sagāthāvaggo

6. brahmasaṃyuttaṃ

1. paṭhamavaggo

1. brahmāyācanasuttaṃ

172. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. ahañceva kho pana dhammaṃ deseyyaṃ; pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā”ti. apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā —

“kicchena me adhigataṃ, halaṃ dāni pakāsituṃ.

rāgadosaparetehi, nāyaṃ dhammo susambudho.

“paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ.

rāgarattā na dakkhanti, tamokhandhena āvuṭā”ti tamokkhandhena āvutāti (sī. syā. kaṃ. pī.)VAR .

itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya.

atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi — “nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati VAR, no dhammadesanāyā”ti. atha kho brahmā sahampati — seyyathāpi nāma balavā puriso samiñjitaṃ VAR vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — brahmaloke antarahito bhagavato purato pāturahosi. atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro”ti. idamavoca brahmā sahampati, idaṃ vatvā athāparaṃ etadavoca —

“pāturahosi magadhesu pubbe,

dhammo asuddho samalehi cintito.

apāpuretaṃ avāpuretaṃ (sī.)VAR amatassa dvāraṃ,

suṇantu dhammaṃ vimalenānubuddhaṃ.

“sele yathā pabbatamuddhaniṭṭhito,

yathāpi passe janataṃ samantato.

tathūpamaṃ dhammamayaṃ sumedha,

pāsādamāruyha samantacakkhu.

sokāvatiṇṇaṃ VAR janatamapetasoko,

avekkhassu jātijarābhibhūtaṃ.

“uṭṭhehi vīra vijitasaṅgāma,

satthavāha anaṇa aṇaṇa (rūpasiddhiṭīkā)VAR vicara loke.

desassu desetu (syā. kaṃ. pī. ka.)VAR bhagavā dhammaṃ,

aññātāro bhavissantī”ti.

atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine dassāvino (sī. syā. kaṃ. pī.)VAR viharante. seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni tiṭṭhanti (sī. syā. kaṃ. pī.)VAR anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi —

“apārutā tesaṃ amatassa dvārā,

ye sotavanto pamuñcantu saddhaṃ.

vihiṃsasaññī paguṇaṃ na bhāsiṃ,

dhammaṃ paṇītaṃ manujesu brahme”ti.

atha kho brahmā sahampati “katāvakāso khomhi bhagavatā dhammadesanāyā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

2. gāravasuttaṃ

173. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “dukkhaṃ kho agāravo viharati appatisso, kaṃ nu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā garukatvā (sī. syā. kaṃ. pī.)VAR upanissāya vihareyyan”ti?

atha kho bhagavato etadahosi — “aparipuṇṇassa kho sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ . na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

“aparipuṇṇassa kho samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake loke ... pe ... attanā samādhisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

“aparipuṇṇassa paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake ... pe ... attanā paññāsampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

“aparipuṇṇassa kho vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake ... pe ... attanā vimuttisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

“aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ. yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyan”ti.

atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evameva — brahmaloke antarahito bhagavato purato pāturahosi. atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “evametaṃ, bhagavā, evametaṃ, sugata! yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto dhammaññeva sakkatvā garuṃ katvā upanissāya vihariṃsu; yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garuṃ katvā upanissāya viharissanti. bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho dhammaññeva sakkatvā garuṃ katvā upanissāya viharatū”ti. idamavoca brahmā sahampati, idaṃ vatvā athāparaṃ etadavoca —

“ye ca atītā sambuddhā, ye ca buddhā anāgatā.

yo cetarahi sambuddho, bahūnaṃ bahunnaṃ (sī. syā. kaṃ. pī.)VAR sokanāsano.

“sabbe saddhammagaruno, vihaṃsu vihariṃsu (sī. syā. kaṃ. pī.)VAR viharanti ca.

tathāpi viharissanti, esā buddhāna dhammatā.

“tasmā hi attakāmena atthakāmena (sī. pī. ka.)VAR, mahattamabhikaṅkhatā.

saddhammo garukātabbo, saraṃ buddhāna sāsanan”ti.

