(dutiyo bhāgo)

18. diṭṭhivisuddhiniddeso

nāmarūpapariggahakathā

662. idāni yā “imesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā ‘sīlavisuddhi ceva cittavisuddhi cā’ti dve mūlabhūtā visuddhiyo sampādetabbā”ti vuttā. tattha sīlavisuddhi nāma suparisuddhaṃ pātimokkhasaṃvarādicatubbidhaṃ sīlaṃ, tañca sīlaniddese vitthāritameva. cittavisuddhi nāma saupacārā aṭṭha samāpattiyo, tāpi cittasīsena vuttasamādhiniddese sabbākārena vitthāritā eva. tasmā tā tattha vitthāritanayeneva veditabbā.

yaṃ pana vuttaṃ “diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti imā pana pañca visuddhiyo sarīran”ti, tattha nāmarūpānaṃ yāthāvadassanaṃ diṭṭhivisuddhi nāma.

663. taṃ sampādetukāmena samathayānikena tāva ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpāvacarajjhānānaṃ aññatarato vuṭṭhāya vitakkādīni jhānaṅgāni, taṃsampayuttā ca dhammā lakkhaṇarasādivasena pariggahetabbā. pariggahetvā sabbampetaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāmanti vavatthapetabbaṃ.

tato yathā nāma puriso antogehe sappaṃ disvā taṃ anubandhamāno tassa āsayaṃ passati, evameva ayampi yogāvacaro taṃ nāmaṃ upaparikkhanto “idaṃ nāmaṃ kiṃ nissāya pavattatī”ti pariyesamāno tassa nissayaṃ hadayarūpaṃ passati. tato hadayarūpassa nissayabhūtāni, bhūtanissitāni ca sesupādāyarūpānīti rūpaṃ pariggaṇhāti. so sabbampetaṃ ruppanato rūpanti vavatthapeti. tato namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpanti saṅkhepato nāmarūpaṃ vavatthapeti.

664. suddhavipassanāyāniko pana ayameva vā samathayāniko catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena saṅkhepato vā vitthārato vā catasso dhātuyo pariggaṇhāti. athassa yāthāvasarasalakkhaṇato āvibhūtāsu dhātūsu kammasamuṭṭhānamhi tāva kese “catasso dhātuyo, vaṇṇo, gandho, raso, ojā, jīvitaṃ, kāyappasādo”ti evaṃ kāyadasakavasena dasa rūpāni, tattheva bhāvassa atthitāya bhāvadasakavasena dasa, tattheva āhārasamuṭṭhānaṃ ojaṭṭhamakaṃ, utusamuṭṭhānaṃ, cittasamuṭṭhānanti aparānipi catuvīsatīti evaṃ catusamuṭṭhānesu catuvīsatikoṭṭhāsesu catucattālīsa catucattālīsa rūpāni, sedo, assu, kheḷo, siṅghāṇikāti imesu pana catūsu utucittasamuṭṭhānesu dvinnaṃ ojaṭṭhamakānaṃ vasena soḷasa soḷasa rūpāni, udariyaṃ, karīsaṃ, pubbo, muttanti imesu catūsu utusamuṭṭhānesu utusamuṭṭhānasseva ojaṭṭhamakassa vasena aṭṭha aṭṭha rūpāni pākaṭāni hontīti. esa tāva dvattiṃsākāre nayo.

ye pana imasmiṃ dvattiṃsākāre āvibhūte apare dasa ākārā āvibhavanti. tattha asitādiparipācake tāva kammaje tejokoṭṭhāsamhi ojaṭṭhamakañceva jīvitañcāti nava rūpāni, tathā cittaje assāsapassāsakoṭṭhāsepi ojaṭṭhamakañceva saddo cāti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañceva tīṇi ca ojaṭṭhamakānīti tettiṃsa rūpāni pākaṭāni honti.

tassevaṃ vitthārato dvācattālīsākāravasena imesu bhūtupādāyarūpesu pākaṭesu jātesu vatthudvāravasena pañca cakkhudasakādayo, hadayavatthudasakañcāti aparānipi saṭṭhirūpāni pākaṭāni honti. so sabbānipi tāni ruppanalakkhaṇena ekato katvā “etaṃ rūpa”nti passati.

