṃ ... pe ... yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho — seyyathāpi mahāsamuddo. ‘hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

“yena viññāṇe tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho — seyyathāpi mahāsamuddo. ‘hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upetī”ti. atha kho rājā pasenadi kosalo khemāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca — “kiṃ nu kho, bhante, hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, mahārāja, mayā — ‘hoti tathāgato paraṃ maraṇā’”ti. “kiṃ pana, bhante, na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, mahārāja, abyākataṃ mayā — ‘na hoti tathāgato paraṃ maraṇā’”ti. “kiṃ nu kho, bhante, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti ? “abyākataṃ kho etaṃ, mahārāja, mayā — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “kiṃ pana, bhante, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, mahārāja, abyākataṃ mayā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti. “kiṃ nu kho, bhante, hoti tathāgato paraṃ maraṇā”ti iti puṭṭho samāno — ‘abyākataṃ kho etaṃ, mahārāja, mayā — hoti tathāgato paraṃ maraṇā’ti vadesi ... pe .... “‘kiṃ pana, bhante, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno — “‘etampi kho, mahārāja, abyākataṃ mayā — neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. ko nu kho, bhante, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā”ti?

“tena hi, mahārāja, taññevettha paṭipucchissāmi. yathā te khameyya tathā naṃ byākareyyāsi. taṃ kiṃ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṃ gaṇetuṃ — ettakā vālukā iti vā ... pe ... ettakāni vālukasatasahassāni iti vā”ti? “no hetaṃ, bhante”. “atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ — ettakāni udakāḷhakāni iti vā ... pe ... ettakāni udakāḷhakasatasahassāni iti vā”ti? “no hetaṃ, bhante”. “taṃ kissa hetu”? “mahā, bhante, samuddo gambhīro appameyyo duppariyogāho. evameva kho, mahārāja, yena rūpena tathāgataṃ paññāpayamāno paññāpeyya, taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho — seyyathāpi mahāsamuddo. ‘hoti tathāgato paraṃ maraṇā’tipi na upeti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti. yāya vedanāya ... pe ... yāya saññāya ... pe ... yehi saṅkhārehi ... pe ...”.

“yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya, taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho — seyyathāpi mahāsamuddo. ‘hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upetī”ti.

“acchariyaṃ, bhante, abbhutaṃ, bhante! yatra hi nāma satthu ceva VAR sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati vihāyissati (sī. syā. kaṃ.), vigāyissati (ka.)VAR yadidaṃ aggapadasmiṃ. ekamidāhaṃ, bhante, samayaṃ khemaṃ bhikkhuniṃ upasaṅkamitvā etamatthaṃ apucchiṃ. sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi bhagavā. acchariyaṃ, bhante, abbhutaṃ, bhante! yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati yadidaṃ aggapadasmiṃ. handa dāni mayaṃ, bhante, gacchāma. bahukiccā mayaṃ bahukaraṇīyā”ti. “yassa dāni tvaṃ, mahārāja, kālaṃ maññasī”ti. atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. paṭhamaṃ.

2. anurādhasuttaṃ

411. ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ — “yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti — ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? “yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti — ‘hoti tathāgato paraṃ maraṇāti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. evaṃ vutte, te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ — “so cāyaṃ yo cāyaṃ (sī.)VAR bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto”ti. atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.

atha kho āyasmato anurādhassa acirapakkantesu aññatitthiyesu paribbājakesu etadahosi — “sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti? atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca — “idhāhaṃ, bhante, bhagavato avidūre araññakuṭikāyaṃ viharāmi. atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ — “yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti — ‘hoti tathāgato paraṃ maraṇā’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? evaṃ vuttāhaṃ, bhante, te aññatitthiye paribbājake etadavocaṃ — “yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti — ‘hoti tathāgato paraṃ maraṇā’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti. evaṃ vutte, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ — “so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyatto”ti. atha kho maṃ, bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. tassa mayhaṃ, bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi — “sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti?

“taṃ kiṃ maññasi, anurādha, rūpaṃ niccaṃ vā aniccaṃ vā”ti?

“aniccaṃ, bhante”.

“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?

“dukkhaṃ, bhante”.

“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ — ‘etaṃ mama, esohamasmi, eso me attā’”ti?

“no hetaṃ, bhante”.

“vedanā niccā vā aniccā vā”ti? ... pe ... saññā ... pe ... saṅkhārā ... pe ... “viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?

