sagāthāvaggo

8. vaṅgīsasaṃyuttaṃ

1. nikkhantasuttaṃ

209. evaṃ me sutaṃ — ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. tena kho pana samayena āyasmā vaṅgīso navako hoti acirapabbajito ohiyyako vihārapālo. atha kho sambahulā itthiyo samalaṅkaritvā yena aggāḷavako ārāmo tenupasaṅkamiṃsu vihārapekkhikāyo. atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti. atha kho āyasmato vaṅgīsassa etadahosi — “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti, taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan”ti. atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —

“nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ.

vitakkā upadhāvanti, pagabbhā kaṇhato ime.

“uggaputtā mahissāsā, sikkhitā daḷhadhammino.

samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.

“sacepi etato ettato (sī. pī. ka.), ettakā (syā. kaṃ.)VAR bhiyyo, āgamissanti itthiyo.

neva maṃ byādhayissanti byāthayissanti (?)VAR, dhamme samhi patiṭṭhitaṃ.

“sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno.

nibbānagamanaṃ maggaṃ, tattha me nirato mano.

“evañce maṃ viharantaṃ, pāpima upagacchasi.

tathā maccu karissāmi, na me maggampi dakkhasī”ti.

2. aratisuttaṃ

210. ekaṃ samayaṃ ... pe ... āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati, sāyaṃ vā nikkhamati aparajju vā kāle. tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. atha kho āyasmato vaṅgīsassa etadahosi — “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti; taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan”ti. atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —

“aratiñca ratiñca pahāya, sabbaso gehasitañca vitakkaṃ.

vanathaṃ na kareyya kuhiñci, nibbanatho arato sa hi bhikkhu VAR .

“yamidha pathaviñca vehāsaṃ, rūpagatañca jagatogadhaṃ.

kiñci parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.

“upadhīsu janā gadhitāse gathitāse (sī.)VAR, diṭṭhasute paṭighe ca mute ca.

ettha vinodaya chandamanejo, yo ettha na limpati taṃ munimāhu.

“atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhā.

na ca vaggagatassa kuhiñci, no pana duṭṭhullabhāṇī sa bhikkhu.

“dabbo cirarattasamāhito, akuhako nipako apihālu.

santaṃ padaṃ ajjhagamā muni paṭicca, parinibbuto kaṅkhati kālan”ti.

3. pesalasuttaṃ

211. ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. tena kho pana samayena āyasmā vaṅgīso attano paṭibhānena aññe pesale bhikkhū atimaññati. atha kho āyasmato vaṅgīsassa etadahosi — “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yvāhaṃ attano paṭibhānena aññe pesale bhikkhū atimaññāmī”ti. atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi —

“mānaṃ pajahassu gotama, mānapathañca pajahassu.

asesaṃ mānapathasmiṃ, samucchito vippaṭisārīhuvā cirarattaṃ.

“makkhena makkhitā pajā, mānahatā nirayaṃ papatanti.

socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.

“na hi socati bhikkhu kadāci, maggajino sammāpaṭipanno.

kittiñca sukhañca anubhoti, dhammadasoti tamāhu pahitattaṃ.

“tasmā akhilodha padhānavā, nīvaraṇāni pahāya visuddho.

mānañca pahāya asesaṃ, vijjāyantakaro samitāvī”ti.

4. ānandasuttaṃ

212. ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena. tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi —

“kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati.

sādhu nibbāpanaṃ brūhi, anukampāya gotamā”ti.

“saññāya vipariyesā, cittaṃ te pariḍayhati.

nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.

“saṅkhāre parato passa, dukkhato mā ca attato.

nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.

“asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

sati kāyagatā tyatthu, nibbidābahulo bha.

“animittañca bhāvehi, mānānusayamujjaha.

tato mānābhisamayā, upasanto carissasī”ti.