tassevaṃ pariggahitarūpassa dvāravasena arūpadhammā pākaṭā honti. seyyathidaṃ — dvepañcaviññāṇāni, tisso manodhātuyo, aṭṭhasaṭṭhi manoviññāṇadhātuyoti ekāsīti lokiyacittāni, avisesena ca tehi cittehi sahajāto phasso, vedanā, saññā, cetanā, jīvitaṃ, cittaṭṭhiti, manasikāroti ime satta satta cetasikāti. lokuttaracittāni pana neva suddhavipassakassa, na samathayānikassa pariggahaṃ gacchanti anadhigatattāti. so sabbepi te arūpadhamme namanalakkhaṇena ekato katvā “etaṃ nāma”nti passati. evameko catudhātuvavatthānamukhena vitthārato nāmarūpaṃ vavatthapeti.

665. aparo aṭṭhārasadhātuvasena. kathaṃ? idha bhikkhu atthi imasmiṃ attabhāve cakkhudhātu ... pe ... manoviññāṇadhātūti dhātuyo āvajjitvā yaṃ loko setakaṇhamaṇḍalavicittaṃ āyatavitthataṃ akkhikūpake nhārusuttakena ābaddhaṃ maṃsapiṇḍaṃ “cakkhū”ti sañjānāti, taṃ aggahetvā khandhaniddese upādārūpesu vuttappakāraṃ cakkhupasādaṃ “cakkhudhātū”ti vavatthapeti.

yāni panassa nissayabhūtā catasso dhātuyo, parivārakāni cattāri vaṇṇa-gandha-rasa-ojā-rūpāni, anupālakaṃ jīvitindriyanti nava sahajātarūpāni, tattheva ṭhitāni kāyadasakabhāvadasakavasena vīsati kammajarūpāni, āhārasamuṭṭhānādīnaṃ tiṇṇaṃ ojaṭṭhamakānaṃ vasena catuvīsati anupādinnarūpānīti evaṃ sesāni tepaṇṇāsa rūpāni honti, na tāni ca “cakkhudhātū”ti vavatthapeti. esa nayo sotadhātuādīsupi. kāyadhātuyaṃ pana avasesāni tecattālīsa rūpāni honti. keci pana utucittasamuṭṭhānāni saddena saha nava nava katvā pañcacattālīsāti vadanti.

iti ime pañca pasādā, tesañca visayā rūpasaddagandharasaphoṭṭhabbā pañcāti dasa rūpāni dasa dhātuyo honti. avasesarūpāni dhammadhātuyeva honti. cakkhuṃ pana nissāya rūpaṃ ārabbha pavattaṃ cittaṃ cakkhuviññāṇadhātu nāmāti evaṃ dvepañcaviññāṇāni pañca viññāṇadhātuyo honti. tīṇi manodhātucittāni ekā manodhātu, aṭṭhasaṭṭhi manoviññāṇadhātucittāni manoviññāṇadhātūti sabbānipi ekāsīti lokiyacittāni satta viññāṇadhātuyo. taṃsampayuttā phassādayo dhammadhātūti evamettha aḍḍhekādasa dhātuyo rūpaṃ, aḍḍhaṭṭhamā dhātuyo nāmanti evameko aṭṭhārasadhātuvasena nāmarūpaṃ vavatthapeti.

666. aparo dvādasāyatanavasena. kathaṃ? cakkhudhātuyaṃ vuttanayeneva ṭhapetvā tepaṇṇāsa rūpāni cakkhupasādamattaṃ “cakkhāyatanan”ti vavatthapeti. tattha vuttanayeneva ca sotaghānajivhākāyadhātuyo “sotaghānajivhākāyāyatanānī”ti, tesaṃ visayabhūte pañcadhamme “rūpasaddagandharasaphoṭṭhabbāyatanānī”ti, lokiyasattaviññāṇadhātuyo “manāyatanan”ti, taṃsampayuttā phassādayo sesarūpañca “dhammāyatanan”ti evamettha aḍḍhekādasa āyatanāni rūpaṃ, diyaḍḍhāayatanāni nāmanti evameko dvādasāyatanavasena nāmarūpaṃ vavatthapeti.