3. brahmadevasuttaṃ

174. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarissā brāhmaṇiyā brahmadevo nāma putto bhagavato santike agārasmā anagāriyaṃ pabbajito hoti.

atha kho āyasmā brahmadevo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva — yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. aññataro ca panāyasmā brahmadevo arahataṃ ahosi.

atha kho āyasmā brahmadevo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena sakamātu nivesanaṃ tenupasaṅkami. tena kho pana samayena āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti . atha kho brahmuno sahampatissa etadahosi — “ayaṃ kho āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti. yaṃnūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyan”ti. atha kho brahmā sahampati — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — brahmaloke antarahito āyasmato brahmadevassa mātu nivesane pāturahosi. atha kho brahmā sahampati vehāsaṃ ṭhito āyasmato brahmadevassa mātaraṃ brāhmaṇiṃ gāthāya ajjhabhāsi —

“dūre ito brāhmaṇi brahmaloko,

yassāhutiṃ paggaṇhāsi niccaṃ.

netādiso brāhmaṇi brahmabhakkho,

kiṃ jappasi brahmapathaṃ ajānaṃ ajānantī (sī. pī. ka.)VAR .

“eso hi te brāhmaṇi brahmadevo,

nirūpadhiko atidevapatto.

akiñcano bhikkhu anaññaposī,

yo te so te so (sī. pī.), yo te sa (?)VAR piṇḍāya gharaṃ paviṭṭho.

“āhuneyyo vedagu bhāvitatto,

narānaṃ devānañca dakkhiṇeyyo.

bāhitvā pāpāni anūpalitto,

ghāsesanaṃ iriyati sītibhūto.

“na tassa pacchā na puratthamatthi,

santo vidhūmo anigho nirāso.

nikkhittadaṇḍo tasathāvaresu,

so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.

“visenibhūto upasantacitto,

nāgova danto carati anejo.

bhikkhu susīlo suvimuttacitto,

so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.

“tasmiṃ pasannā avikampamānā,

patiṭṭhapehi dakkhiṇaṃ dakkhiṇeyye.

karohi puññaṃ sukhamāyatikaṃ,

disvā muniṃ brāhmaṇi oghatiṇṇan”ti.

“tasmiṃ pasannā avikampamānā,

patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye.

akāsi puññaṃ sukhamāyatikaṃ,

disvā muniṃ brāhmaṇī oghatiṇṇan”ti.

4. bakabrahmasuttaṃ

175. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti — “idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ, idañhi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca panaññaṃ uttariṃ uttariṃ (sī. syā. kaṃ. pī.)VAR nissaraṇaṃ natthī”ti.

atha kho bhagavā bakassa brahmuno cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. addasā kho bako brahmā bhagavantaṃ dūratova āgacchantaṃ. disvāna bhagavantaṃ etadavoca — “ehi kho mārisa, svāgataṃ te, mārisa! cirassaṃ kho mārisa! imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. idañhi, mārisa, niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ, idañhi na jāyati na jīyati na mīyati na cavati na upapajjati. ito ca panaññaṃ uttari nissaraṇaṃ natthī”ti.

evaṃ vutte, bhagavā bakaṃ brahmānaṃ etadavoca — “avijjāgato vata, bho, bako brahmā; avijjāgato vata, bho, bako brahmā. yatra hi nāma aniccaṃyeva samānaṃ niccanti vakkhati, adhuvaṃyeva samānaṃ dhuvanti vakkhati, asassataṃyeva samānaṃ sassatanti vakkhati, akevalaṃyeva samānaṃ kevalanti vakkhati, cavanadhammaṃyeva samānaṃ acavanadhammanti vakkhati. yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca, tañca tathā vakkhati — ‘idañhi na jāyati na jīyati na mīyati na cavati na upapajjati’. santañca panaññaṃ uttari nissaraṇaṃ, ‘natthaññaṃ uttari nissaraṇan’ti vakkhatī”ti.

“dvāsattati gotama puññakammā,

vasavattino jātijaraṃ atītā.

ayamantimā vedagū brahmupapatti,

asmābhijappanti janā anekā”ti.

