mahāvaggo

8. anuruddhasaṃyuttaṃ

1. rahogatavaggo

1. paṭhamarahogatasuttaṃ

899. evaṃ me sutaṃ — ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī”ti.

atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva — āyasmato anuruddhassa sammukhe pāturahosi. atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca — “kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti?

“idhāvuso, bhikkhu ajjhattaṃ kāye samudayadhammānupassī viharati, ajjhattaṃ kāye vayadhammānupassī viharati, ajjhattaṃ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

“so sace ākaṅkhati — ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

“ajjhattaṃ vedanāsu samudayadhammānupassī viharati, ajjhattaṃ vedanāsu vayadhammānupassī viharati, ajjhattaṃ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ . bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

“so sace ākaṅkhati — ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati — ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

“ajjhattaṃ citte ... pe ... bahiddhā citte ... pe ... ajjhattabahiddhā citte samudayadhammānupassī viharati... ajjhattabahiddhā citte vayadhammānupassī viharati... ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī ... pe ... abhijjhādomanassaṃ.

“so sace ākaṅkhati — ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati ... pe ... upekkhako tattha viharati sato sampajāno.

“ajjhattaṃ dhammesu ... pe ... bahiddhā dhammesu ... pe ... ajjhattabahiddhā dhammesu samudayadhammānupassī viharati... ajjhattabahiddhā dhammesu vayadhammānupassī viharati... ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

“so sace ākaṅkhati — ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati ... pe ... upekkhako tattha viharati sato sampajāno. ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti. paṭhamaṃ.

2. dutiyarahogatasuttaṃ

900. sāvatthinidānaṃ. atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī; yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī”ti.

atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva — āyasmato anuruddhassa sammukhe pāturahosi.

atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca — “kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti?

“idhāvuso, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. bahiddhā kāye kāyānupassī viharati ... pe ... ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

“ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

“ajjhattaṃ citte ... pe ... bahiddhā citte ... pe ... ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

“ajjhattaṃ dhammesu ... pe ... bahiddhā dhammesu ... pe ... ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti. dutiyaṃ.

3. sutanusuttaṃ

901. ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre. atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ — “katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto”ti?

“catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. katamesaṃ catunnaṃ? idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā hīnaṃ dhammaṃ hīnato abbhaññāsiṃ, majjhimaṃ dhammaṃ majjhimato abbhaññāsiṃ, paṇītaṃ dhammaṃ paṇītato abbhaññāsin”ti. tatiyaṃ.

4. paṭhamakaṇḍakīsuttaṃ

902. ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane . atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca — “sekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā”ti?

“sekhenāvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. katame cattāro? idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — sekhenāvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbā”ti. catutthaṃ.

5. dutiyakaṇḍakīsuttaṃ

903. sāketanidānaṃ. ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca — “asekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā”ti? “asekhenāvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. katame cattāro? idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — asekhenāvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbā”ti. pañcamaṃ.

6. tatiyakaṇḍakīsuttaṃ

904. sāketanidānaṃ. ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca — “katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto”ti? “catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto . katamesaṃ catunnaṃ? idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmī”ti. chaṭṭhaṃ.

7. taṇhakkhayasuttaṃ

905. sāvatthinidānaṃ . tatra kho āyasmā anuruddho bhikkhū āmantesi — “āvuso bhikkhavo”ti. “āvuso”ti kho te bhikkhū āyasmato anuruddhassa paccassosuṃ. āyasmā anuruddho etadavoca --

“cattārome, āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. katame cattāro? idhāvuso, bhikkhu kāye kāyānupassī viharati ... pe ... vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattantī”ti. sattamaṃ.

8. salaḷāgārasuttaṃ

906. ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salaḷāgāre. tatra kho āyasmā anuruddho bhikkhū āmantesi ... pe ... etadavoca — “seyyathāpi, āvuso, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ kuddālapiṭakaṃ (bahūsu)VAR ādāya — ‘mayaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāran’ti. taṃ kiṃ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāran”ti? “no hetaṃ, āvuso”. “taṃ kissa hetu”? “gaṅgā, āvuso, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assā”ti.