667. aparo tato saṃkhittataraṃ khandhavasena vavatthapeti. kathaṃ? idha bhikkhu imasmiṃ sarīre catusamuṭṭhānā catasso dhātuyo, taṃnissito vaṇṇo, gandho, raso, ojā, cakkhupasādādayo pañca pasādā, vatthurūpaṃ, bhāvo, jīvitindriyaṃ, dvisamuṭṭhāno saddoti imāni sattarasa rūpāni sammasanupagāni nipphannāni rūparūpāni. kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, aniccatāti imāni pana dasa rūpāni na sammasanupagāni, ākāravikārāntaraparicchedamattakāni, na nipphannarūpāni, na rūparūpāni. apica kho rūpānaṃ ākāravikārāntaraparicchedamattato rūpanti saṅkhaṃ gatāni. iti sabbāni petāni sattavīsati rūpāni rūpakkhandho, ekāsītiyā lokiyacittehi saddhiṃ uppannā vedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, saṅkhārā saṅkhārakkhandho, viññāṇaṃ viññāṇakkhandhoti. iti rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāmanti evameko pañcakkhandhavasena nāmarūpaṃ vavatthapeti.

668. aparo “yaṃkiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpan”ti (ma. ni. 1.347; a. ni. 11.17) evaṃ saṃkhitteneva imasmiṃ attabhāve rūpaṃ pariggahetvā, tathā manāyatanañceva dhammāyatanekadesañca nāmanti pariggahetvā “iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpan”ti saṅkhepato nāmarūpaṃ vavatthapeti.

669. sace panassa tena tena mukhena rūpaṃ pariggahetvā arūpaṃ pariggaṇhato sukhumattā arūpaṃ na upaṭṭhāti, tena dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasikātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti.

yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyati, so “nimittaṃ na paññāyatī”ti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati . tassa parisuddhe ādāse nimittaṃ sayameva pākaṭaṃ hoti. yathā ca telatthiko tilapiṭṭhaṃ doṇiyaṃ ākiritvā udakena paripphosetvā ekavāraṃ dvevāraṃ pīḷanamattena tele anikkhamante na tilapiṭṭhaṃ chaḍḍeti, atha kho naṃ punappunaṃ uṇhodakena paripphosetvā madditvā pīḷeti. tassevaṃ karoto vippasannaṃ tilatelaṃ nikkhamati. yathā vā pana udakaṃ pasādetukāmo katakaṭṭhiṃ gahetvā antoghaṭe hatthaṃ otāretvā ekadvevāre ghaṃsanamattena udake avippasīdante na katakaṭṭhiṃ chaḍḍeti, atha kho naṃ punappunaṃ ghaṃsati. tassevaṃ karontassa kalalakaddamaṃ sannisīdati. udakaṃ acchaṃ hoti vippasannaṃ, evamevaṃ tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasikātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ.

yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tappaccanīkakilesā sannisīdanti, kaddamupari udakaṃ viya cittaṃ pasannaṃ hoti. tadārammaṇā arūpadhammā sayameva pākaṭā honti. evaṃ aññāhipi ucchucoragoṇadadhimacchādīhi upamāhi ayamattho pakāsetabbo.

arūpadhammānaṃ upaṭṭhānākārakathā

670. evaṃ suvisuddharūpapariggahassa panassa arūpadhammā tīhi ākārehi upaṭṭhahanti phassavasena vā vedanāvasena vā viññāṇavasena vā. kathaṃ? ekassa tāva “pathavīdhātu kakkhaḷalakkhaṇā”tiādinā nayena dhātuyo pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhandhoti upaṭṭhāti. tathā “kese pathavīdhātu kakkhaḷalakkhaṇā ... pe ... assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā”ti (visuddhi. 1.307) paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho ... pe ... cittaṃ viññāṇakkhandhoti upaṭṭhāti. evaṃ arūpadhammā phassavasena upaṭṭhahanti.

ekassa “pathavīdhātu kakkhaḷalakkhaṇā”ti tadārammaṇarasānubhavanakavedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, taṃsampayutto phasso ca cetanā ca saṅkhārakkhandho, taṃsampayuttaṃ cittaṃ viññāṇakkhandhoti upaṭṭhāti. tathā “kese pathavīdhātu kakkhaḷalakkhaṇā ... pe ... assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā”ti tadārammaṇarasānubhavanakavedanā vedanākkhandho ... pe ... taṃsampayuttaṃ cittaṃ viññāṇakkhandhoti upaṭṭhāti. evaṃ vedanāvasena arūpadhammā upaṭṭhahanti.