“appañhi etaṃ na hi dīghamāyu,

yaṃ tvaṃ baka maññasi dīghamāyuṃ.

sataṃ sahassānaṃ VAR nirabbudānaṃ,

āyuṃ pajānāmi tavāhaṃ brahme”ti.

“anantadassī bhagavāhamasmi,

jātijaraṃ sokamupātivatto.

kiṃ me purāṇaṃ vatasīlavattaṃ,

ācikkha me taṃ yamahaṃ vijaññā”ti.

“yaṃ tvaṃ apāyesi bahū manusse,

pipāsite ghammani samparete.

taṃ te purāṇaṃ vatasīlavattaṃ,

suttappabuddhova anussarāmi.

“yaṃ eṇikūlasmiṃ janaṃ gahītaṃ,

amocayī gayhakaṃ nīyamānaṃ.

taṃ te purāṇaṃ vatasīlavattaṃ,

suttappabuddhova anussarāmi.

“gaṅgāya sotasmiṃ gahītanāvaṃ,

luddena nāgena manussakamyā.

pamocayittha balasā pasayha,

taṃ te purāṇaṃ vatasīlavattaṃ,

suttappabuddhova anussarāmi.

“kappo ca te baddhacaro ahosiṃ,

sambuddhimantaṃ VAR vatinaṃ amaññi.

taṃ te purāṇaṃ vatasīlavattaṃ,

suttappabuddhova anussarāmī”ti.

“addhā pajānāsi mametamāyuṃ,

aññepi aññampi (sī. pī.)VAR jānāsi tathā hi buddho.

tathā hi tyāyaṃ jalitānubhāvo,

obhāsayaṃ tiṭṭhati brahmalokan”ti.

5. aññatarabrahmasuttaṃ

176. sāvatthinidānaṃ . tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti — “natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyā”ti. atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso ... pe ... tasmiṃ brahmaloke pāturahosi. atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.

atha kho āyasmato mahāmoggallānassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā mahāmoggallāno mahāmoggalāno (ka.)VAR bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno upari vehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. disvāna — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya upanissāya (sī.)VAR tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

atha kho āyasmato mahākassapassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā ... pe ... disvāna — seyyathāpi nāma balavā puriso ... pe ... evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

atha kho āyasmato mahākappinassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā ... pe ... tejodhātuṃ samāpannaṃ. disvāna — seyyathāpi nāma balavā puriso ... pe ... evameva — jetavane antarahito tasmiṃ brahmaloke pāturahosi. atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

atha kho āyasmato anuruddhassa etadahosi — “kahaṃ nu kho bhagavā etarahi viharatī”ti? addasā kho āyasmā anuruddho ... pe ... tejodhātuṃ samāpannaṃ. disvāna — seyyathāpi nāma balavā puriso ... pe ... tasmiṃ brahmaloke pāturahosi. atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi —

“ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu.

passasi vītivattantaṃ, brahmaloke pabhassaran”ti.

“na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.

passāmi vītivattantaṃ, brahmaloke pabhassaraṃ.

svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato”ti.

atha kho bhagavā taṃ brahmānaṃ saṃvejetvā — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — tasmiṃ brahmaloke antarahito jetavane pāturahosi. atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi — “ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi — ‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā; seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’”ti? “evaṃ, mārisā”ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca — “atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā; seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho”ti? atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi —

“tevijjā iddhipattā ca, cetopariyāyakovidā.

khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.

atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami; upasaṅkamitvā taṃ brahmānaṃ etadavoca — “āyasmā mārisa, mahāmoggallāno evamāha —

“tevijjā iddhipattā ca, cetopariyāyakovidā.

khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.

idamavoca so brahmapārisajjo. attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.