“aniccaṃ, bhante”.

“yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?

“dukkhaṃ, bhante”.

“yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ — ‘etaṃ mama, esohamasmi, eso me attā’”ti?

“no hetaṃ, bhante”.

“tasmātiha, anurādha, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. yā kāci vedanā atītānāgatapaccuppannā ... pe ... yā kāci saññā ... pe ... ye keci saṅkhārā ... pe ... yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. evaṃ passaṃ, anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

“taṃ kiṃ maññasi, anurādha, rūpaṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “vedanaṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “saññaṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “saṅkhāre tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “viññāṇaṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “taṃ kiṃ maññasi, anurādha, rūpasmiṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “aññatra rūpā tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “vedanāya ... pe ... aññatra vedanāya ... pe ... saññāya ... pe ... aññatra saññāya ... pe ... saṅkhāresu ... pe ... aññatra saṅkhārehi ... pe ... viññāṇasmiṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “aññatra viññāṇā tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”.

“taṃ kiṃ maññasi, anurādha, rūpaṃ, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “taṃ kiṃ maññasi, anurādha, ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī”ti? “no hetaṃ, bhante”. “ettha ca te, anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne tathāgato anupalabbhiyamāno (syā. ka.), tathāgate anupalabbhamāne (?)VAR kallaṃ nu te taṃ veyyākaraṇaṃ veyyākaraṇāya (sī.)VAR — yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti — “‘hoti tathāgato paraṃ maraṇā’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? “no hetaṃ, bhante”. “sādhu sādhu, anurādha! pubbe cāhaṃ, anurādha, etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhan”ti. dutiyaṃ.

3. paṭhamasāriputtakoṭṭhikasuttaṃ

412. ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca --

“kiṃ nu kho, āvuso sāriputta, hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, āvuso, bhagavatā — ‘hoti tathāgato paraṃ maraṇā’”ti. “kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, āvuso, abyākataṃ bhagavatā — ‘na hoti tathāgato paraṃ maraṇā’”ti. “kiṃ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, āvuso, bhagavatā — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, āvuso, abyākataṃ bhagavatā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“‘kiṃ nu kho, āvuso, hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno, ‘abyākataṃ kho etaṃ, āvuso, bhagavatā — hoti tathāgato paraṃ maraṇā’ti vadesi ... pe ... ‘kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno — ‘etampi kho, āvuso, abyākataṃ bhagavatā — neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. ko nu kho, āvuso, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā”ti?

“hoti tathāgato paraṃ maraṇāti kho, āvuso, rūpagatametaṃ. na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. hoti ca na ca hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. neva hoti na na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. hoti tathāgato paraṃ maraṇāti kho, āvuso, vedanāgatametaṃ. na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. hoti ca na ca hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. neva hoti na na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. hoti tathāgato paraṃ maraṇāti kho, āvuso, saññāgatametaṃ. na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. hoti ca na ca hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. neva hoti na na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. hoti tathāgato paraṃ maraṇāti kho, āvuso, saṅkhāragatametaṃ . na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. hoti ca na ca hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. neva hoti na na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. hoti tathāgato paraṃ maraṇāti kho, āvuso, viññāṇagatametaṃ. na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. hoti ca na ca hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. neva hoti na na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā”ti. tatiyaṃ.

4. dutiyasāriputtakoṭṭhikasuttaṃ

413. ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye ... pe ... (sāyeva pucchā) “ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā”ti? “rūpaṃ kho, āvuso, ajānato apassato yathābhūtaṃ, rūpasamudayaṃ ajānato apassato yathābhūtaṃ, rūpanirodhaṃ ajānato apassato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. vedanaṃ ... pe ... saññaṃ ... pe ... saṅkhāre ... pe ... viññāṇaṃ ajānato apassato yathābhūtaṃ, viññāṇasamudayaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”tipissa hoti.

“rūpañca kho, āvuso, jānato passato yathābhūtaṃ, rūpasamudayaṃ jānato passato yathābhūtaṃ, rūpanirodhaṃ jānato passato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. vedanaṃ ... pe ... saññaṃ ... pe ... saṅkhāre ... pe ... viññāṇaṃ jānato passato yathābhūtaṃ, viññāṇasamudayaṃ jānato passato yathābhūtaṃ, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa na hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa na hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā”ti. catutthaṃ.

