sagāthāvaggo

9. vanasaṃyuttaṃ

1. vivekasuttaṃ

221. evaṃ me sutaṃ — ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —

“vivekakāmosi vanaṃ paviṭṭho,

atha te mano niccharatī bahiddhā.

jano janasmiṃ vinayassu chandaṃ,

tato sukhī hohisi vītarāgo.

“aratiṃ pajahāsi sato, bhavāsi sataṃ taṃ sārayāmase.

pātālarajo hi duttaro, mā taṃ kāmarajo avāhari.

“sakuṇo yathā paṃsukunthito paṃsukuṇṭhito (ka.), paṃsukuṇḍito (sī. syā. kaṃ. pī.)VAR, vidhunaṃ pātayati sitaṃ rajaṃ.

evaṃ bhikkhu padhānavā satimā, vidhunaṃ pātayati sitaṃ rajan”ti.

atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

2. upaṭṭhānasuttaṃ

222. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu divāvihāragato supati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —

“uṭṭhehi bhikkhu kiṃ sesi, ko attho supitena VAR te.

āturassa hi kā niddā, sallaviddhassa ruppato.

“yāya saddhāya pabbajito yāya saddhāpabbajito (sī. syā. kaṃ.)VAR, agārasmānagāriyaṃ.

tameva saddhaṃ brūhehi, mā niddāya vasaṃ gamī”ti.

“aniccā addhuvā kāmā, yesu mandova mucchito.

baddhesu khandhesu (sī.)VAR muttaṃ asitaṃ, kasmā pabbajitaṃ tape.

“chandarāgassa vinayā, avijjāsamatikkamā.

taṃ ñāṇaṃ paramodānaṃ pariyodātaṃ (sī. pī.), paramodātaṃ (syā. kaṃ.), paramavodānaṃ (sī. aṭṭha.)VAR, kasmā pabbajitaṃ tape.

“chetvā bhetvā (sī. syā. kaṃ. pī.)VAR avijjaṃ vijjāya, āsavānaṃ parikkhayā.

asokaṃ anupāyāsaṃ, kasmā pabbajitaṃ tape.

“āraddhavīriyaṃ pahitattaṃ, niccaṃ daḷhaparakkamaṃ.

nibbānaṃ abhikaṅkhantaṃ, kasmā pabbajitaṃ tape”ti.

3. kassapagottasuttaṃ

223. ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi —

“giriduggacaraṃ chetaṃ, appapaññaṃ acetasaṃ.

akāle ovadaṃ bhikkhu, mandova paṭibhāti maṃ.

“suṇāti na vijānāti, āloketi na passati.

dhammasmiṃ bhaññamānasmiṃ, atthaṃ bālo na bujjhati.

“sacepi dasa pajjote, dhārayissasi kassapa.

neva dakkhati rūpāni, cakkhu hissa na vijjatī”ti.

atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.

4. sambahulasuttaṃ

224. ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe. atha kho te bhikkhū vassaṃvuṭṭhā vassaṃvutthā (sī. syā. kaṃ. pī.)VAR temāsaccayena cārikaṃ pakkamiṃsu. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —

“arati viya mejja khāyati,

bahuke disvāna vivitte āsane.

te cittakathā bahussutā,

kome gotamasāvakā gatā”ti.

evaṃ vutte, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi —

“māgadhaṃ gatā kosalaṃ gatā, ekacciyā pana vajjibhūmiyā.

magā viya asaṅgacārino, aniketā viharanti bhikkhavo”ti.

5. ānandasuttaṃ

225. ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena āyasmā ānando ativelaṃ gihisaññattibahulo viharati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi —

“rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya.

jhā gotama mā pamādo mā ca pamādo (sī. pī.)VAR, kiṃ te biḷibiḷikā karissatī”ti.

atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti.

6. anuruddhasuttaṃ

226. ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi —

“tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure.

tāvatiṃsesu devesu, sabbakāmasamiddhisu.

purakkhato parivuto, devakaññāhi sobhasī”ti.

“duggatā devakaññāyo, sakkāyasmiṃ patiṭṭhitā.

te cāpi duggatā sattā, devakaññāhi patthitā”ti.

“na te sukhaṃ pajānanti, ye na passanti nandanaṃ.

āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti.

“na tvaṃ bāle vijānāsi, yathā arahataṃ vaco.

aniccā sabbasaṅkhārā, uppādavayadhammino.

uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.

“natthi dāni punāvāso, devakāyasmi jālini.

vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.

7. nāgadattasuttaṃ

227. ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi —

“kāle pavisa nāgadatta, divā ca āgantvā ativelacārī.

saṃsaṭṭho gahaṭṭhehi, samānasukhadukkho.

“bhāyāmi nāgadattaṃ suppagabbhaṃ, kulesu vinibaddhaṃ.

mā heva maccurañño balavato, antakassa vasaṃ upesī”ti vasameyyāti (sī. pī.), vasamesīti (syā. kaṃ.)VAR .

atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.