6. brahmalokasuttaṃ

177. sāvatthinidānaṃ. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ paccekadvārabāhaṃ (pī. ka.)VAR upanissāya aṭṭhaṃsu. atha kho subrahmā paccekabrahmā suddhāvāsaṃ paccekabrahmānaṃ etadavoca — “akālo kho tāva, mārisa, bhagavantaṃ payirupāsituṃ; divāvihāragato bhagavā paṭisallīno ca. asuko ca brahmaloko iddho ceva phīto ca, brahmā ca tatra pamādavihāraṃ viharati. āyāma, mārisa, yena so brahmaloko tenupasaṅkamissāma; upasaṅkamitvā taṃ brahmānaṃ saṃvejeyyāmā”ti. “evaṃ, mārisā”ti kho suddhāvāso paccekabrahmā subrahmuno paccekabrahmuno paccassosi.

atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā — seyyathāpi nāma balavā puriso ... pe ... evameva — bhagavato purato antarahitā tasmiṃ brahmaloke pāturahesuṃ. addasā kho so brahmā te brahmāno dūratova āgacchante. disvāna te brahmāno etadavoca — “handa kuto nu tumhe, mārisā, āgacchathā”ti? “āgatā kho mayaṃ, mārisa, amha tassa bhagavato santikā arahato sammāsambuddhassa. gaccheyyāsi pana tvaṃ, mārisa, tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassā”ti?

evaṃ vutto evaṃ vutte (sī. syā. kaṃ.)VAR kho so brahmā taṃ vacanaṃ anadhivāsento sahassakkhattuṃ attānaṃ abhinimminitvā subrahmānaṃ paccekabrahmānaṃ etadavoca — “passasi me no tvaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti? “passāmi kho tyāhaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti. “so khvāhaṃ, mārisa, evaṃmahiddhiko evaṃmahānubhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhānaṃ gamissāmī”ti?

atha kho subrahmā paccekabrahmā dvisahassakkhattuṃ attānaṃ abhinimminitvā taṃ brahmānaṃ etadavoca — “passasi me no tvaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti? “passāmi kho tyāhaṃ, mārisa, evarūpaṃ iddhānubhāvan”ti. “tayā ca kho, mārisa, mayā ca sveva bhagavā mahiddhikataro ceva mahānubhāvataro ca. gaccheyyāsi tvaṃ, mārisa, tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassā”ti? atha kho so brahmā subrahmānaṃ paccekabrahmānaṃ gāthāya ajjhabhāsi —

“tayo supaṇṇā caturo ca haṃsā,

byagghīnisā pañcasatā ca jhāyino.

tayidaṃ vimānaṃ jalate ca jalateva (pī. ka.)VAR brahme,

obhāsayaṃ uttarassaṃ disāyan”ti.

“kiñcāpi te taṃ jalate vimānaṃ,

obhāsayaṃ uttarassaṃ disāyaṃ.

rūpe raṇaṃ disvā sadā pavedhitaṃ,

tasmā na rūpe ramatī sumedho”ti.

atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṃ brahmānaṃ saṃvejetvā tatthevantaradhāyiṃsu . agamāsi ca kho so brahmā aparena samayena bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti.

7. kokālikasuttaṃ

178. sāvatthinidānaṃ. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. atha kho subrahmā paccekabrahmā kokālikaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“appameyyaṃ paminanto, kodha vidvā vikappaye.

appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe puthujjanan”ti.

8. katamodakatissasuttaṃ

179. sāvatthinidānaṃ. tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. atha kho suddhāvāso paccekabrahmā katamodakatissakaṃ katamorakatissakaṃ (sī. syā. kaṃ.)VAR bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“appameyyaṃ paminanto, kodha vidvā vikappaye.

appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe akissavan”ti.

9. turūbrahmasuttaṃ

180. sāvatthinidānaṃ. tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno. atha kho turū tudu (sī. syā. kaṃ. pī.)VAR paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca — “pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. pesalā sāriputtamoggallānā”ti. “kosi tvaṃ, āvuso”ti? “ahaṃ turū paccekabrahmā”ti. “nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato? passa, yāvañca te idaṃ aparaddhan”ti.

“purisassa hi jātassa, kuṭhārī dudhārī (syā. kaṃ. ka.)VAR jāyate mukhe.

yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.