5. tatiyasāriputtakoṭṭhikasuttaṃ

414. ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye ... pe ... (sāyeva pucchā) “ko nu kho, āvuso, hetu ko paccayo, yenetaṃ abyākataṃ bhagavatā”ti? “rūpe kho, āvuso, avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. vedanāya ... pe ... saññāya ... pe ... saṅkhāresu ... pe ... viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. rūpe ca kho, āvuso, vigatarāgassa ... pe ... vedanāya ... pe ... saññāya ... pe ... saṅkhāresu ... pe ... viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. ayaṃ kho, āvuso, hetu, ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā”ti. pañcamaṃ.

6. catutthasāriputtakoṭṭhikasuttaṃ

415. ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhiko tenupasaṅkami; upasaṅkamitvā āyasmatā mahākoṭṭhikena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca — “‘kiṃ nu kho, āvuso koṭṭhika, hoti tathāgato paraṃ maraṇā’ti ... pe ... ‘kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno — ‘etampi kho, āvuso, abyākataṃ bhagavatā — neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi”. “ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā”ti?

“rūpārāmassa kho, āvuso, rūparatassa rūpasammuditassa rūpanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. vedanārāmassa kho, āvuso, vedanāratassa vedanāsammuditassa, vedanānirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... saññārāmassa kho, āvuso ... pe ... saṅkhārārāmassa kho āvuso ... pe ... viññāṇārāmassa kho, āvuso, viññāṇaratassa viññāṇasammuditassa viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti”.

“na rūpārāmassa kho, āvuso, na rūparatassa na rūpasammuditassa, rūpanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. na vedanārāmassa kho, āvuso ... pe ... na saññārāmassa kho, āvuso ... pe ... na saṅkhārārāmassa kho, āvuso ... pe ... na viññāṇārāmassa kho, āvuso, na viññāṇaratassa na viññāṇasammuditassa, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. ayaṃ kho, āvuso, hetu, ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā”ti.

“siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti? “siyā, āvuso. bhavārāmassa kho, āvuso, bhavaratassa bhavasammuditassa, bhavanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. na bhavārāmassa kho, āvuso, na bhavaratassa na bhavasammuditassa, bhavanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. ayampi kho, āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti.

“siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti? “siyā, āvuso. upādānārāmassa kho, āvuso, upādānaratassa upādānasammuditassa, upādānanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. na upādānārāmassa kho, āvuso, na upādānaratassa na upādānasammuditassa, upādānanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti ... pe ... ‘neva, hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. ayampi kho āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti.

“siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti? “siyā, āvuso. taṇhārāmassa kho, āvuso, taṇhāratassa taṇhāsammuditassa, taṇhānirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. na taṇhārāmassa kho, āvuso, na taṇhāratassa na taṇhāsammuditassa, taṇhānirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti...pe. ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. ayampi kho, āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti.

“siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā”ti? “ettha dāni, āvuso sāriputta, ito uttari kiṃ icchasi? taṇhāsaṅkhayavimuttassa, āvuso sāriputta, bhikkhuno vaṭṭaṃ vattaṃ (syā. kaṃ. ka.) vaddhaṃ (pī.)VAR natthi paññāpanāyā”ti. chaṭṭhaṃ.

7. moggallānasuttaṃ

416. atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca --

“kiṃ nu kho, bho moggallāna, sassato loko”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘sassato loko’”ti. “kiṃ pana, bho moggallāna, asassato loko”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘asassato loko’”ti. “kiṃ nu kho, bho moggallāna, antavā loko”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘antavā loko’”ti. “kiṃ pana, bho moggallāna, anantavā loko”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘anantavā loko’”ti. “kiṃ nu kho, bho moggallāna, taṃ jīvaṃ taṃ sarīran”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘taṃ jīvaṃ taṃ sarīran’”ti. “kiṃ pana, bho moggallāna, aññaṃ jīvaṃ aññaṃ sarīran”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘aññaṃ jīvaṃ aññaṃ sarīran’”ti. “kiṃ nu kho, bho moggallāna, hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘hoti tathāgato paraṃ maraṇā’”ti. “kiṃ pana, bho moggallāna, na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘na hoti tathāgato paraṃ maraṇā’”ti. “kiṃ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “kiṃ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“ko nu kho, bho moggallāna, hetu ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā? ko pana, bho moggallāna, hetu ko paccayo, yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taṃ jīvaṃ taṃ sarīrantipi, aññaṃ jīvaṃ aññaṃ sarīrantipi, hoti tathāgato paraṃ maraṇātipi, na hoti tathāgato paraṃ maraṇātipi, hoti ca na ca hoti tathāgato paraṃ maraṇātipi, neva hoti na na hoti tathāgato paraṃ maraṇātipī”ti?