5. subhāsitasuttaṃ

213. sāvatthinidānaṃ. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca --

“catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā; anavajjā ca ananuvajjā ca viññūnaṃ. katamehi catūhi? idha, bhikkhave, bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan”ti. idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā —

“subhāsitaṃ uttamamāhu santo,

dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ.

piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,

saccaṃ bhaṇe nālikaṃ taṃ catutthan”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi —

“tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye.

pare ca na vihiṃseyya, sā ve vācā subhāsitā.

“piyavācaṃva bhāseyya, yā vācā paṭinanditā.

yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

“saccaṃ ve amatā vācā, esa dhammo sanantano.

sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

“yaṃ buddho bhāsate vācaṃ, khemaṃ nibbānapattiyā.

dukkhassantakiriyāya, sā ve vācānamuttamā”ti.

6. sāriputtasuttaṃ

214. ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya aneḷagalāya (sī. ka.), anelagaḷāya (syā. kaṃ. pī.)VAR atthassa viññāpaniyā. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. yaṃnūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca — “paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā”ti. “paṭibhātu taṃ, āvuso vaṅgīsā”ti. atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi —

“gambhīrapañño medhāvī, maggāmaggassa kovido.

sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.

“saṃkhittenapi deseti, vitthārenapi bhāsati.

sāḷikāyiva nigghoso, paṭibhānaṃ udīrayi udīriyi (syā. kaṃ.) udīriyati (sāmaññaphalasuttaṭīkānurūpaṃ)VAR .

“tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ.

sarena rajanīyena, savanīyena vaggunā.

udaggacittā muditā, sotaṃ odhenti bhikkhavo”ti.

7. pavāraṇāsuttaṃ

215. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya bhikkhusaṅghaparivuto abbhokāse nisinno hoti. atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi — “handa dāni, bhikkhave, pavāremi vo. na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā”ti.

evaṃ vutte, āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. maggānugā ca, bhante, etarahi sāvakā viharanti pacchā samannāgatā; ahañca kho, bhante, bhagavantaṃ pavāremi. na ca me bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā”ti.

“na khvāhaṃ te, sāriputta, kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. paṇḍito tvaṃ, sāriputta, mahāpañño tvaṃ, sāriputta, puthupañño tvaṃ, sāriputta, hāsapañño tvaṃ, sāriputta, javanapañño tvaṃ, sāriputta, tikkhapañño tvaṃ, sāriputta, nibbedhikapañño tvaṃ, sāriputta. seyyathāpi, sāriputta, rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti; evameva kho tvaṃ, sāriputta, mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesī”ti.

“no ce kira me, bhante, bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā. imesaṃ pana, bhante, bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā”ti. “imesampi khvāhaṃ, sāriputta, pañcannaṃ bhikkhusatānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhiññā, saṭṭhi bhikkhū ubhatobhāgavimuttā, atha itare paññāvimuttā”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi —

“ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā.

saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.

“cakkavattī yathā rājā, amaccaparivārito.

samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.

“evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ.

sāvakā payirupāsanti, tevijjā maccuhāyino.

“sabbe bhagavato puttā, palāpettha na vijjati.

taṇhāsallassa hantāraṃ, vande ādiccabandhunan”ti.

8. parosahassasuttaṃ

216. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi —

“parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati.

desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.

“suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ.

sobhati vata sambuddho, bhikkhusaṅghapurakkhato.

“nāganāmosi bhagavā, isīnaṃ isisattamo.

mahāmeghova hutvāna, sāvake abhivassati.

“divāvihārā nikkhamma, satthudassanakamyatā VAR .

sāvako te mahāvīra, pāde vandati vaṅgīso”ti.

“kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānasova taṃ paṭibhantī”ti? ‘na kho me, bhante, imā gāthāyo pubbe parivitakkitā, atha kho ṭhānasova maṃ paṭibhantī’ti. ‘tena hi taṃ, vaṅgīsa, bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantū’ti. ‘evaṃ, bhante’ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi —

“ummaggapathaṃ ummaggasataṃ (syā. kaṃ. ka.)VAR mārassa abhibhuyya, carati pabhijja khilāni.

taṃ passatha bandhapamuñcakaraṃ, asitaṃ bhāgaso pavibhajaṃ.

“oghassa nittharaṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi.

tasmiñce amate akkhāte, dhammaddasā ṭhitā asaṃhīrā.

“pajjotakaro ativijjha ativijjha dhammaṃ (sī. syā. kaṃ.)VAR, sabbaṭṭhitīnaṃ atikkamamaddasa.

ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.

“evaṃ sudesite dhamme,

ko pamādo vijānataṃ dhammaṃ ko pamādo vijānataṃ (sī. syā. kaṃ.)VAR .

tasmā hi tassa bhagavato sāsane.

appamatto sadā namassamanusikkhe”ti.

9. koṇḍaññasuttaṃ

217. ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho āyasmā aññāsikoṇḍañño aññākoṇḍañño (sī. syā. kaṃ.)VAR sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti — “koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā”ti. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti — ‘koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā’ti. yaṃnūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi —

“buddhānubuddho so thero, koṇḍañño tibbanikkamo.

lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.

“yaṃ sāvakena pattabbaṃ, satthusāsanakārinā.

sabbassa taṃ anuppattaṃ, appamattassa sikkhato.

“mahānubhāvo tevijjo, cetopariyāyakovido.

koṇḍañño buddhadāyādo buddhasāvako (pī.)VAR, pāde vandati satthuno”ti.

10. moggallānasuttaṃ

218. ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati VAR vippamuttaṃ nirupadhiṃ. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ. yaṃnūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi —

“nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ.

sāvakā payirupāsanti, tevijjā maccuhāyino.

“te cetasā anupariyeti anupariyesati (sī. syā. kaṃ.)VAR, moggallāno mahiddhiko.

cittaṃ nesaṃ samannesaṃ VAR, vippamuttaṃ nirūpadhiṃ.

“evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ.

anekākārasampannaṃ, payirupāsanti gotaman”ti.

11. gaggarāsuttaṃ

219. ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. tyāssudaṃ bhagavā atirocati ativirocati (ka.)VAR vaṇṇena ceva yasasā ca. atha kho āyasmato vaṅgīsassa etadahosi — “ayaṃ kho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāya gāthāya abhitthaveyyan”ti.

atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca — “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāya gāthāya abhitthavi —

“cando yathā vigatavalāhake nabhe,

virocati vigatamalova bhāṇumā.

evampi aṅgīrasa tvaṃ mahāmuni,

atirocasi yasasā sabbalokan”ti.

12. vaṅgīsasuttaṃ

220. ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā vaṅgīso acirārahattappatto hutvā hoti (sī. syā. kaṃ.)VAR vimuttisukhaṃ paṭisaṃvedī vimuttisukhapaṭisaṃvedī (sī. pī.)VAR tāyaṃ velāyaṃ imā gāthāyo abhāsi —

“kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ.

athaddasāma sambuddhaṃ, saddhā no upapajjatha.

“so me dhammamadesesi, khandhāyatanadhātuyo khandhe āyatanāni dhātuyo (syā. kaṃ. pī. ka.)VAR .

tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.

“bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni.

bhikkhūnaṃ bhikkhunīnañca, ye niyāmagataddasā.

“svāgataṃ vata me āsi, mama buddhassa santike.

tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

“pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ.

tevijjo iddhipattomhi, cetopariyāyakovido”ti.

vaṅgīsasaṃyuttaṃ samattaṃ.

tassuddānaṃ —

nikkhantaṃ arati ceva, pesalā atimaññanā.

ānandena subhāsitā, sāriputtapavāraṇā.

parosahassaṃ koṇḍañño, moggallānena gaggarā.

vaṅgīsena dvādasāti.