“yo nindiyaṃ pasaṃsati,

taṃ vā nindati yo pasaṃsiyo.

vicināti mukhena so kaliṃ,

kalinā tena sukhaṃ na vindati.

“appamattako ayaṃ kali,

yo akkhesu dhanaparājayo.

sabbassāpi sahāpi attanā,

ayameva mahantataro kali.

yo sugatesu manaṃ padosaye.

“sataṃ sahassānaṃ nirabbudānaṃ,

chattiṃsati pañca ca abbudāni.

yamariyagarahī yamariye garahī (syā. kaṃ.), yamariyaṃ garahaṃ (ka.)VAR nirayaṃ upeti,

vācaṃ manañca paṇidhāya pāpakan”ti.

10. kokālikasuttaṃ

181. sāvatthinidānaṃ . atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca — “pāpicchā, bhante, sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā”ti. evaṃ vutte, bhagavā kokālikaṃ bhikkhuṃ etadavoca — “mā hevaṃ, kokālika, avaca; mā hevaṃ, kokālika, avaca. pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. pesalā sāriputtamoggallānā”ti. dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca — “kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko; atha kho pāpicchāva bhante, sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā”ti. dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca — “mā hevaṃ, kokālika, avaca; mā hevaṃ, kokālika, avaca. pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. pesalā sāriputtamoggallānā”ti. tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca — “kiñcāpi ... pe ... icchānaṃ vasaṃ gatā”ti. tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca — “mā hevaṃ ... pe ... pesalā sāriputtamoggallānā”ti.

atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi piḷakāhi (sī. pī.)VAR sabbo kāyo phuṭo ahosi. sāsapamattiyo hutvā muggamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ, kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā beluvasalāṭukamattiyo ahesuṃ, beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ, billamattiyo hutvā pabhijjiṃsu. pubbañca lohitañca pagghariṃsu. atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi . kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā.

atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca — “kokāliko, bhante, bhikkhu kālaṅkato. kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi — “imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho, bhikkhave, brahmā sahampati maṃ etadavoca — ‘kokāliko, bhante, bhikkhu kālaṅkato. kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā’ti. idamavoca, bhikkhave, brahmā sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.

evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca — “kīvadīghaṃ nu kho, bhante, padume niraye āyuppamāṇan”ti? “dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ. taṃ na sukaraṃ saṅkhātuṃ — ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā”ti. “sakkā pana, bhante, upamaṃ kātun”ti? “sakkā, bhikkhū”ti bhagavā avoca --

“seyyathāpi, bhikkhu vīsatikhāriko kosalako tilavāho. tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya; khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudanirayo. seyyathāpi, bhikkhu, vīsati nirabbudā nirayā, evameko ababo nirayo. seyyathāpi, bhikkhu, vīsati ababā nirayā, evameko aṭaṭo nirayo. seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā, evameko ahaho nirayo. seyyathāpi, bhikkhu, vīsati ahahā nirayā, evameko kumudo nirayo. seyyathāpi, bhikkhu, vīsati kumudā nirayā, evameko sogandhiko nirayo. seyyathāpi, bhikkhu, vīsati sogandhikā nirayā, evameko uppalanirayo. seyyathāpi, bhikkhu, vīsati uppalā nirayā, evameko puṇḍariko nirayo. seyyathāpi, bhikkhu, vīsati puṇḍarikā nirayā, evameko padumo nirayo. padume pana, bhikkhu, niraye kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā —

“purisassa hi jātassa,

kuṭhārī jāyate mukhe.

yāya chindati attānaṃ,

bālo dubbhāsitaṃ bhaṇaṃ.

“yo nindiyaṃ pasaṃsati,

taṃ vā nindati yo pasaṃsiyo.

vicināti mukhena so kaliṃ,

kalinā tena sukhaṃ na vindati.

“appamattako ayaṃ kali,

yo akkhesu dhanaparājayo.

sabbassāpi sahāpi attanā,

ayameva mahantaro kali.

yo sugatesu manaṃ padosaye.