“evameva kho, āvuso, bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ — ‘ehambho purisa, kiṃ te ime kāsāvā anudahanti? kiṃ muṇḍo kapālamanusañcarasi? ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’”ti.

“so vata, āvuso, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti — netaṃ ṭhānaṃ vijjati. taṃ kissa hetu? yañhi taṃ, āvuso, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ taṃ vata hīnāyāvattissatīti — netaṃ ṭhānaṃ vijjati. kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti? idhāvuso, bhikkhu kāye kāyānupassī viharati ... pe ... vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. evaṃ kho, āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotī”ti. aṭṭhamaṃ.

9. ambapālivanasuttaṃ

907. ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto vesāliyaṃ viharanti ambapālivane. atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito ... pe ... ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca --

“vippasannāni kho te, āvuso anuruddha, indriyāni, parisuddho mukhavaṇṇo pariyodāto. katamenāyasmā anuruddho vihārena etarahi bahulaṃ viharatī”ti? “catūsu khvāhaṃ, āvuso, satipaṭṭhānesu suppatiṭṭhitacitto etarahi bahulaṃ viharāmi. katamesu catūsu? idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — imesu khvāhaṃ, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacitto etarahi bahulaṃ viharāmi. yo so, āvuso, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, so imesu catūsu satipaṭṭhānesu suppatiṭṭhitacitto bahulaṃ viharatī”ti.

“lābhā vata no, āvuso, suladdhaṃ vata no, āvuso! ye mayaṃ āyasmato anuruddhassa sammukhāva assumha āsabhiṃ vācaṃ bhāsamānassā”ti. navamaṃ.

10. bāḷhagilānasuttaṃ

908. ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ --

“katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti? “catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. katamesu catūsu? idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ... pe ... vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti. dasamaṃ.

rahogatavaggo paṭhamo.

tassuddānaṃ —

rahogatena dve vuttā, sutanu kaṇḍakī tayo.

taṇhakkhayasalaḷāgāraṃ, ambapāli ca gilānanti.

2. dutiyavaggo

1. kappasahassasuttaṃ

909. ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ ... pe ... ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ --

“katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto”ti? “catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. katamesaṃ catunnaṃ? idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ... pe ... vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ — imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā kappasahassaṃ anussarāmī”ti. paṭhamaṃ.

2. iddhividhasuttaṃ

910. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ iddhividhaṃ paccanubhomi — ekopi hutvā bahudhā homi ... pe ... yāva brahmalokāpi kāyena vasaṃ vattemī”ti. dutiyaṃ.

3. dibbasotasuttaṃ

911. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cā”ti. tatiyaṃ.

4. cetopariyasuttaṃ

912. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi — sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāmi ... pe ... avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāmī”ti. catutthaṃ.

5. ṭhānasuttaṃ

913. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī”ti. pañcamaṃ.

6. kammasamādānasuttaṃ

914. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāmī”ti. chaṭṭhaṃ.

7. sabbatthagāminisuttaṃ

915. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sabbatthagāminippaṭipadaṃ yathābhūtaṃ pajānāmī”ti. sattamaṃ.

8. nānādhātusuttaṃ

916. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmī”ti. aṭṭhamaṃ.

9. nānādhimuttisuttaṃ

917. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmī”ti. navamaṃ.

10. indriyaparopariyattasuttaṃ

918. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmī”ti. dasamaṃ.

11. jhānādisuttaṃ

919. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāmī”ti. ekādasamaṃ.

12. pubbenivāsasuttaṃ

920. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ — ekampi jātiṃ dvepi jātiyo ... pe ... iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmī”ti. dvādasamaṃ.

13. dibbacakkhusuttaṃ

921. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne ... pe ... iti dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāmī”ti. terasamaṃ.

14. āsavakkhayasuttaṃ

922. “imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmī”ti. cuddasamaṃ.

dutiyo vaggo.

tassuddānaṃ —

mahābhiññaṃ iddhi dibbaṃ, cetopariyaṃ ṭhānaṃ kammaṃ.

sabbatthadhātudhimutti, indriyaṃ jhānaṃ tisso vijjāti.

anuruddhasaṃyuttaṃ aṭṭhamaṃ.