aparassa “pathavīdhātu kakkhaḷalakkhaṇā”ti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. tathā “kese pathavīdhātu kakkhaḷalakkhaṇā ... pe ... assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā”ti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti.

eteneva upāyena “kammasamuṭṭhāne kese pathavīdhātu kakkhaḷalakkhaṇā”tiādinā nayena dvācattālīsāya dhātukoṭṭhāsesu catunnaṃ catunnaṃ dhātūnaṃ vasena, sesesu ca cakkhudhātuādīsu rūpapariggahamukhesu sabbaṃ nayabhedaṃ anugantvā yojanā kātabbā.

671. yasmā ca evaṃ suvisuddharūpapariggahasseva tassa arūpadhammā tīhākārehi pākaṭā honti. tasmā suvisuddharūpapariggaheneva arūpapariggahāya yogo kātabbo, na itarena. sace hi ekasmiṃ vā rūpadhamme upaṭṭhite dvīsu vā rūpaṃ pahāya arūpapariggahaṃ ārabhati kammaṭṭhānato parihāyati, pathavīkasiṇabhāvanāya vuttappakārā pabbateyyā gāvī viya. suvisuddharūpapariggahassa pana arūpapariggahāya yogaṃ karoto kammaṭṭhānaṃ vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti.

so evaṃ phassādīnaṃ vasena upaṭṭhite cattāro arūpino khandhe nāmanti, tesaṃ ārammaṇabhūtāni cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpanti vavatthapeti. iti aṭṭhārasa dhātuyo dvādasāyatanāni pañcakkhandhāti sabbepi tebhūmake dhamme khaggena samuggaṃ vivaramāno viya yamakatālakandaṃ phālayamāno viya ca nāmañca rūpañcāti dvedhā vavatthapeti. nāmarūpamattato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthīti niṭṭhaṃ gacchati.

sambahulasuttantasaṃsandanā

672. so evaṃ yāthāvasarasato nāmarūpaṃ vavatthapetvā suṭṭhutaraṃ “satto puggalo”ti imissā lokasamaññāya pahānatthāya sattasammohassa samatikkamatthāya asammohabhūmiyaṃ cittaṃ ṭhapanatthāya sambahulasuttantavasena “nāmarūpamattamevidaṃ, na satto, na puggalo atthī”ti etamatthaṃ saṃsandetvā vavatthapeti. vuttañhetaṃ —

“yathāpi aṅgasambhārā, hoti saddo ratho iti.

evaṃ khandhesu santesu, hoti sattoti sammutī”ti. (saṃ. ni. 1.171).

aparampi vuttaṃ, “seyyathāpi, āvuso, kaṭṭhañca paṭicca valliñca paṭicca mattikañca paṭicca tiṇañca paṭicca ākāso parivārito agārantveva saṅkhaṃ gacchati, evameva kho, āvuso, aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī”ti (ma. ni. 1.306).

aparampi vuttaṃ —

“dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca.

nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī”ti. (saṃ. ni. 1.171).

upamāhi nāmarūpavibhāvanā

673. evaṃ anekasatehi suttantehi nāmarūpameva dīpitaṃ, na satto na puggalo. tasmā yathā akkhacakkapañjaraīsādīsu aṅgasambhāresu ekenākārena saṇṭhitesu rathoti vohāramattaṃ hoti, paramatthato ekekasmiṃ aṅge upaparikkhiyamāne ratho nāma natthi. yathā ca kaṭṭhādīsu gehasambhāresu ekenākārena ākāsaṃ parivāretvā ṭhitesu gehanti vohāramattaṃ hoti, paramatthato gehaṃ nāma natthi. yathā ca aṅguliaṅguṭṭhādīsu ekenākārena ṭhitesu muṭṭhīti vohāramattaṃ hoti. doṇitantiādīsu vīṇāti. hatthiassādīsu senāti. pākāragehagopurādīsu nagaranti. khandhasākhāpalāsādīsu ekenākārena ṭhitesu rukkhoti vohāramattaṃ hoti, paramatthato ekekasmiṃ avayave upaparikkhiyamāne rukkho nāma natthi. evamevaṃ pañcasu upādānakkhandhesu sati “satto, puggalo”ti vohāramattaṃ hoti, paramatthato ekekasmiṃ dhamme upaparikkhiyamāne “asmīti vā ahanti vā”ti gāhassa vatthubhūto satto nāma natthi. paramatthato pana nāmarūpamattameva atthīti. evaṃ passato hi dassanaṃ yathābhūtadassanaṃ nāma hoti.