“sataṃ sahassānaṃ nirabbudānaṃ,

chattiṃsati pañca ca abbudāni.

yamariyagarahī nirayaṃ upeti,

vācaṃ manañca paṇidhāya pāpakan”ti.

paṭhamo vaggo.

tassuddānaṃ —

āyācanaṃ gāravo brahmadevo,

bako ca brahmā aparā ca diṭṭhi.

pamādakokālikatissako ca,

turū ca brahmā aparo ca kokālikoti.

2. dutiyavaggo

1. sanaṅkumārasuttaṃ

182. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre. atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi —

“khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino.

vijjācaraṇasampanno, so seṭṭho devamānuse”ti.

idamavoca brahmā sanaṅkumāro. samanuñño satthā ahosi. atha kho brahmā sanaṅkumāro “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

2. devadattasuttaṃ

183. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sahampati devadattaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi —

“phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ.

sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā”ti.

3. andhakavindasuttaṃ

184. ekaṃ samayaṃ bhagavā māgadhesu viharati andhakavinde. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ andhakavindaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi —

“sevetha pantāni senāsanāni,

careyya saṃyojanavippamokkhā.

sace ratiṃ nādhigaccheyya tattha,

saṅghe vase rakkhitatto satīmā.

“kulākulaṃ piṇḍikāya caranto,

indriyagutto nipako satīmā.

sevetha pantāni senāsanāni,

bhayā pamutto abhaye vimutto.

“yattha bheravā sarīsapā VAR,

vijju sañcarati thanayati devo.

andhakāratimisāya rattiyā,

nisīdi tattha bhikkhu vigatalomahaṃso.

“idañhi jātu me diṭṭhaṃ, nayidaṃ itihītihaṃ.

ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyinaṃ.

“bhiyyo bhīyo (sī. syā. kaṃ. pī.)VAR pañcasatā sekkhā, dasā ca dasadhā dasa.

sabbe sotasamāpannā, atiracchānagāmino.

“athāyaṃ atthāyaṃ-itipi dī. ni. 2.29.VAR itarā pajā, puññabhāgāti me mano.

saṅkhātuṃ nopi sakkomi, musāvādassa ottapan”ti ottapeti (sī. syā. kaṃ. pī.), ottappeti (ka.)VAR .

4. aruṇavatīsuttaṃ

185. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati ... pe ... tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca —

“bhūtapubbaṃ, bhikkhave, rājā ahosi aruṇavā nāma. rañño kho pana, bhikkhave, aruṇavato aruṇavatī nāma rājadhānī ahosi. aruṇavatiṃ kho pana, bhikkhave, rājadhāniṃ aruṇavatiyaṃ kho pana bhikkhave rājadhāniyaṃ (pī. ka.)VAR sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi — ‘āyāma, brāhmaṇa, yena aññataro brahmaloko tenupasaṅkamissāma, yāva bhattassa kālo bhavissatī’ti. ‘evaṃ, bhante’ti kho bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva — aruṇavatiyā rājadhāniyā antarahitā tasmiṃ brahmaloke pāturahesuṃ.

“atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi — ‘paṭibhātu, brāhmaṇa, taṃ brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathā’ti. ‘evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā, brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. tatra sudaṃ, bhikkhave, brahmā ca brahmaparisā ca brahmapārisajjā ca ujjhāyanti khiyyanti khīyanti (sī. syā. kaṃ. pī.)VAR vipācenti — ‘acchariyaṃ vata, bho, abbhutaṃ vata bho, kathañhi nāma satthari sammukhībhūte sāvako dhammaṃ desessatī’”ti !

“atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi — ‘ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca — acchariyaṃ vata, bho, abbhutaṃ vata, bho, kathañhi nāma satthari sammukhībhūte sāvako dhammaṃ desessatīti! tena hi tvaṃ brāhmaṇa, bhiyyosomattāya brahmānañca brahmaparisañca brahmapārisajje ca saṃvejehī’ti. ‘evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṃ desesi, adissamānenapi kāyena dhammaṃ desesi, dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānena uparimena upaḍḍhakāyena dhammaṃ desesi, dissamānenapi uparimena upaḍḍhakāyena adissamānena heṭṭhimena upaḍḍhakāyena dhammaṃ desesi. tatra sudaṃ, bhikkhave, brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ — ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā’”ti!