8. kulagharaṇīsuttaṃ

228. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelaṃ ajjhogāḷhappatto viharati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī, tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —

“nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca.

janā saṅgamma mantenti, mañca tañca tvañca (ka.)VAR kimantaran”ti.

“bahūhi saddā paccūhā, khamitabbā tapassinā.

na tena maṅku hotabbaṃ, na hi tena kilissati.

“yo ca saddaparittāsī, vane vātamigo yathā.

lahucittoti taṃ āhu, nāssa sampajjate vatan”ti.

9. vajjiputtasuttaṃ

229. ekaṃ samayaṃ aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena vesāliyaṃ vajjiputtako sabbaratticāro hoti. atha kho so bhikkhu vesāliyā tūriya-tāḷita-vādita-nigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi —

“ekakā mayaṃ araññe viharāma,

apaviddhaṃva apaviṭṭhaṃva (syā. kaṃ.)VAR vanasmiṃ dārukaṃ.

etādisikāya rattiyā,

ko su nāmamhehi VAR pāpiyo”ti.

atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —

“ekakova tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ.

tassa te bahukā pihayanti, nerayikā viya saggagāminan”ti.

atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

10. sajjhāyasuttaṃ

230. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu yaṃ sudaṃ pubbe ativelaṃ sajjhāyabahulo viharati so aparena samayena appossukko tuṇhībhūto saṅkasāyati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno dhammaṃ asuṇantī yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —

“kasmā tuvaṃ dhammapadāni bhikkhu, nādhīyasi bhikkhūhi saṃvasanto.

sutvāna dhammaṃ labhatippasādaṃ, diṭṭheva dhamme labhatippasaṃsan”ti.

“ahu pure dhammapadesu chando, yāva virāgena samāgamimha.

yato virāgena samāgamimha, yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vā.

aññāya nikkhepanamāhu santo”ti.

11. akusalavitakkasuttaṃ

231. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi, seyyathidaṃ — kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —

“ayoniso manasikārā, so vitakkehi khajjasi.

ayoniso ayoniṃ (pī. ka.)VAR paṭinissajja, yoniso anucintaya.

“satthāraṃ dhammamārabbha, saṅghaṃ sīlāni attano.

adhigacchasi pāmojjaṃ, pītisukhamasaṃsayaṃ.

tato pāmojjabahulo, dukkhassantaṃ karissasī”ti.

atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

12. majjhanhikasuttaṃ

232. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi —

“ṭhite majjhanhike kāle, sannisīvesu VAR pakkhisu.

saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti maṃ.

“ṭhite majjhanhike kāle, sannisīvesu pakkhisu.

saṇateva brahāraññaṃ, sā rati paṭibhāti man”ti.

13. pākatindriyasuttaṃ

233. ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tesaṃ bhikkhūnaṃ anukampikā atthakāmā te bhikkhū saṃvejetukāmā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi —

“sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā.

anicchā piṇḍamesanā, anicchā sayanāsanaṃ.

loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.

“dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya.

bhutvā bhutvā nipajjanti, parāgāresu mucchitā.

“saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ.

apaviddhā apaviṭṭhā (syā. kaṃ.)VAR anāthā te, yathā petā tatheva te.

“ye kho pamattā viharanti, te me sandhāya bhāsitaṃ.

ye appamattā viharanti, namo tesaṃ karomahan”ti.

atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegamāpādunti.

14. gandhatthenasuttaṃ

234. ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati. atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi —

“yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi.

ekaṅgametaṃ theyyānaṃ, gandhatthenosi mārisā”ti.

“na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ.

atha kena nu vaṇṇena, gandhatthenoti vuccati.

“yvāyaṃ bhisāni khanati, puṇḍarīkāni bhañjati.

evaṃ ākiṇṇakammanto, kasmā eso na vuccatī”ti.

“ākiṇṇaluddo puriso, dhāticelaṃva makkhito.

tasmiṃ me vacanaṃ natthi, tvañcārahāmi vattave.

“anaṅgaṇassa posassa, niccaṃ sucigavesino.

vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī”ti.

“addhā maṃ yakkha jānāsi, atho me anukampasi.

punapi yakkha vajjāsi, yadā passasi edisan”ti.

“neva taṃ upajīvāma, napi te bhatakāmhase.

tvameva bhikkhu jāneyya, yena gaccheyya suggatin”ti.

atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

vanasaṃyuttaṃ samattaṃ.

tassuddānaṃ —

vivekaṃ upaṭṭhānañca, kassapagottena sambahulā.

ānando anuruddho ca, nāgadattañca kulagharaṇī.

vajjiputto ca vesālī, sajjhāyena ayoniso.

majjhanhikālamhi pākatindriya, padumapupphena cuddasa bhaveti.