674. yo panetaṃ yathābhūtadassanaṃ pahāya “satto atthī”ti gaṇhāti. so tassa vināsaṃ anujāneyya avināsaṃ vā. avināsaṃ anujānanto sassate patati. vināsaṃ anujānanto ucchede patati. kasmā? khīranvayassa dadhino viya tadanvayassa aññassa abhāvato. so “sassato satto”ti gaṇhanto olīyati nāma. “ucchijjatī”ti gaṇhanto atidhāvati nāma. tenāha bhagavā —

“dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumanto ca passanti.

“kathañca, bhikkhave, olīyanti eke? bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasamuditā. tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. evaṃ kho, bhikkhave, olīyanti eke.

“kathañca, bhikkhave, atidhāvanti eke? bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti, yato kira bho ayaṃ attā kāyassa bhedā ucchijjati vinassati, na hoti paraṃmaraṇā, etaṃ santaṃ, etaṃ paṇītaṃ, etaṃ yāthāvanti. evaṃ kho, bhikkhave, atidhāvanti eke.

“kathañca, bhikkhave, cakkhumanto passanti? idha, bhikkhave, bhikkhu bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. evaṃ kho, bhikkhave, cakkhumanto passantī”ti (itivu. 49).

675. tasmā yathā dāruyantaṃ suññaṃ nijjīvaṃ nirīhakaṃ, atha ca pana dārurajjukasamāyogavasena gacchatipi tiṭṭhatipi. saīhakaṃ sabyāpāraṃ viya khāyati, evamidaṃ nāmarūpampi suññaṃ nijjīvaṃ nirīhakaṃ, atha ca pana aññamaññasamāyogavasena gacchatipi tiṭṭhatipi. saīhakaṃ sabyāpāraṃ viya khāyatīti daṭṭhabbaṃ. tenāhu porāṇā —

“nāmañca rūpañca idhatthi saccato,

na hettha satto manujo ca vijjati.

suññaṃ idaṃ yantamivābhisaṅkhataṃ,

dukkhassa puñjo tiṇakaṭṭhasādiso”ti.

na kevalañcetaṃ dāruyantupamāya, aññāhipi naḷakalāpīādīhi upamāhi vibhāvetabbaṃ — yathā hi dvīsu naḷakalāpīsu aññamaññaṃ nissāya ṭhapitāsu ekā ekissā upatthambho hoti, ekissā patamānāya itarāpi patati, evamevaṃ pañcavokārabhave nāmarūpaṃ aññamaññaṃ nissāya pavattati, ekaṃ ekassa upatthambho hoti. maraṇavasena ekasmiṃ patamāne itarampi patati. tenāhu porāṇā —

“yamakaṃ nāmarūpañca, ubho aññoññanissitā.

ekasmiṃ bhijjamānasmiṃ, ubho bhijjanti paccayā”ti.

676. yathā ca daṇḍābhihataṃ bheriṃ nissāya sadde pavattamāne aññā bherī, añño saddo, bherisaddā asammissā, bherī saddena suññā, saddo bheriyā suñño, evamevaṃ vatthudvārārammaṇasaṅkhātaṃ rūpaṃ nissāya nāme pavattamāne aññaṃ rūpaṃ, aññaṃ nāmaṃ, nāmarūpā asammissā, nāmaṃ rūpena suññaṃ, rūpaṃ nāmena suññaṃ, apica kho bheriṃ paṭicca saddo viya rūpaṃ paṭicca nāmaṃ pavattati. tenāhu porāṇā —

“na cakkhuto jāyare phassapañcamā,

na rūpato no ca ubhinnamantarā.

hetuṃ paṭiccappabhavanti saṅkhatā,

yathāpi saddo pahaṭāya bheriyā.