“atha kho abhibhū bhikkhu sikhiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca — ‘abhijānāmi khvāhaṃ, bhante, bhikkhusaṅghassa majjhe evarūpiṃ vācaṃ bhāsitā — pahomi khvāhaṃ āvuso, brahmaloke ṭhito sahassilokadhātuṃ VAR sarena viññāpetun’ti. ‘etassa, brāhmaṇa, kālo, etassa, brāhmaṇa, kālo; yaṃ tvaṃ, brāhmaṇa, brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpeyyāsī’ti. ‘evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi —

“ārambhatha ārabbhatha (sabbattha)VAR nikkamatha VAR, yuñjatha buddhasāsane.

dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

“yo imasmiṃ dhammavinaye, appamatto vihassati.

pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī”ti.

“atha kho, bhikkhave, sikhī ca bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṃvejetvā — seyyathāpi nāma ... pe ... tasmiṃ brahmaloke antarahitā aruṇavatiyā rājadhāniyā pāturahesuṃ. atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi — ‘assuttha no, tumhe, bhikkhave, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’ti? ‘assumha kho mayaṃ, bhante, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’ti. ‘yathā kathaṃ pana tumhe, bhikkhave, assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’”ti? evaṃ kho mayaṃ, bhante, assumha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassa —

“ārambhatha nikkamatha, yuñjatha buddhasāsane.

dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

“yo imasmiṃ dhammavinaye, appamatto vihassati.

pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī”ti.

“‘evaṃ kho mayaṃ, bhante, assumha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’ti. ‘sādhu sādhu, bhikkhave; sādhu kho tumhe, bhikkhave! assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’”ti.

idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

5. parinibbānasuttaṃ

186. ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye. atha kho bhagavā bhikkhū āmantesi — “handa dāni, bhikkhave, āmantayāmi vo — ‘vayadhammā saṅkhārā, appamādena sampādethā’ti. ayaṃ tathāgatassa pacchimā vācā”.

atha kho bhagavā paṭhamaṃ jhānaṃ paṭhamajjhānaṃ (syā. kaṃ.) evaṃ dutiyaṃ jhānaṃ iccādīsupiVAR samāpajji. paṭhamā jhānā paṭhamajjhānā (syā. kaṃ.) evaṃ dutiyā jhānā iccādīsupiVAR vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.

saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. ākāsānañcāyatanā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji. paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. catutthā jhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi. parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi —

“sabbeva nikkhipissanti, bhūtā loke samussayaṃ.

yattha etādiso satthā, loke appaṭipuggalo.

tathāgato balappatto, sambuddho parinibbuto”ti.

parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi —

“aniccā vata saṅkhārā, uppādavayadhammino.

uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti.

parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi —

“tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ.

sabbākāravarūpete, sambuddhe parinibbute”ti.

parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi —

“nāhu assāsapassāso, ṭhitacittassa tādino.

anejo santimārabbha, cakkhumā parinibbuto yaṃ kālamakarī muni (mahāparinibbānasutte)VAR .

“asallīnena cittena, vedanaṃ ajjhavāsayi.

pajjotasseva nibbānaṃ, vimokkho cetaso ahū”ti.

dutiyo vaggo.

tassuddānaṃ —

brahmāsanaṃ devadatto, andhakavindo aruṇavatī.

parinibbānena ca desitaṃ, idaṃ brahmapañcakanti.

brahmasaṃyuttaṃ samattaṃ. ito paraṃ marammapotthakesu evampi dissati --VAR

brahmāyācanaṃ agāravañca, brahmadevo bako ca brahmā.VAR

aññataro ca brahmākokālikañca, tissakañca turū ca.VAR

brahmā kokālikabhikkhu, sanaṅkumārena devadattaṃ.VAR

andhakavindaṃ aruṇavati, parinibbānena pannarasāti.VAR