“aññatitthiyā kho, vaccha, paribbājakā cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti ... pe ... jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti ... pe ... manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti. tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — sassato lokoti vā ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇāti vā. tathāgato ca kho, vaccha, arahaṃ sammāsambuddho cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati ... pe ... jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati ... pe ... manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — sassato lokotipi ... pe ... neva hoti na na hoti tathāgato paraṃ maraṇātipī”ti.

atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “kiṃ nu kho, bho gotama, sassato loko”ti? abyākataṃ kho etaṃ, vaccha, mayā — ‘sassato loko’ti ... pe .... “kiṃ pana, bho gotama, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, vaccha, abyākataṃ mayā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“ko nu kho, bho gotama, hetu ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā? ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’tipi ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī”ti?

“aññatitthiyā kho, vaccha, paribbājakā cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti ... pe ... jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti ... pe ... manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti. tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. tathāgato ca kho, vaccha, arahaṃ sammāsambuddho cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati ... pe ... jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati ... pe ... manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīran’tipi, ‘aññaṃ jīvaṃ aññaṃ sarīran’tipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī”ti.

“acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! yatra hi nāma satthu ca VAR sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmiṃ. idānāhaṃ, bho gotama, samaṇaṃ mahāmoggallānaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. samaṇopi me moggallāno etehi padehi etehi byañjanehi tamatthaṃ byākāsi, seyyathāpi bhavaṃ gotamo. acchariyaṃ, bho gotama, abbhutaṃ, bho gotama ! yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmin”ti. sattamaṃ.

8. vacchagottasuttaṃ

417. atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “kiṃ nu kho, bho gotama, sassato loko”ti? abyākataṃ kho etaṃ, vaccha, mayā — ‘sassato loko’ti ... pe .... “kiṃ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti? “etampi kho, vaccha, abyākataṃ mayā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“ko nu kho, bho gotama, hetu, ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā? ko pana, bho gotama, hetu, ko paccayo, yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’tipi ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī”ti?

“aññatitthiyā kho, vaccha, paribbājakā rūpaṃ attato samanupassanti, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ . vedanaṃ attato samanupassanti ... pe ... saññaṃ ... pe ... saṅkhāre ... pe ... viññāṇaṃ attato samanupassanti, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. tathāgato ca kho, vaccha, arahaṃ sammāsambuddho na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. na vedanaṃ attato samanupassati ... pe ... na saññaṃ ... pe ... na saṅkhāre ... pe ... na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’tipi ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī”ti.

atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca — “kiṃ nu kho, bho moggallāna, sassato loko”ti? abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘sassato loko’ti ... pe .... “kiṃ pana, bho moggallāna, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“ko nu kho, bho moggallāna, hetu, ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā? ko pana, bho moggallāna, hetu, ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’tipi ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī”ti?

“aññatitthiyā kho, vaccha, paribbājakā rūpaṃ attato samanupassanti, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. vedanaṃ attato samanupassanti ... pe ... saññaṃ ... pe ... saṅkhāre ... pe ... viññāṇaṃ attato samanupassanti, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. tathāgato ca kho, vaccha, arahaṃ sammāsambuddho na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. na vedanaṃ attato samanupassati ... pe ... na saññaṃ ... pe ... na saṅkhāre ... pe ... na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti — ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīran’tipi, ‘aññaṃ jīvaṃ aññaṃ sarīran’tipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī”ti.

“acchariyaṃ, bho moggallāna, abbhutaṃ, bho moggallāna! yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati, yadidaṃ aggapadasmiṃ. idānāhaṃ, bho moggallāna, samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi bhavaṃ moggallāno. acchariyaṃ, bho moggallāna, abbhutaṃ, bho moggallāna! yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmin”ti. aṭṭhamaṃ.

9. kutūhalasālāsuttaṃ

418. atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca --

“purimāni, bho gotama, divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi — ‘ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’ti. yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’”ti.

“ayampi kho makkhali gosālo ... pe ... ayampi kho nigaṇṭho nāṭaputto ... pe ... ayampi kho sañcayo VAR belaṭṭhaputto ... pe ... ayampi kho pakudho pakuddho (pī.)VAR kaccāno ... pe ... ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’ti. yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’”ti.

“ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti — ‘asu amutra upapanno, asu amutra upapanno’ti. yopissa yo ca khvassa (pī.)VAR sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti — ‘asu amutra upapanno, asu amutra upapanno’ti. api ca kho naṃ evaṃ byākaroti — ‘acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’ti. tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā — ‘kathaṃ nāma kathañhi nāma (syā. kaṃ. pī. ka.) kathaṃ kathaṃ nāma (chakkaṅguttare pañcamavagge dutiyasutte)VAR samaṇassa gotamassa dhammo abhiññeyyo’”ti dhammābhiññeyyāti (pī. ka.) dhammo... aññeyyo (chakkaṅguttare)VAR ?

“alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ. kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. saupādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa. seyyathāpi, vaccha, aggi saupādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, saupādānassa upapattiṃ paññāpemi, no anupādānassā”ti.

“yasmiṃ, bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi. vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti. “yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi. taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti hotīti ... pe ... (ka.)VAR . navamaṃ.

10. ānandasuttaṃ

419. atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca — “kiṃ nu kho, bho gotama, atthattā”ti? evaṃ vutte, bhagavā tuṇhī ahosi. “kiṃ pana, bho gotama, natthattā”ti? dutiyampi kho bhagavā tuṇhī ahosi. atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi.

atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca — “kiṃ nu kho, bhante, bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsī”ti? “ahañcānanda, vacchagottassa paribbājakassa ‘atthattā’ti puṭṭho samāno ‘atthattā’ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ tesametaṃ laddhi (sī.)VAR abhavissa. ahañcānanda, vacchagottassa paribbājakassa ‘natthattā’ti puṭṭho samāno ‘natthattā’ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa. ahañcānanda, vacchagottassa paribbājakassa ‘atthattā’ti puṭṭho samāno ‘atthattā’ti byākareyyaṃ, api nu me taṃ, ānanda, anulomaṃ abhavissa ñāṇassa uppādāya — ‘sabbe dhammā anattā’”ti? “no hetaṃ, bhante”. “ahañcānanda, vacchagottassa paribbājakassa ‘natthattā’ti puṭṭho samāno ‘natthattā’ti byākareyyaṃ, sammūḷhassa, ānanda, vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa — ‘ahuvā me nūna pubbe attā, so etarahi natthī’”ti. dasamaṃ.

11. sabhiyakaccānasuttaṃ

420. ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe. atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca — “kiṃ nu kho bho, kaccāna, hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘hoti tathāgato paraṃ maraṇā’”ti. “kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘na hoti tathāgato paraṃ maraṇā’”ti.

“kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “abyākataṃ kho etaṃ, vaccha, bhagavatā — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “etampi kho, vaccha, abyākataṃ bhagavatā — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.

“‘kiṃ nu kho, bho kaccāna, hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno — ‘abyākataṃ kho etaṃ, vaccha, bhagavatā — hoti tathāgato paraṃ maraṇā’ti vadesi . ‘kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno — ‘abyākataṃ kho etaṃ, vaccha, bhagavatā — na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno — ‘abyākataṃ kho etaṃ, vaccha, bhagavatā — hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vadesi. ‘kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno — ‘etampi kho, vaccha, abyākataṃ bhagavatā — neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. ko nu kho, bho kaccāna, hetu, ko paccayo, yenetaṃ abyākataṃ samaṇena gotamenā”ti? “yo ca, vaccha, hetu, yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya. kena naṃ paññāpayamāno paññāpeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā”ti. “kīvaciraṃ pabbajitosi, bho kaccānā”ti? “naciraṃ, āvuso, tīṇi vassānī”ti. “yassapa’ssa, āvuso, etamettakena ettakameva taṃpa’ssa bahu, ko pana vādo evaṃ ko pana vādo eva (sī. pī.)VAR abhikkante”ti! ekādasamaṃ.

abyākatasaṃyuttaṃ samattaṃ.

tassuddānaṃ —

khemātherī anurādho, sāriputtoti koṭṭhiko.

moggallāno ca vaccho ca, kutūhalasālānando.

sabhiyo ekādasamanti.

saḷāyatanavaggo catuttho.

tassuddānaṃ —

saḷāyatanavedanā, mātugāmo jambukhādako.

sāmaṇḍako moggallāno, citto gāmaṇi saṅkhataṃ.

abyākatanti dasadhāti.

saḷāyatanavaggasaṃyuttapāḷi niṭṭhitā.