“na sotato jāyare phassapañcamā,

na saddato no ca ubhinnamantarā ... pe .....

“na ghānato jāyare phassapañcamā,

na gandhato no ca ubhinnamantarā ... pe .....

“na jivhāto jāyare phassapañcamā,

na rasato no ca ubhinnamantarā ... pe .....

“na kāyato jāyare phassapañcamā,

na phassato no ca ubhinnamantarā ... pe .....

“na vatthurūpā pabhavanti saṅkhatā,

na cāpi dhammāyatanehi niggatā.

hetuṃ paṭiccappabhavanti saṅkhatā,

yathāpi saddo pahaṭāya bheriyā”ti.

677. apicettha nāmaṃ nittejaṃ na sakena tejena pavattituṃ sakkoti, na khādati, na pivati, na byāharati, na iriyāpathaṃ kappeti. rūpampi nittejaṃ na sakena tejena pavattituṃ sakkoti. na hi tassā khāditukāmatā, nāpi pivitukāmatā, na byāharitukāmatā, na iriyāpathaṃ kappetukāmatā, atha kho nāmaṃ nissāya rūpaṃ pavattati, rūpaṃ nissāya nāmaṃ pavattati, nāmassa khāditukāmatāya pivitukāmatāya byāharitukāmatāya iriyāpathaṃ kappetukāmatāya sati rūpaṃ khādati, pivati, byāharati, iriyāpathaṃ kappeti.

imassa panatthassa vibhāvanatthāya imaṃ upamaṃ udāharanti — yathā jaccandho ca pīṭhasappī ca disāpakkamitukāmā assu, jaccandho pīṭhasappiṃ evamāha “ahaṃ kho bhaṇe, sakkomi pādehi pādakaraṇīyaṃ kātuṃ, natthi ca me cakkhūni yehi samavisamaṃ passeyyan”ti. pīṭhasappīpi jaccandhaṃ evamāha “ahaṃ kho bhaṇe, sakkomi cakkhunā cakkhukaraṇīyaṃ kātuṃ, natthi ca me pādāni yehi abhikkameyyaṃ vā paṭikkameyyaṃ vā”ti. so tuṭṭhahaṭṭho jaccandho pīṭhasappiṃ aṃsakūṭaṃ āropesi. pīṭhasappī jaccandhassa aṃsakūṭe nisīditvā evamāha “vāmaṃ muñca dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca vāmaṃ gaṇhā”ti. tattha jaccandhopi nittejo dubbalo na sakena tejena sakena balena gacchati, pīṭhasappīpi nittejo dubbalo na sakena tejena sakena balena gacchati, na ca tesaṃ aññamaññaṃ nissāya gamanaṃ nappavattati, evamevaṃ nāmampi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati. rūpampi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati, na ca tesaṃ aññamaññaṃ nissāya uppatti vā pavatti vā na hoti. tenetaṃ vuccati —

“na sakena balena jāyare,

nopi sakena balena tiṭṭhare.

paradhammavasānuvattino,

jāyare saṅkhatā attadubbalā.

“parapaccayato ca jāyare,

parāarammaṇato samuṭṭhitā.

ārammaṇapaccayehi ca,

paradhammehi cime pabhāvitā.

“yathāpi nāvaṃ nissāya, manussā yanti aṇṇave.

evameva rūpaṃ nissāya, nāmakāyo pavattati.

“yathā ca manusse nissāya, nāvā gacchati aṇṇave.

evameva nāmaṃ nissāya, rūpakāyo pavattati.

“ubho nissāya gacchanti, manussā nāvā ca aṇṇave.

evaṃ nāmañca rūpañca, ubho aññoññanissitā”ti.

evaṃ nānānayehi nāmarūpaṃ vavatthāpayato sattasaññaṃ abhibhavitvā asammohabhūmiyaṃ ṭhitaṃ nāmarūpānaṃ yāthāvadassanaṃ diṭṭhivisuddhīti veditabbaṃ. nāmarūpavavatthānantipi saṅkhāraparicchedotipi etasseva adhivacanaṃ.

iti sādhujanapāmojjatthāya kate visuddhimagge

paññābhāvanādhikāre

diṭṭhivisuddhiniddeso nāma

aṭṭhārasamo paricchedo.