mahāvaggo

9. jhānasaṃyuttaṃ

1. gaṅgāpeyyālavaggo

1-12. jhānādisuttadvādasakaṃ

923-934. sāvatthinidānaṃ “cattāro me, bhikkhave, jhānā. katame cattāro? idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti — ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. ime kho, bhikkhave, cattāro jhānā”ti.

“seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. kathañca, bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. vitakkavicārānaṃ vūpasamā ... pe ... dutiyaṃ jhānaṃ ... pe ... tatiyaṃ jhānaṃ ... pe ... catutthaṃ jhānaṃ upasampajja viharati. evaṃ kho, bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. dvādasamaṃ.

gaṅgāpeyyālavaggo paṭhamo.

tassuddānaṃ —

cha pācīnato ninnā, cha ninnā ca samuddato.

dvete cha dvādasa honti, vaggo tena pavuccatīti.

appamādavaggo vitthāretabbo.

tassuddānaṃ —

tathāgataṃ padaṃ kūṭaṃ, mūlaṃ sāro ca vassikaṃ.

rājā candimasūriyā, vatthena dasamaṃ padanti.

balakaraṇīyavaggo vitthāretabbo.

tassuddānaṃ —

balaṃ bījañca nāgo ca, rukkho kumbhena sūkiyā.

ākāsena ca dve meghā, nāvā āgantukā nadīti.

esanāvaggo vitthāretabbo.

tassuddānaṃ —

esanā vidhā āsavo, bhavo ca dukkhatā tisso.

khilaṃ malañca nīgho ca, vedanā taṇhā tasinā cāti.

5. oghavaggo

1-10. oghādisuttaṃ

967-976. “pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. katamāni pañca? rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā — imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro jhānā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... pe ... tatiyaṃ jhānaṃ ... pe ... catutthaṃ jhānaṃ upasampajja viharati. imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro jhānā bhāvetabbā”ti vitthāretabbaṃ. dasamaṃ. (yathā maggasaṃyuttaṃ tathā vitthāretabbaṃ).

oghavaggo pañcamo.

tassuddānaṃ —

ogho yogo upādānaṃ, ganthā anusayena ca.

kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.

jhānasaṃyuttaṃ navamaṃ.